Occurrences

Haṭhayogapradīpikā

Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 68.2 mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //
HYP, Dvitīya upadeśaḥ, 42.2 mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate //
HYP, Dvitīya upadeśaḥ, 43.1 yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī /
HYP, Tṛtīya upadeshaḥ, 20.2 niṣpīḍyaṃ vāyum ākuñcya manomadhye niyojayet //
HYP, Tṛtīya upadeshaḥ, 24.2 triveṇīsaṃgamaṃ dhatte kedāraṃ prāpayen manaḥ //
HYP, Tṛtīya upadeshaḥ, 90.2 tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ //
HYP, Tṛtīya upadeshaḥ, 125.1 abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā /
HYP, Tṛtīya upadeshaḥ, 127.1 mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset /
HYP, Caturthopadeśaḥ, 5.2 tathātmamanasor aikyaṃ samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 15.1 jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat /
HYP, Caturthopadeśaḥ, 15.1 jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat /
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 21.1 pavano badhyate yena manas tenaiva badhyate /
HYP, Caturthopadeśaḥ, 21.2 manaś ca badhyate yena pavanas tena badhyate //
HYP, Caturthopadeśaḥ, 23.1 mano yatra vilīyeta pavanas tatra līyate /
HYP, Caturthopadeśaḥ, 23.2 pavano līyate yatra manas tatra vilīyate //
HYP, Caturthopadeśaḥ, 24.2 yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ //
HYP, Caturthopadeśaḥ, 24.2 yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ //
HYP, Caturthopadeśaḥ, 26.1 rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ /
HYP, Caturthopadeśaḥ, 26.2 raso baddho mano baddhaṃ kiṃ na sidhyati bhūtale //
HYP, Caturthopadeśaḥ, 28.1 manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet /
HYP, Caturthopadeśaḥ, 29.1 indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
HYP, Caturthopadeśaḥ, 29.1 indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
HYP, Caturthopadeśaḥ, 30.2 manaḥprāṇalaye kaścid ānandaḥ sampravartate //
HYP, Caturthopadeśaḥ, 39.2 pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt //
HYP, Caturthopadeśaḥ, 48.1 bhruvor madhye śivasthānaṃ manas tatra vilīyate /
HYP, Caturthopadeśaḥ, 50.1 nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet /
HYP, Caturthopadeśaḥ, 51.2 svasthāne sthiratām eti pavano manasā saha //
HYP, Caturthopadeśaḥ, 52.2 abhyāsāj jīryate vāyur manas tatraiva līyate //
HYP, Caturthopadeśaḥ, 54.1 śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām /
HYP, Caturthopadeśaḥ, 54.2 manasā mana ālokya dhārayet paramaṃ padam //
HYP, Caturthopadeśaḥ, 54.2 manasā mana ālokya dhārayet paramaṃ padam //
HYP, Caturthopadeśaḥ, 58.1 saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ /
HYP, Caturthopadeśaḥ, 59.2 tathā saṃdhīyamānaṃ ca manas tattve vilīyate //
HYP, Caturthopadeśaḥ, 60.1 jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate /
HYP, Caturthopadeśaḥ, 61.1 manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram /
HYP, Caturthopadeśaḥ, 61.2 manaso hy unmanībhāvād dvaitaṃ naivolabhyate //
HYP, Caturthopadeśaḥ, 62.2 manaso vilaye jāte kaivalyam avaśiṣyate //
HYP, Caturthopadeśaḥ, 88.2 ramamāṇam api kṣiptaṃ mano nānyatra cālayet //
HYP, Caturthopadeśaḥ, 89.1 yatra kutrāpi vā nāde lagati prathamaṃ manaḥ /
HYP, Caturthopadeśaḥ, 91.1 manomattagajendrasya viṣayodyānacāriṇaḥ /
HYP, Caturthopadeśaḥ, 92.1 baddhaṃ tu nādabandhena manaḥ saṃtyaktacāpalam /
HYP, Caturthopadeśaḥ, 96.2 manaḥpāradam āpnoti nirālambākhyakhe'ṭanam //
HYP, Caturthopadeśaḥ, 100.2 dhvaner antargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ /
HYP, Caturthopadeśaḥ, 100.3 manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam //