Occurrences

Vaikhānasaśrautasūtra

Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 16.0 vratabhreṣe mano jyotir juṣatām ity āhutiṃ juhuyāt //
VaikhŚS, 3, 2, 18.0 samudraṃ manasā dhyāyann agne vratapate vrataṃ cariṣyāmīti pañcabhir yathāliṅgaṃ devatā upatiṣṭhamāno vratam upaiti //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //