Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 1, 3, 2, 2.0 manaś ca vāk ceti brūyāt //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 1, 4, 2, 7.0 so 'sau lokaḥ so 'sāv ādityas tan manas tad bṛhat sa bharadvājas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 4, 7.0 tā etāḥ śīrṣañchriyaḥ śritāś cakṣuḥ śrotraṃ mano vāk prāṇaḥ //
AĀ, 2, 1, 4, 14.0 mana udakrāman mīlita ivāśnan pibann āstaiva //
AĀ, 2, 1, 4, 23.0 manaḥ prāviśad aśayad eva //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 8, 3.0 sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas taṃ brahmagirir ity ācakṣate //
AĀ, 2, 3, 3, 5.0 tā etā devatāḥ prāṇāpānayor eva niviṣṭāś cakṣuḥ śrotraṃ mano vāg iti prāṇasya hy anv apāyam etā apiyanti //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 2, 3, 8, 12.1 ā tena yātaṃ manaso javīyasā nimiṣaś cij javīyaseti javīyaseti //
AĀ, 3, 1, 1, 7.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śūravīro māṇḍūkeyaḥ //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 10.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhataḥ //
AĀ, 5, 1, 1, 14.5 mana ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam /
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 3, 2, 1.1 mūrdhā lokānām asi vāco rasas tejaḥ prāṇasyāyatanaṃ manasaḥ /
AĀ, 5, 3, 2, 3.2 satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam //
Aitareyabrāhmaṇa
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 26, 2.0 vāk ca prāṇaś caindravāyavaś cakṣuś ca manaś ca maitrāvaruṇaḥ śrotraṃ cātmā cāśvinaḥ //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 11, 20.0 mano nv ā huvāmahe nārāśaṃsena someneti //
AB, 3, 11, 21.0 manasā vai yajñas tāyate manasā kriyate //
AB, 3, 11, 21.0 manasā vai yajñas tāyate manasā kriyate //
AB, 3, 19, 14.0 apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 30, 4.0 yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 23, 4.0 manasā prastauti manasodgāyati manasā pratiharati vācā śaṃsati //
AB, 5, 23, 4.0 manasā prastauti manasodgāyati manasā pratiharati vācā śaṃsati //
AB, 5, 23, 4.0 manasā prastauti manasodgāyati manasā pratiharati vācā śaṃsati //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 25, 12.0 mana upavaktāsīt //
AB, 5, 25, 20.0 apūrvā cābhrātṛvyā cāpūrvā tan mano 'bhrātṛvyā tat saṃvatsaraḥ //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 28, 4.0 sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
Aitareyopaniṣad
AU, 1, 1, 4.18 hṛdayān manaḥ /
AU, 1, 1, 4.19 manasaś candramāḥ /
AU, 1, 2, 4.6 candramā mano bhūtvā hṛdayaṃ prāviśat /
AU, 1, 3, 8.1 tan manasājighṛkṣat /
AU, 1, 3, 8.2 tan nāśaknon manasā grahītum /
AU, 1, 3, 8.3 sa yaddhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat //
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
AU, 3, 2, 1.1 yad etaddhṛdayaṃ manaś caitat /
Atharvaprāyaścittāni
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 9, 5.4 candrāt te mana spṛṇomi svāhā /
AVPr, 3, 1, 2.0 prajāpatir manasi //
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
AVPr, 6, 1, 24.1 yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ /
AVPr, 6, 1, 29.2 yan me manasaś chidraṃ /
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 9, 3.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
Atharvaveda (Paippalāda)
AVP, 1, 6, 2.1 upa na ehi vācaspate devena manasā saha /
AVP, 1, 7, 5.1 yāḥ klandās tamiṣīcayo akṣakāmā manomuhaḥ /
AVP, 1, 17, 2.2 aṅkān samaṅkān haviṣā yajāmi hṛdi śrito manasā yo jajāna //
AVP, 1, 30, 1.1 kāmas tad agre sam avartata manaso retaḥ prathamaṃ yad āsīt /
AVP, 1, 30, 4.2 yad amīṣām ado manas tad aitūpa mām iha //
AVP, 1, 50, 1.1 yad eyatha pareyatha yat te tan mana īyate /
AVP, 1, 50, 3.2 śālā mānasya patnīhaivāsya manas karat //
AVP, 1, 50, 4.2 mano hi brahmāṇo vidur viśvakarmā manīṣiṇaḥ //
AVP, 1, 56, 2.1 ud dharṣantāṃ maghavann āyudhāny ut satvanāṃ māmakānāṃ manāṃsi /
AVP, 1, 64, 3.1 māpa sṛpo mā parā sṛpo mānyatrāsman manas kṛthāḥ /
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
AVP, 1, 76, 3.1 yo no durhārd dhṛdayenābhivaste yaś cakṣuṣā manasā yaś ca vācā /
AVP, 1, 78, 4.2 tan no devaṃ mano adhi bravītu sunīti no nayatu dviṣate mā radhāma //
AVP, 1, 81, 1.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVP, 1, 81, 3.1 yan mā hutaṃ yad ahutam ājagāma yasmād annān manasodrārajīmi /
AVP, 1, 84, 1.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
AVP, 1, 84, 2.1 yat te bhūmiṃ catuḥsraktiṃ mano jagāma dūrakam /
AVP, 1, 84, 3.1 yat te yamaṃ vaivasvataṃ mano jagāma dūrakam /
AVP, 1, 84, 4.1 yat te samudram arṇavaṃ mano jagāma dūrakam /
AVP, 1, 84, 5.1 yat te divaṃ yat pṛthivīṃ mano jagāma dūrakam /
AVP, 1, 84, 6.1 yat te vāyum antarikṣaṃ mano jagāma dūrakam /
AVP, 1, 84, 7.1 yat te sūryaṃ yad uṣasaṃ mano jagāma dūrakam /
AVP, 1, 84, 8.1 yat te candraṃ nakṣatrāṇi mano jagāma dūrakam /
AVP, 1, 84, 9.1 yat ta āpo yad oṣadhīr mano jagāma dūrakam /
AVP, 1, 84, 10.1 yat te parāṃ parāvataṃ mano jagāma dūrakam /
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 1, 99, 4.2 manaḥ sarvasya paśyata iha bhūyaḥ syād iti //
AVP, 1, 107, 5.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVP, 4, 11, 1.2 sahṛdayena haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 3.2 indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram //
AVP, 4, 11, 4.1 tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena /
AVP, 4, 11, 4.2 avindañ chakraṃ rajasi praviṣṭaṃ sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 5.2 manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 5.2 manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 6.2 tasyośanā kratubhiḥ saṃvidānaś cittaṃ viveda manasi praviṣṭam //
AVP, 4, 20, 7.3 mām anu pra te manaś chāyā yantam ivānv ayat //
AVP, 5, 4, 4.1 mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu /
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
AVP, 5, 17, 4.2 evonmattasya te mune gṛhṇātu pṛthivī manaḥ //
AVP, 5, 17, 7.1 agniṣ ṭe ni śamayatu yat ta etan mana uhyate /
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa /
AVP, 10, 4, 7.1 samyag vo rāṣṭraṃ saha vo manāṃsi samīcīnāḥ paśavo viśvarūpāḥ /
AVP, 10, 9, 1.1 ye 'psv antar agnayaḥ praviṣṭā mroko manohā khano nirdāha ātmadūṣis tanadūṣiḥ /
AVP, 10, 11, 4.1 yo mā cakṣuṣā manasā yaś ca vācā jighāṃsati /
AVP, 12, 9, 3.2 tāsām agnau manasaikāṃ juhomi tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 9, 9.1 namo mahimna uta cakṣuṣe vāṃ vaśarṣabhau manasā tat kṛṇomi /
AVP, 12, 11, 4.1 agnir vāg udakaṃ cakṣur mano vāto vaśī vaśā /
AVP, 12, 11, 5.1 yāṃ cakṣuṣā manasā saṃvidānā hṛdā paśyanti kavayo manīṣiṇaḥ /
AVP, 12, 19, 2.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ sahobhiḥ /
AVP, 12, 19, 4.1 punar asmai mano dhehi punar āyuḥ punar balam /
AVP, 12, 21, 2.1 dviṣatas tāpayan hṛdaḥ śatrūṇāṃ tāpayan manaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.1 punar ehi vācaspate devena manasā saha /
AVŚ, 1, 11, 6.1 yathā vāto yathā mano yathā patanti pakṣiṇaḥ /
AVŚ, 1, 21, 4.1 apendra dviṣato mano 'pa jijyāsato vadham /
AVŚ, 1, 27, 2.2 viṣvak punarbhuvā mano 'samṛddhā aghāyavaḥ //
AVŚ, 2, 12, 2.2 pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 12, 3.2 vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 30, 1.2 evā mathnāmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 2, 30, 4.2 kanyānāṃ viśvarūpāṇāṃ mano gṛbhāyauṣadhe //
AVŚ, 2, 34, 3.1 ye badhyamānam anu dīdhyānā anvaikṣanta manasā cakṣuṣā ca /
AVŚ, 2, 35, 4.1 ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam /
AVŚ, 2, 35, 5.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVŚ, 3, 4, 4.2 adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni //
AVŚ, 3, 6, 8.1 praiṇān nude manasā pra cittenota brahmaṇā /
AVŚ, 3, 8, 5.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi /
AVŚ, 3, 8, 6.1 ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhir eta /
AVŚ, 3, 8, 6.1 ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhir eta /
AVŚ, 3, 18, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
AVŚ, 3, 20, 9.2 prāpeyaṃ sarvā ākūtīr manasā hṛdayena ca //
AVŚ, 3, 21, 5.1 yaṃ tvā hotāraṃ manasābhi saṃvidus trayodaśa bhauvanāḥ pañca mānavāḥ /
AVŚ, 4, 15, 15.2 varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata //
AVŚ, 4, 21, 5.2 imā yā gāvaḥ sa janāsa indra icchāmi hṛdā manasā cid indram //
AVŚ, 4, 38, 6.2 ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu //
AVŚ, 4, 39, 10.1 hṛdā pūtam manasā jātavedo viśvāni deva vayunāni vidvān /
AVŚ, 5, 3, 4.1 mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu /
AVŚ, 5, 6, 9.1 cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete /
AVŚ, 5, 6, 10.1 yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt /
AVŚ, 5, 7, 5.1 yaṃ yācāmy ahaṃ vācā sarasvatyā manoyujā /
AVŚ, 5, 10, 8.1 bṛhatā mana upa hvaye mātariśvanā prāṇāpānau /
AVŚ, 5, 10, 8.3 sarasvatyā vācam upa hvayāmahe manoyujā //
AVŚ, 5, 11, 1.2 pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ //
AVŚ, 5, 21, 2.1 udvepamānā manasā cakṣuṣā hṛdayena ca /
AVŚ, 5, 29, 10.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ /
AVŚ, 5, 30, 6.1 ihaidhi puruṣa sarveṇa manasā saha /
AVŚ, 5, 30, 13.1 aitu prāṇa aitu mana aitu cakṣur atho balam /
AVŚ, 6, 8, 2.2 evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 3.2 evā pary emi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 18, 2.1 yathā bhūmir mṛtamanā mṛtān mṛtamanastarā /
AVŚ, 6, 18, 2.2 yathota mamruṣo mana everṣyor mṛtaṃ manaḥ //
AVŚ, 6, 18, 2.2 yathota mamruṣo mana everṣyor mṛtaṃ manaḥ //
AVŚ, 6, 41, 1.1 manase cetase dhiya ākūtaya uta cittaye /
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
AVŚ, 6, 53, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
AVŚ, 6, 64, 1.1 saṃ jānīdhvaṃ saṃ pṛcyadhvaṃ saṃ vo manāṃsi jānatām /
AVŚ, 6, 64, 3.2 samānam astu vo manaḥ yathā vaḥ susahāsati //
AVŚ, 6, 65, 1.1 ava manyur avāyatāva bāhū manoyujā /
AVŚ, 6, 70, 1.2 yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ /
AVŚ, 6, 70, 1.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 2.2 yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ /
AVŚ, 6, 70, 2.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 3.2 yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ /
AVŚ, 6, 70, 3.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 71, 2.2 yasmān me mana ud iva rārajīty agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 73, 2.1 yo vaḥ śuṣmo hṛdayeṣv antar ākūtir yā vo manasi praviṣṭā /
AVŚ, 6, 74, 1.1 saṃ vaḥ pṛcyantāṃ tanvaḥ saṃ manāṃsi sam u vratā /
AVŚ, 6, 74, 2.1 saṃjñapanaṃ vo manaso 'tho saṃjñapanam hṛdaḥ /
AVŚ, 6, 83, 4.1 vīhi svām āhutiṃ juṣāṇo manasā svāhā manasā yad idaṃ juhomi //
AVŚ, 6, 83, 4.1 vīhi svām āhutiṃ juṣāṇo manasā svāhā manasā yad idaṃ juhomi //
AVŚ, 6, 89, 2.1 śocayāmasi te hārdiṃ śocayāmasi te manaḥ /
AVŚ, 6, 89, 2.2 vātaṃ dhūma iva sadhryaṅ mām evānv etu te manaḥ //
AVŚ, 6, 92, 1.1 vātaraṃhā bhava vājin yujyamāna indrasya yāhi prasave manojavāḥ /
AVŚ, 6, 93, 2.1 manasā homair harasā ghṛtena śarvāyāstra uta rājñe bhavāya /
AVŚ, 6, 94, 1.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi /
AVŚ, 6, 94, 2.1 ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhirete /
AVŚ, 6, 94, 2.1 ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhirete /
AVŚ, 6, 96, 3.1 yac cakṣuṣā manasā yac ca vācopārima jāgrato yat svapantaḥ /
AVŚ, 6, 102, 1.2 evā mām abhi te manaḥ samaitu saṃ ca vartatām //
AVŚ, 6, 102, 2.1 āhaṃ khidāmi te mano rājāśvaḥ pṛṣṭyām iva /
AVŚ, 6, 102, 2.2 reṣmachinnam yathā tṛṇaṃ mayi te veṣṭatāṃ manaḥ //
AVŚ, 6, 105, 1.1 yathā mano manasketaiḥ parāpataty āśumat /
AVŚ, 6, 105, 1.2 evā tvaṃ kāse pra pata manaso 'nu pravāyyam //
AVŚ, 6, 111, 2.1 agniṣ ṭe ni śamayatu yadi te mana udyutam /
AVŚ, 6, 119, 3.2 anājānan manasā yācamāno yat tatraino apa tat suvāmi //
AVŚ, 6, 122, 4.1 yajñam yantaṃ manasā bṛhantam anvārohāmi tapasā sayoniḥ /
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
AVŚ, 7, 2, 1.2 ya imaṃ yajñam manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 5, 3.1 yad devā devān haviṣā 'yajantāmartyān manasā martyena /
AVŚ, 7, 5, 5.2 ya imaṃ yajñaṃ manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 12, 4.1 yad vo manaḥ parāgataṃ yad baddham iha veha vā /
AVŚ, 7, 12, 4.2 tad va ā vartayāmasi mayi vo ramatāṃ manaḥ //
AVŚ, 7, 36, 1.2 antaḥ kṛṇuṣva māṃ hṛdi mana in nau sahāsati //
AVŚ, 7, 52, 2.1 saṃ jānāmahai manasā saṃ cikitvā mā yutsmahi manasā daivyena /
AVŚ, 7, 52, 2.1 saṃ jānāmahai manasā saṃ cikitvā mā yutsmahi manasā daivyena /
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 7, 73, 8.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasā nyāgan /
AVŚ, 7, 97, 2.1 sam indra no manasā neṣa gobhiḥ saṃ sūribhir harivant saṃ svastyā /
AVŚ, 7, 97, 8.1 manasas pata imaṃ no divi deveṣu yajñam /
AVŚ, 8, 1, 3.1 iha te 'sur iha prāṇa ihāyur iha te manaḥ /
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 9.2 arvāṅ ehi mā vi dīdhyo mātra tiṣṭhaḥ parāṅmanāḥ //
AVŚ, 8, 2, 3.2 yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan //
AVŚ, 8, 3, 12.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 8, 4, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
AVŚ, 8, 10, 31.1 na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt //
AVŚ, 9, 2, 2.1 yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati /
AVŚ, 9, 4, 10.2 antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām //
AVŚ, 9, 4, 19.1 brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ /
AVŚ, 9, 9, 6.1 pākaḥ pṛchāmi manasā 'vijānan devānām enā nihitā padāni /
AVŚ, 9, 9, 8.1 mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme /
AVŚ, 9, 9, 18.2 kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prajātam //
AVŚ, 9, 10, 5.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam ichantī manasābhyāgāt /
AVŚ, 9, 10, 15.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
AVŚ, 9, 10, 17.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
AVŚ, 10, 2, 19.2 kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ //
AVŚ, 10, 2, 27.2 tat prāṇo abhi rakṣati śiro annam atho manaḥ //
AVŚ, 10, 5, 28.1 viṣṇoḥ kramo 'si sapatnahā diksaṃśito manastejāḥ /
AVŚ, 10, 5, 48.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 10, 7, 37.1 kathaṃ vāto nelayati kathaṃ na ramate manaḥ /
AVŚ, 10, 8, 14.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVŚ, 10, 8, 28.2 eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ //
AVŚ, 11, 1, 23.1 ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vedir agre /
AVŚ, 11, 5, 24.2 prāṇāpānau janayann ād vyānaṃ vācaṃ mano hṛdayaṃ brahma medhām //
AVŚ, 11, 8, 4.2 vyānodānau vāṅ manas te vā ākūtim āvahan //
AVŚ, 11, 8, 26.2 vyānodānau vāṅ manaḥ śarīreṇa ta īyante //
AVŚ, 11, 9, 8.1 saṃkarṣantī karūkaraṃ manasā putram icchantī /
AVŚ, 12, 1, 14.1 yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena /
AVŚ, 12, 2, 49.2 anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi //
AVŚ, 12, 2, 52.1 preva pipatiṣati manasā muhur āvartate punaḥ /
AVŚ, 12, 4, 30.2 atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ //
AVŚ, 12, 4, 31.1 manasā saṃkalpayati tad devāṁ apigacchati /
AVŚ, 13, 1, 10.2 tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ //
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 13, 1, 19.1 vācaspate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ /
AVŚ, 13, 3, 19.2 ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā /
AVŚ, 14, 1, 9.2 sūryāṃ yat patye śaṃsantīṃ manasā savitādadāt //
AVŚ, 14, 1, 10.1 mano asyā ana āsīd dyaur āsīd uta chadiḥ /
AVŚ, 14, 1, 32.2 śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi //
AVŚ, 14, 1, 56.1 idaṃ tad rūpaṃ yad avasta yoṣā jāyāṃ jijñāse manasā carantīm /
AVŚ, 14, 1, 57.1 ahaṃ viṣyāmi mayi rūpam asyā vedad it paśyan manasaḥ kulāyam /
AVŚ, 14, 1, 57.2 na steyam admi manasodamucye svayaṃ śrathnāno varuṇasya pāśān //
AVŚ, 14, 2, 6.1 sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 14, 1.1 sa yat prācīṃ diśam anuvyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā /
AVŚ, 15, 14, 1.2 manasānnādenānnam atti ya evaṃ veda //
AVŚ, 16, 1, 3.0 mroko manohā khano nirdāha ātmadūṣis tanūdūṣiḥ //
AVŚ, 18, 1, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ //
AVŚ, 18, 1, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ //
AVŚ, 18, 1, 14.2 asaṃyad etan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya //
AVŚ, 18, 1, 15.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
AVŚ, 18, 1, 19.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ /
AVŚ, 18, 2, 21.1 hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi /
AVŚ, 18, 2, 21.1 hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi /
AVŚ, 18, 2, 23.2 svān gacchatu te mano adhā pitṝṃr upa drava //
AVŚ, 18, 2, 24.1 mā te mano māsor māṅgānāṃ mā rasasya te /
AVŚ, 18, 3, 9.2 mano niviṣṭam anusaṃviśasva yatra bhūmer juṣase tatra gaccha //
AVŚ, 18, 4, 66.1 asau hā iha te manaḥ kakutsalam iva jāmayaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 27.1 asāv ahaṃ bho iti śrotre saṃspṛśya manaḥsamādhānārtham //
BaudhDhS, 1, 6, 4.1 tatrāpi kiṃcit saṃspṛṣṭaṃ manasi manyeta kuśairvā tṛṇair vā prajvālya pradakṣiṇaṃ paridahanam /
BaudhDhS, 1, 7, 3.1 kuryācchuddhena manasā na cittaṃ dūṣayed budhaḥ /
BaudhDhS, 1, 8, 2.2 ahiṃsayā ca bhūtātmā manaḥ satyena śudhyati /
BaudhDhS, 1, 8, 3.1 manaḥśuddhir antaḥśaucam //
BaudhDhS, 1, 8, 52.1 kālo 'gnir manasaḥ śuddhir udakādyupalepanam /
BaudhDhS, 1, 10, 36.1 śoceta manasā nityaṃ duṣkṛtāny anucintayan /
BaudhDhS, 1, 15, 31.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 2, 7, 7.1 ubhayataḥpraṇavāṃ sasaptavyāhṛtikāṃ manasā vā daśakṛtvaḥ //
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 8, 4.1 yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam /
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
BaudhDhS, 2, 11, 23.1 vāṅmanaḥkarmadaṇḍair bhūtānām adrohī //
BaudhDhS, 2, 12, 4.1 pañcānnena prāṇāhutīr hutvā tūṣṇīṃ bhūyo vratayet prajāpatiṃ manasā dhyāyan /
BaudhDhS, 2, 12, 7.3 askandayaṃs tanmanāś ca bhuktvā cāgnim upaspṛśed iti //
BaudhDhS, 3, 1, 27.2 ahiṃsayā ca bhūtātmā manaḥ satyena śudhyatīti //
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 6, 5.5 vācā kṛtaṃ karma kṛtaṃ manasā durvicintitam /
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 7, 13.1 yan mayā manasā vācā kṛtam enaḥ kadācana /
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 3, 8, 18.2 abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
BaudhDhS, 4, 1, 3.3 bāhubhyāṃ manasā vācā śrotratvagghrāṇacakṣuṣā //
BaudhDhS, 4, 1, 4.1 api vā cakṣuḥśrotratvagghrāṇamanovyatikrameṣu tribhiḥ prāṇāyāmaiḥ śudhyati //
BaudhDhS, 4, 5, 1.2 karmabhir yair avāpnoti kṣipraṃ kāmān manogatān //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 27.1 prajāpataye svāhā iti manasottare paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 1, 4, 6.2 māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ //
BaudhGS, 1, 5, 31.1 athaināṃ sarvasurabhigandhayā mālayā yunakti saṃ nā manaḥ saṃ hṛdayāni saṃ nābhi saṃ tanutyajaḥ /
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 2, 2, 10.1 aṃhomucamāṅgirasaṃ gayaṃ ca svastyātreyaṃ manasā ca tārkṣyam /
BaudhGS, 2, 6, 29.3 ayasā manasā dhṛto 'yasā havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā iti //
BaudhGS, 3, 4, 26.1 amedhyaṃ dṛṣṭvā japati abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 15, 7.0 anūktāsu sāmidhenīṣu dhruvājyāt sruveṇopahatya vedenopayamya prājāpatyaṃ tiryañcam āghāram āghārayati prajāpataye svāheti manasā //
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 1, 7.0 manasā triḥ saṃkalpayate trir uccaiḥ //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 10, 1.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
BaudhŚS, 4, 10, 10.0 atha barhiṣi hastau nimārṣṭy adbhyas tvauṣadhībhyo mano me hārdi yaccheti //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 16, 6, 16.0 hṛde tvā manase tvety apoddhṛtyaitām anyayā saumyā gāyatryā rājānam upāvaharet //
BaudhŚS, 16, 7, 3.0 teṣu samanvārabdheṣv āhavanīye sruvāhutiṃ juhoti prajāpataye svāheti manasā //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
BaudhŚS, 16, 7, 8.0 manasā prasauti //
BaudhŚS, 16, 7, 9.0 manasā prastauti //
BaudhŚS, 16, 7, 10.0 manasodgāyati //
BaudhŚS, 16, 7, 11.0 manasā pratiharati //
BaudhŚS, 16, 7, 12.0 manasā hotre eṣottameti prāhuḥ //
BaudhŚS, 16, 7, 13.0 manasā hotāhvayate //
BaudhŚS, 16, 7, 14.0 manasādhvaryuḥ pratyāhvayate //
BaudhŚS, 16, 7, 15.0 manasā śaṃsati //
BaudhŚS, 16, 7, 16.0 manasā pratigṛṇāti //
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 8, 5.0 manasāśrāvayati //
BaudhŚS, 16, 8, 6.0 manasā pratyāśrāvayati //
BaudhŚS, 16, 8, 7.0 manasā vaṣaṭkṛtānuvaṣaṭkṛte hutvā harati bhakṣam //
BaudhŚS, 16, 8, 8.0 manasā samupahūya bhakṣayanti //
BaudhŚS, 16, 8, 9.0 manasā nirṇijya pātraṃ prayacchati //
BaudhŚS, 18, 9, 35.1 athainaṃ tribhir darbhapuñjīlaiḥ pavayati yato vāto manojavā yataḥ kṣaranti sindhavaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 8, 1.3 taṃ dhīrāsaḥ kavaya unnayanti svādhiyo manasā devayanta iti //
BhārGS, 1, 11, 19.2 yasyāṃ mano 'nuramate cakṣuśca pratipadyate /
BhārGS, 1, 16, 2.3 saṃsṛṣṭaṃ mano astu vāṃ saṃsṛṣṭaḥ prāṇo astu vām iti //
BhārGS, 1, 17, 4.2 māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ /
BhārGS, 1, 17, 4.8 māṃ caiva paśya sūryaṃ ca mānyeṣu manaḥ kṛthā iti //
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
BhārGS, 1, 23, 8.11 yā svapantaṃ bodhayati yasyai vijātāyāṃ manaḥ /
BhārGS, 1, 27, 1.3 ūrjaṃ bibhrad vaḥ sumanāḥ suvarcā gṛhān emi manasā modamānaḥ /
BhārGS, 2, 6, 1.2 medhāṃ manasi juhomi svāhā /
BhārGS, 2, 6, 1.3 mano medhāyāṃ juhomi svāhā /
BhārGS, 2, 7, 5.7 utsṛjemaṃ śucīmanas tvaṃ piśaṅgalohitaḥ /
BhārGS, 2, 20, 6.2 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
BhārGS, 3, 2, 7.0 aparaṃ caturgṛhītaṃ gṛhītvā manasvatyā juhoti mano jyotir juṣatām ityetayā //
BhārGS, 3, 19, 15.0 etā evāntarite mano jyotir juṣatām iti pañcamīm //
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
BhārGS, 3, 20, 10.0 mano jyotir ity ā saptarātrāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 8.0 mano jyotir iti dvayos trayāṇāṃ caturṇāṃ pañcānāṃ vā //
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 13.1 manasvatībhir upatiṣṭhate mano nv ā huvāmaha iti tisṛbhiḥ //
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 1, 18, 2.1 apo gṛhṇann imāṃ manasā dhyāyati //
BhārŚS, 1, 18, 7.1 manasā mantraṃ japati //
BhārŚS, 7, 1, 1.0 paśubandhena yakṣyamāṇaḥ ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti //
BhārŚS, 7, 18, 4.2 saṃ te manasā manaḥ saṃ prāṇena juṣṭaṃ devebhyaḥ /
BhārŚS, 7, 18, 4.2 saṃ te manasā manaḥ saṃ prāṇena juṣṭaṃ devebhyaḥ /
BhārŚS, 7, 21, 14.0 mano me hārdi yacchety ātmānaṃ pratyabhimṛśati //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.4 tan mano 'kurutātmanvī syām iti /
BĀU, 1, 2, 4.2 sa manasā vācaṃ mithunaṃ samabhavad aśanāyāṃ mṛtyuḥ /
BĀU, 1, 2, 6.7 tasya śarīra eva mana āsīt //
BĀU, 1, 3, 6.1 atha ha mana ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 6.2 tatheti tebhyo mana udagāyat /
BĀU, 1, 3, 6.3 yo manasi bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 16.1 atha mano 'tyavahat /
BĀU, 1, 4, 7.7 vadan vāk paśyaṃś cakṣuḥ śṛṇvañchrotraṃ manvāno manaḥ /
BĀU, 1, 4, 17.9 mana evāsyātmā /
BĀU, 1, 5, 3.1 trīṇy ātmane 'kuruteti mano vācaṃ prāṇaṃ tāny ātmane 'kuruta /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 1, 5, 3.4 tasmād api pṛṣṭhata upaspṛṣṭo manasā vijānāti /
BĀU, 1, 5, 3.9 vāṅmayo manomayaḥ prāṇamayaḥ //
BĀU, 1, 5, 4.2 vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ //
BĀU, 1, 5, 5.2 vāg evargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ //
BĀU, 1, 5, 6.2 vāg eva devā manaḥ pitaraḥ prāṇo manuṣyāḥ //
BĀU, 1, 5, 7.2 mana eva pitā vāṅ mātā prāṇaḥ prajā //
BĀU, 1, 5, 9.1 yat kiñca vijijñāsyaṃ manasas tad rūpam /
BĀU, 1, 5, 9.2 mano hi vijijñāsyam /
BĀU, 1, 5, 9.3 mana enaṃ tad bhūtvāvati //
BĀU, 1, 5, 12.1 athaitasya manaso dyauḥ śarīram /
BĀU, 1, 5, 12.3 tad yāvad eva manas tāvatī dyaus tāvān asāv ādityaḥ /
BĀU, 1, 5, 19.1 divaś cainam ādityāc ca daivaṃ mana āviśati /
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
BĀU, 2, 1, 17.8 gṛhītaṃ manaḥ //
BĀU, 2, 4, 11.7 evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam /
BĀU, 3, 1, 6.2 brahmaṇartvijā manasā candreṇa /
BĀU, 3, 1, 6.3 mano vai yajñasya brahmā /
BĀU, 3, 1, 6.4 tad yad idaṃ manaḥ so 'sau candraḥ sa brahmā sa muktiḥ sātimuktir ity atimokṣāḥ /
BĀU, 3, 1, 9.4 mana eveti /
BĀU, 3, 1, 9.5 anantaṃ vai mano 'nantā viśve devāḥ /
BĀU, 3, 2, 7.1 mano vai grahaḥ /
BĀU, 3, 2, 7.3 manasā hi kāmān kāmayate //
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 4, 1, 6.2 abravīn me satyakāmo jābālaḥ mano vai brahmeti /
BĀU, 4, 1, 6.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti /
BĀU, 4, 1, 6.4 amanaso hi kiṃ syād iti /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 6.11 mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate /
BĀU, 4, 1, 6.11 mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 6.2 tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya /
BĀU, 4, 4, 18.1 prāṇasya prāṇam uta cakṣuṣaś cakṣur uta śrotrasya śrotram manaso ye mano viduḥ /
BĀU, 4, 4, 18.1 prāṇasya prāṇam uta cakṣuṣaś cakṣur uta śrotrasya śrotram manaso ye mano viduḥ /
BĀU, 4, 4, 19.1 manasaivānudraṣṭavyaṃ neha nānāsti kiṃcana /
BĀU, 4, 5, 12.7 evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam /
BĀU, 5, 6, 1.1 manomayo 'yaṃ puruṣo bhāḥsatyaḥ /
BĀU, 5, 8, 1.8 tasyāḥ prāṇa ṛṣabho mano vatsaḥ //
BĀU, 6, 1, 5.2 mano vā āyatanam /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.1 mano hoccakrāma /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.4 praviveśa ha manaḥ //
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 3, 2.6 manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 4, 24.4 mayi prāṇāṃs tvayi manasā juhomi svāhā /
Chāndogyopaniṣad
ChU, 1, 2, 6.1 atha ha mana udgītham upāsāṃcakrire /
ChU, 1, 7, 3.2 manaḥ sāma /
ChU, 1, 7, 3.6 mano 'maḥ /
ChU, 2, 7, 1.6 mano nidhanam /
ChU, 2, 11, 1.1 mano hiṅkāraḥ /
ChU, 2, 11, 2.7 mahāmanāḥ syāt /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 3, 13, 4.2 tan manaḥ /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 18, 1.1 mano brahmety upāsīta /
ChU, 4, 3, 3.6 prāṇaṃ manaḥ /
ChU, 4, 8, 3.7 manaḥ kalā /
ChU, 4, 16, 1.5 tasya manaś ca vāk ca vartanī //
ChU, 4, 16, 2.1 tayor anyatarāṃ manasā saṃskaroti brahmā /
ChU, 5, 1, 5.2 mano ha vā āyatanam //
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.1 mano hoccakrāma /
ChU, 5, 1, 11.5 praviveśa ha manaḥ //
ChU, 5, 1, 14.3 atha hainaṃ mana uvāca /
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 22, 2.1 samāne tṛpyati manas tṛpyati /
ChU, 5, 22, 2.2 manasi tṛpyati parjanyas tṛpyati /
ChU, 6, 5, 1.4 yo 'ṇiṣṭhas tan manaḥ //
ChU, 6, 5, 4.1 annamayaṃ hi somya manaḥ /
ChU, 6, 6, 2.2 tan mano bhavati //
ChU, 6, 6, 5.1 annamayaṃ hi somya manaḥ /
ChU, 6, 7, 6.4 annamayaṃ hi somya manaḥ /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 6, 8, 2.3 prāṇabandhanaṃ hi somya mana iti //
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 7, 3, 1.1 mano vāva vāco bhūyaḥ /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 3, 1.3 sa yadā manasā manasyati mantrān adhīyīyety athādhīte /
ChU, 7, 3, 1.7 mano hy ātmā /
ChU, 7, 3, 1.8 mano hi lokaḥ /
ChU, 7, 3, 1.9 mano hi brahma /
ChU, 7, 3, 1.10 mana upāssveti //
ChU, 7, 3, 2.1 sa yo mano brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 3, 2.3 asti bhagavo manaso bhūya iti /
ChU, 7, 3, 2.4 manaso vāva bhūyo 'stīti /
ChU, 7, 4, 1.1 saṃkalpo vāva manaso bhūyān /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 6, 5.4 sa yāvat kṣipyen manas tāvad ādityaṃ gacchati /
ChU, 8, 12, 5.2 mano 'sya daivaṃ cakṣuḥ /
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 7, 3, 1.2 upa śivena manasā gṛhānaimi mānuṣān /
DrāhŚS, 7, 3, 1.4 sumanāḥ sumedhā gṛhānaimi manasā daivena /
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 10.0 sarvametasmin stotre manasā kuryuḥ samīkṣaṇena vijñāpayantaḥ //
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 9, 4, 19.0 etasyāṃ velāyāṃ varān vṛṇīran manasā yāniccheyuḥ //
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
DrāhŚS, 12, 1, 32.0 sarvāṇi tṛceṣu manasā //
DrāhŚS, 12, 1, 34.0 athāpi gānam evādhvaryave vidhīyate na manaseti //
DrāhŚS, 12, 1, 35.1 api vā rahasyānyeva manasā gāyet /
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 13, 2, 8.1 tata evekṣamāṇā gārhapatyam mano nvā huvāmahe /
DrāhŚS, 13, 2, 8.4 punarnaḥ pitaro mano dadātu daivyo janaḥ /
DrāhŚS, 13, 2, 8.6 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
Gautamadharmasūtra
GautDhS, 1, 1, 51.0 pāṇinā savyam upasaṃgṛhya anaṅguṣṭham adhīhi bho ityāmantrayed guruṃ tatra cakṣurmanaḥprāṇopasparśanaṃ darbhaiḥ //
GautDhS, 1, 9, 18.1 sambhāṣya puṇyakṛto manasā dhyāyet //
GautDhS, 1, 9, 67.1 manasā vā tatsamagram ācāram anupālayed āpatkalpaḥ //
GautDhS, 3, 5, 31.1 sapta puruṣānitaś ca parataś ca hanti manasāpiguror anṛtaṃ vadann alpeṣv apy artheṣu //
GautDhS, 3, 7, 9.1 pratiṣiddhavāṅmanasāpacāre vyāhṛtayaḥ pañcasatyāntāḥ //
GautDhS, 3, 9, 8.1 oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ityetair grāsānumantraṇaṃ pratimantraṃ manasā //
GautDhS, 3, 10, 7.1 avir dhānyāyasī gṛhamano yuktaṃ catuṣpādaṃ caikaikaṃ yavīyasaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 23.0 athaine adbhir anumārṣṭi viṣṇor manasā pūte stha iti //
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 11.0 uṣṇena vāya udakenaidhīti vāyuṃ manasā dhyāyann uṣṇodakakaṃsaṃ prekṣamāṇaḥ //
GobhGS, 4, 5, 8.0 tapaś ca tejaś ceti japitvā prāṇāyāmam āyamyārthamanā vairūpākṣam ārabhyocchvaset //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
Gopathabrāhmaṇa
GB, 1, 1, 5, 8.0 tasmācchrāntāttaptātsaṃtaptād omiti mana evordhvam akṣaram udakrāmat //
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 12, 2.0 sa manasa eva candramasaṃ niramimīta //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 1, 32, 7.0 sa ha maitreyaḥ svān antevāsina uvāca yathārthaṃ bhavanto yathāgṛhaṃ yathāmano viprasṛjyantām //
GB, 1, 1, 33, 1.0 mana eva savitā vāk sāvitrī //
GB, 1, 1, 33, 2.0 yatra hy eva manas tad vāg yatra vai vāk tan mana iti //
GB, 1, 1, 33, 2.0 yatra hy eva manas tad vāg yatra vai vāk tan mana iti //
GB, 1, 1, 37, 9.0 prāṇena mano 'bhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 10.0 manasā vāg abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 38, 4.0 vāṅ manasi pratiṣṭhitā //
GB, 1, 1, 38, 5.0 manaḥ prāṇe pratiṣṭhitam //
GB, 1, 2, 11, 15.0 manasaiva brahmā brahmatvaṃ karoti //
GB, 1, 2, 11, 16.0 manasā hi tiryak ca diśa ūrdhvaṃ yac ca kiṃca manasaiva karoti tad brahma //
GB, 1, 2, 11, 16.0 manasā hi tiryak ca diśa ūrdhvaṃ yac ca kiṃca manasaiva karoti tad brahma //
GB, 1, 2, 11, 17.0 te brūmo mana eva brahmā mano brahma mano deva iti //
GB, 1, 2, 11, 17.0 te brūmo mana eva brahmā mano brahma mano deva iti //
GB, 1, 2, 11, 17.0 te brūmo mana eva brahmā mano brahma mano deva iti //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 19, 21.0 tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati //
GB, 1, 2, 22, 15.0 manasi tṛpte candramās tṛpyati //
GB, 1, 3, 2, 5.0 manasaiva brahmā yajñasyānyataraṃ pakṣaṃ saṃskaroti //
GB, 1, 3, 2, 7.0 tasya manaś ca vāk ca vartanī //
GB, 1, 3, 2, 8.0 manasā caiva hi vācā ca yajño vartate //
GB, 1, 3, 2, 9.0 ada eva mana iyam eva vāk //
GB, 1, 3, 12, 29.0 tasmāt pūrṇatarā manasaiva sā //
GB, 1, 3, 14, 17.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca manas tena tṛpyati //
GB, 1, 3, 14, 18.0 manasi tṛpte candramās tṛpyati //
GB, 1, 3, 15, 17.0 tasmād dvir hotavyaṃ yajuṣā caiva manasā ca //
GB, 1, 3, 21, 7.0 na tatra gacched yatra manasā jigamiṣet //
GB, 1, 3, 22, 3.0 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam //
GB, 1, 4, 2, 1.0 atha brahmāṇaṃ dīkṣayati candramā vai brahmādhidaivaṃ mano 'dhyātmam //
GB, 1, 4, 2, 2.0 manasaiva tad oṣadhīḥ saṃdadhāti //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 25, 9.2 cakṣuṣī sāmavedasya mano bhṛgvaṅgirasāṃ smṛtam //
GB, 2, 2, 3, 8.0 mano vai paripatiḥ //
GB, 2, 2, 3, 9.0 mana eva tena prīṇāti //
GB, 2, 2, 12, 11.0 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam iti //
GB, 2, 2, 17, 6.0 tasmād vāg ata ūrdhvam utsṛṣṭā yajñaṃ vahati manasottarām //
GB, 2, 2, 17, 7.0 manasā hi manaḥ prītam //
GB, 2, 2, 17, 7.0 manasā hi manaḥ prītam //
GB, 2, 3, 2, 2.0 sa yaṃ dviṣyāt taṃ manasā dhyāyan vaṣaṭkuryāt //
GB, 2, 3, 4, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ manasā dhyāyan vaṣaṭkuryāt //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 4, 11, 20.0 yan manaḥ sa indraḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 11, 6.1 yanme manaḥ parāgatam /
HirGS, 1, 16, 6.2 samindriyeṇa manasāhamāgāṃ brahmaṇā guptaḥ sukṛtā kṛtena /
HirGS, 1, 16, 18.2 svasti naḥ śakune astu śivo naḥ sumanā bhava /
HirGS, 1, 17, 4.6 vaiśvānaro raśmibhir vāvṛdhāno 'ntas tiṣṭhatu me mano 'mṛtasya ketuḥ /
HirGS, 1, 26, 13.3 ayasā manasā dhṛto 'yasā havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā /
HirGS, 1, 26, 14.1 prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā /
HirGS, 1, 29, 1.2 ūrjaṃ bibhrad vasuvaniḥ sumedhā gṛhānemi manasā modamānaḥ /
HirGS, 2, 3, 7.27 yā svapatsu jāgarti yasyai vijātāyāṃ manaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 3.0 trir ūrdhvam adbhir anumārjayed viṣṇor manasā pūte stha iti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 12, 31.3 apsarāsu yā medhā gandharveṣu ca yanmanaḥ /
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 13, 9.0 sa yadi sūryābhyuditaḥ sūryābhinimrukto vā taccheṣaṃ sāvitrīṃ manasā dhyāyet //
JaimGS, 1, 14, 4.0 manasā sāmasāvitrīṃ ca somaṃ rājānam iti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 23, 5.0 manasottarām //
JaimGS, 2, 1, 18.6 vāk ca manaś ca pitaro naḥ prajānīmāśvibhyāṃ prattaṃ svadhayā madadhvam /
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 6.1 tad bahiṣpavamāne stūyamāne manasodgṛhṇīyāt //
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 7, 2.2 manasainaṃ nirbhajet //
JUB, 1, 9, 2.2 om iti mano vāg iti vāk /
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 25, 9.1 atha yat kṛṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ /
JUB, 1, 25, 9.3 atha yan mano yajuṣ ṭat //
JUB, 1, 26, 3.1 atha yat kṛṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ /
JUB, 1, 26, 3.3 atha yan mano yajuṣ ṭat //
JUB, 1, 26, 7.1 yad v eva vidyutaḥ saṃdravantyai nīlaṃ rūpam bhavati tad apāṃ rūpam annasya manaso yajuṣaḥ //
JUB, 1, 28, 5.1 atha manomayo dakṣiṇā pratiṣṭhitaḥ /
JUB, 1, 28, 5.2 tad yat tan manaś candramāḥ saḥ /
JUB, 1, 28, 6.1 sa eṣa etasya raśmir mano bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 3.1 mana eva hiṅkāro vāk prastāvaḥ prāṇa udgītho 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 4.1 karoty eva vācā nayati prāṇena gamayati manasā /
JUB, 1, 33, 4.2 tad etan niruddhaṃ yan manaḥ /
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 39, 2.2 mano vāva sāmnaḥ śrīr iti //
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 1, 40, 5.1 tad yad vai manasā dhyāyati tad vācā vadati /
JUB, 1, 45, 1.2 mano vā cakṣur apānam āhuḥ śrotraṃ śrotriyā bahudhā vadantīti //
JUB, 1, 47, 5.1 aparimitam mano 'sya tat /
JUB, 1, 47, 5.5 aparimitam iva hi manaḥ //
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 3.1 tad yan manaś ca prāṇaś ca tat samānam /
JUB, 1, 53, 3.3 idam āyatanam manaś ca prāṇaś cedam āyatanaṃ vāk cāpānaś ca /
JUB, 1, 57, 8.2 prāṇa eva ud vāg eva gī mana eva tham /
JUB, 1, 58, 3.1 sa eṣa hradaḥ kāmānām pūrṇo yan manaḥ /
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 6.3 tad vācā yajamānāya pradeyam manasātmane /
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 1, 60, 1.2 te devā manasodagāyan /
JUB, 1, 60, 1.4 tasmād bahu kiṃ ca kiṃ ca manasā dhyāyati /
JUB, 2, 1, 1.1 devānāṃ vai ṣaḍ udgātāra āsan vāk ca manaś ca cakṣuś ca śrotraṃ cāpānaś ca prāṇaś ca //
JUB, 2, 1, 5.2 manasodgātrā dīkṣāmahā iti //
JUB, 2, 1, 6.1 te manasodgātrādīkṣanta /
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 7.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 3, 6.1 tam manasopasamaipsan /
JUB, 2, 3, 6.2 te manaḥ samārohan /
JUB, 2, 3, 6.3 teṣām manaḥ paryādatta /
JUB, 2, 3, 6.4 tasmāt paryādattam manaḥ /
JUB, 2, 6, 1.1 sa yadi brūyād ekam ma āgāyeti prāṇa udgītha iti vidvān ekam manasā dhyāyet /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 5.1 sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet /
JUB, 2, 6, 6.1 sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 8.1 sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet /
JUB, 2, 6, 9.1 sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet /
JUB, 2, 6, 10.1 sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet /
JUB, 2, 10, 6.2 manasodgātrā dīkṣāmahā iti //
JUB, 2, 10, 7.1 te manasodgātrādīkṣanta /
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 8.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 11, 3.1 atha mano 'tyavahat /
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 3, 1, 15.1 na manasā dhyāyati /
JUB, 3, 2, 6.1 manaś candramāḥ sa mahātmā devaḥ /
JUB, 3, 2, 6.2 sa yatra svapiti tan manaḥ prāṇo girati //
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 4, 3.2 ātmaiva stotriyaḥ prajānurūpaḥ prāṇo dhāyyā manaḥ pragāthaḥ śiraḥ sūktaṃ cakṣur nivic chrotram paridhānīyā //
JUB, 3, 5, 5.3 svayam idam manoyuktam //
JUB, 3, 10, 12.2 eko ha devo manasi praviṣṭaḥ pūrvo ha jajñe sa u garbhe 'ntar iti //
JUB, 3, 16, 1.2 tasya vāk ca manaś ca vartanyau /
JUB, 3, 16, 1.3 vācā ca hy eṣa etan manasā ca vartate //
JUB, 3, 16, 2.3 brahmaiva manasānyatarām /
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 3, 27, 17.2 mano me reto me prajā me punaḥsambhūtir me /
JUB, 3, 32, 9.1 tāni vā etāni catvāri sāma prāṇo vāṅ manaḥ svaraḥ /
JUB, 3, 32, 9.2 sa eṣa prāṇo vācā karoti manonetraḥ /
JUB, 3, 33, 1.3 yaś candramā mana eva tat /
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 34, 3.1 sahaiva vācā manasā prāṇena svareṇa nidhanam upayanti /
JUB, 3, 35, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
JUB, 3, 35, 3.2 mano vā asuram /
JUB, 3, 35, 4.1 hṛdā paśyanti manasā vipaścita iti /
JUB, 3, 35, 4.2 hṛdaiva hy ete paśyanti yan manasā vipaścitaḥ //
JUB, 3, 36, 1.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
JUB, 3, 36, 2.1 pataṅgo vācam manasā bibhartīti /
JUB, 3, 36, 2.3 sa imāṃ vācam manasā bibharti //
JUB, 3, 36, 5.2 mano vā ṛtam evaṃvida u kavayaḥ /
JUB, 4, 18, 1.1 keneṣitam patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ /
JUB, 4, 18, 2.1 śrotrasya śrotram manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ /
JUB, 4, 18, 2.1 śrotrasya śrotram manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ /
JUB, 4, 18, 3.1 na tatra cakṣur gacchati na vāg gacchati no manaḥ /
JUB, 4, 18, 6.1 yan manasā na manute yenāhur mano matam /
JUB, 4, 18, 6.1 yan manasā na manute yenāhur mano matam /
JUB, 4, 21, 5.2 yad enad gacchatīva ca mano 'nena cainad upasmaraty abhīkṣṇaṃ saṃkalpaḥ //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 13.1 sa manorūpam akuruta /
JUB, 4, 24, 5.1 mano 'nuharac candramā asmai baliṃ harati //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 26, 1.1 mano narako vāṅ narakaḥ prāṇo narakaś cakṣur narakaḥ śrotraṃ narakas tvaṅ narako hastau narako gudaṃ narakaḥ śiśnaṃ narakaḥ pādau narakaḥ //
JUB, 4, 26, 2.1 manasā parīkṣyāṇi vedeti veda //
JUB, 4, 27, 15.3 mana eva savitā /
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vā vāk tan manaḥ /
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vā vāk tan manaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 1, 10.0 mana evāsya taj jāyate //
JB, 1, 1, 11.0 mano ma etad ajanīty eva tad vidyāt //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 4, 9.0 manasā niṣkevalyenottarām āhutiṃ juhoti //
JB, 1, 14, 3.0 atha srucam abhimṛśati hṛdayaṃ pretir manaḥ saṃtatiś cakṣur ānatiḥ śrotram upanatir vāg āgatiḥ //
JB, 1, 16, 1.0 mano vā anu prāṇā vācam anv ātmā //
JB, 1, 16, 2.0 sa yad vācā pūrvām āhutiṃ juhoti manasottarāṃ tad duṣkṛtasukṛte vyāvartayati //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 8.0 atha yan manasottarāṃ yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 19, 2.0 tasyai mana eva vatsaḥ //
JB, 1, 19, 3.0 manasā vai vācaṃ prattāṃ duhre //
JB, 1, 19, 5.0 tad vā idaṃ manaḥ pūrvaṃ yat paścād vāg anveti //
JB, 1, 19, 8.0 prāṇenaiva vāk ca manaś cābhihite //
JB, 1, 20, 5.0 mana iti hovāca //
JB, 1, 20, 6.0 mano vāva bhuvaneṣu javiṣṭhaṃ //
JB, 1, 20, 7.0 manasaivāsyānapaproṣitaṃ bhavatīti ha tad uvāca //
JB, 1, 43, 24.0 yad evaitan manasottarām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 50, 16.0 taṃ ha vai manojavasaḥ pitaraś ca pitāmahāś ca pratyāgacchanti tataḥ kiṃ na āhārṣīr iti //
JB, 1, 68, 2.0 mano ha vai prajāpatir devatā //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 101, 7.0 hiṃkārasyaiva kāle hiṃkāraṃ manasā dhyāyet //
JB, 1, 104, 1.0 gāyatryāṃ prastutāyāṃ gāyatram eva gāyan pṛthivīṃ manasā gacchet //
JB, 1, 104, 5.0 triṣṭubhi prastutāyāṃ gāyatram eva gāyann antarikṣaṃ manasā gacchet //
JB, 1, 104, 9.0 jagatyāṃ prastutāyāṃ gāyatram eva gāyan diśaḥ paśūn manasā gacchet //
JB, 1, 104, 13.0 anuṣṭubhi prastutāyāṃ gāyatram eva gāyan divaṃ manasā gacchet //
JB, 1, 104, 16.0 paṅktyāṃ prastutāyāṃ gāyatram eva gāyann ṛtūn manasā gacchet //
JB, 1, 115, 5.0 prastūyamānaṃ manasā pratihiṃkuryāt //
JB, 1, 128, 1.0 prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat //
JB, 1, 128, 4.0 atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete //
JB, 1, 128, 5.0 mano vai pūrvam atha vāk //
JB, 1, 128, 6.0 mano vai bṛhad vāg rathantaram //
JB, 1, 137, 2.0 mano bṛhat //
JB, 1, 137, 9.0 mano daśamam //
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 149, 1.0 gautamasya manārye mano'pakrāntaḥ kurvīta //
JB, 1, 149, 2.0 gotamād vai mano 'pākrāmat //
JB, 1, 149, 3.0 so 'kāmayata na man mano 'pakrāmet punar mā mana āviśed iti //
JB, 1, 149, 3.0 so 'kāmayata na man mano 'pakrāmet punar mā mana āviśed iti //
JB, 1, 149, 6.0 tato vai taṃ punar mana āviśan nāsmān mano 'pākrāmat //
JB, 1, 149, 6.0 tato vai taṃ punar mana āviśan nāsmān mano 'pākrāmat //
JB, 1, 149, 7.0 ainaṃ punar mano viśati nāsmān mano 'pakrāmati ya evaṃ veda //
JB, 1, 149, 7.0 ainaṃ punar mano viśati nāsmān mano 'pakrāmati ya evaṃ veda //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 190, 9.0 yaṃ dviṣyāt taṃ manasā dhyāyet //
JB, 1, 239, 7.0 taṃ viśve devā vāṅmanaś ca prajāpatir anuṣṭubhā chandasā yajñāyajñīyena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 253, 2.0 mana eva retasyayā samīrayati prāṇaṃ gāyatryā cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 261, 17.0 mano vai retasyā prāṇo gāyatrī cakṣus triṣṭup śrotraṃ jagatī vāg anuṣṭup //
JB, 1, 261, 18.0 sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate //
JB, 1, 269, 4.0 mano vai retasyā //
JB, 1, 269, 9.0 manasā suhārdasaṃ ca durhārdasaṃ ca vijānāti //
JB, 1, 269, 17.0 mano vai retasyā //
JB, 1, 270, 1.0 tasya manasā mano dhyāyet //
JB, 1, 270, 1.0 tasya manasā mano dhyāyet //
JB, 1, 270, 9.0 mano vai manuṣyadhūḥ //
JB, 1, 270, 11.0 retasyāyāṃ prastutāyāṃ manasāpaḥ saṃdadhyāt //
JB, 1, 270, 12.0 tad antarā yajamānasya mano 'vayātayet //
JB, 1, 314, 7.0 mano bhūtvā sarvam amanuta //
JB, 1, 316, 6.0 mano hi retasyeti brūyan //
JB, 1, 316, 7.0 no manaso barhīyaḥ kiṃcanāsti //
JB, 1, 316, 8.0 atho sarve prāṇā mano 'bhisaṃpannāḥ //
JB, 1, 316, 14.0 vṛddhā tena yan manaḥ //
JB, 1, 320, 15.0 atho dve vāva dhurau manaś caiva vāk ca //
JB, 1, 320, 16.0 manaso hi vāk prajāyate //
JB, 1, 320, 17.0 sā manonetrā vāg bhavati //
JB, 1, 320, 18.0 tan mano vācam abhipravahati //
JB, 1, 320, 19.0 vāg u punar mana evābhipravahati //
JB, 1, 320, 20.0 sa yo manasaś ca vācaś ca svaro jāyate //
JB, 1, 323, 9.0 manaso hi vāk prajāyate //
JB, 1, 325, 2.0 sāmno hiṃkriyamāṇa etāṃ diśaṃ yaṃ dviṣyāt taṃ manasā nirbādheta //
JB, 1, 325, 4.0 pratihriyamāṇa etām u eva diśaṃ yaṃ dviṣyāt taṃ manasāpastabhnuyāt //
JB, 1, 326, 12.0 manaḥ sāmnaḥ //
JB, 1, 329, 6.0 mano vai pūrvam atha vāk //
JB, 1, 329, 7.0 mano vai bṛhad vāg rathantaram //
JB, 1, 329, 10.0 tad yat kṣipraṃ rathantaraṃ gāyati manaś caiva tad vācaṃ ca same karoti //
JB, 1, 344, 23.0 tad u vā āhur imam evāgre manasā yajñakratum ākuveta //
JB, 3, 203, 15.1 yat te dikṣu prarādhyaṃ mano asti śrutaṃ bṛhat /
Jaiminīyaśrautasūtra
JaimŚS, 16, 18.0 mānasasya manasā //
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
JaimŚS, 23, 24.0 manasā vā //
Kauśikasūtra
KauśS, 1, 1, 41.0 darbhāvaprachinnāntau prakṣālyānulomam anumārṣṭi viṣṇor manasā pūte sthaḥ iti //
KauśS, 1, 2, 32.0 viṣṇor manasā pūtam asi //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 4.0 manasas pate iti uttamaṃ caturgṛhītena //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 4, 7, 21.0 vīhi svām ity ajñātāruḥ śāntyudakena saṃprokṣya manasā saṃpātavatā //
KauśS, 4, 7, 27.0 yathā mano 'va diva ity ariṣṭena //
KauśS, 5, 6, 17.5 yad vratam atipede cittyā manasā hṛdā /
KauśS, 6, 2, 27.0 idaṃ tad yuje yat kiṃ cāsau manasety āhitāgniṃ pratinirvapati //
KauśS, 7, 5, 11.0 yathā dyaur manase cetase dhiya iti mahāvrīhīṇāṃ sthālīpākaṃ śrapayitvā śāntyudakenopasicyābhimantrya prāśayati //
KauśS, 8, 7, 2.0 bṛhatā mano dyauś ca me punar maitv indriyam iti pratimantrayate //
KauśS, 11, 3, 13.2 taṃ no devaṃ mano adhi bravītu sunītir no nayatu dviṣate mā radhāmeti śāntyudakenācamyābhyukṣya //
KauśS, 11, 3, 29.1 mā te mano yat te aṅgam iti saṃcinoti pacchaḥ //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 11, 10, 1.1 mano nv āhvāmahe nārāśaṃsena stomena /
KauśS, 11, 10, 1.3 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
KauśS, 11, 10, 1.5 punar naḥ pitaro mano dadātu daivyo janaḥ /
KauśS, 11, 10, 1.7 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvantaḥ sacemahi /
KauśS, 13, 5, 4.2 ayāsā manasā kṛto 'yās san havyam ūhiṣe /
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 25, 2.3 śāntaṃ cakṣur uta vāyasīnāṃ yā cāsāṃ ghorā manaso visṛṣṭiḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 26.0 atha yan manasā saṃkalpayate //
KauṣB, 2, 5, 27.0 na tan manasāheti samacīkᄆpam iti //
KauṣB, 2, 5, 29.0 tan mano vācam apyeti vāṅmayaṃ bhavati //
KauṣB, 4, 4, 9.0 somaṃ rājānaṃ candramasaṃ bhakṣayānīti manasā dhyāyann aśnīyāt //
KauṣB, 6, 1, 7.0 tasyām eṣāṃ manaḥ samapatat //
KauṣB, 6, 5, 20.0 manasānyā //
KauṣB, 6, 5, 23.0 atha yā manasā tāṃ brahmā //
KauṣB, 7, 6, 3.0 mano me manasā dīkṣatāṃ svāheti prathamām //
KauṣB, 7, 6, 3.0 mano me manasā dīkṣatāṃ svāheti prathamām //
KauṣB, 7, 6, 14.0 mano me manasā dīkṣatām iti prathamām //
KauṣB, 7, 6, 14.0 mano me manasā dīkṣatām iti prathamām //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 9, 3, 1.0 vāk ca vai manaśca havirdhāne //
KauṣB, 9, 3, 2.0 vāci ca vai manasi cedaṃ sarvaṃ hitam //
KauṣB, 10, 2, 8.0 yatraiva manasā velāṃ manyate tat kurvīta //
KauṣB, 10, 2, 10.0 prajāpatir vai manaḥ //
KauṣB, 10, 2, 13.0 yan mano manasaḥ //
KauṣB, 10, 2, 13.0 yan mano manasaḥ //
KauṣB, 10, 6, 17.0 sarveṇa ha vā eṣa ātmanā sarveṇa manasā yajñaṃ saṃbharate yo yajate //
KauṣB, 10, 9, 3.0 tāsāṃ sarvāsāṃ paśāveva manāṃsyotāni bhavanti //
KauṣB, 10, 9, 9.0 tasmin hyeṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 9, 11.0 tasyāṃ hy eṣāṃ manāṃsy otāni bhavanti //
KauṣB, 10, 9, 13.0 tasyāṃ hy eṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 10, 18.0 manasottarām //
KauṣB, 10, 10, 19.0 manasā hi manaḥ prītaṃ manaḥ prītam //
KauṣB, 10, 10, 19.0 manasā hi manaḥ prītaṃ manaḥ prītam //
KauṣB, 10, 10, 19.0 manasā hi manaḥ prītaṃ manaḥ prītam //
KauṣB, 11, 5, 13.0 atiyann eva yaṃ dviṣyāt taṃ manasā preva vidhyet chandasāṃ kṛntatreṣu //
KauṣB, 12, 4, 3.0 te hāsu manāṃsi kurvate //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
Kauṣītakyupaniṣad
KU, 1, 4.2 taṃ manasātyeti /
KU, 1, 4.7 tāṃ manasaivātyeti /
KU, 1, 7.8 manaseti /
KU, 2, 1.2 tasya ha vā etasya prāṇasya brahmaṇo mano dūtam /
KU, 2, 1.6 sa yo ha vā etasya prāṇasya brahmaṇo mano dūtam veda dūtavān bhavati /
Kaṭhopaniṣad
KaṭhUp, 1, 10.1 śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo /
KaṭhUp, 3, 3.2 buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca //
KaṭhUp, 3, 4.2 ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ //
KaṭhUp, 3, 5.1 yas tv avijñānavān bhavaty ayuktena manasā sadā /
KaṭhUp, 3, 6.1 yas tu vijñānavān bhavati yuktena manasā sadā /
KaṭhUp, 3, 9.1 vijñānasārathir yas tu manaḥpragrahavān naraḥ /
KaṭhUp, 3, 10.1 indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ /
KaṭhUp, 3, 10.2 manasas tu parā buddhir buddher ātmā mahān paraḥ //
KaṭhUp, 3, 13.1 yacched vāṅmanasī prājñas tad yacchej jñāna ātmani /
KaṭhUp, 4, 11.1 manasaivedam āptavyaṃ neha nānāsti kiṃcana /
KaṭhUp, 6, 7.1 indriyebhyaḥ paraṃ mano manasaḥ sattvam uttamam /
KaṭhUp, 6, 7.1 indriyebhyaḥ paraṃ mano manasaḥ sattvam uttamam /
KaṭhUp, 6, 9.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 10.1 yadā pañcāvatiṣṭhante jñānāni manasā saha /
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
Khādiragṛhyasūtra
KhādGS, 1, 2, 13.0 adbhirunmṛjya viṣṇormanasā pūte stha iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 22.0 mano nv āhvāmaha iti gārhapatyaṃ tisṛbhiḥ //
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 6, 6, 5.0 manas ta iti śiraḥ //
KātyŚS, 6, 8, 6.0 saṃ te mana iti hṛdayam abhighārya sarvam //
KātyŚS, 6, 9, 11.0 prativaṣaṭkāraṃ hutvā mano ma iti mukhopasparśanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 29, 1.5 sinomi satyagranthinā hṛdayaṃ ca manaś ca te /
KāṭhGS, 29, 1.6 saha vācā mano astu saha cittaṃ saha vratam /
KāṭhGS, 29, 1.7 cakram ivānaḍuhaḥ padaṃ mām evānvetu te manaḥ /
KāṭhGS, 29, 1.8 māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ /
KāṭhGS, 30, 3.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
KāṭhGS, 30, 3.3 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛddhyai nādhamānām /
KāṭhGS, 41, 18.6 yā medhā apsaraḥsu gandharveṣu ca yan manaḥ /
KāṭhGS, 43, 7.0 manasaikaikaṃ hutam anumantrayate //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 66, 7.2 samānā vaḥ saṃ vo manāṃsīti //
Kāṭhakasaṃhitā
KS, 6, 5, 40.0 yad yajuṣā ca manasā ca tan mithunam //
KS, 6, 6, 26.0 tasmād dve hotavye yajuṣā ca manasā ca //
KS, 6, 6, 49.0 manasā vā imāṃ prajāpatir vediṃ paryagṛhṇāt //
KS, 8, 3, 49.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 8, 11, 6.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 9, 15, 24.0 manasā prastauti manasodgāyati manasā pratiharati //
KS, 9, 15, 24.0 manasā prastauti manasodgāyati manasā pratiharati //
KS, 9, 15, 24.0 manasā prastauti manasodgāyati manasā pratiharati //
KS, 9, 16, 4.0 taṃ manasānūddrutyājuhot //
KS, 9, 16, 16.0 taṃ manasānūddrutyājuhot //
KS, 9, 16, 28.0 taṃ manasānūddrutyājuhot //
KS, 9, 16, 48.0 taṃ manasānūddrutyājuhavuḥ //
KS, 9, 16, 58.0 yas svargakāmas syāt sa etaṃ pañcahotāraṃ manasānūddrutya juhuyāt //
KS, 10, 8, 43.0 manyuṃ caivaiṣv indriyaṃ ca sayujau kṛtvā tayor mano jityai dadhāti //
KS, 10, 8, 46.0 mano vai śrīs tviṣiḥ //
KS, 10, 8, 47.0 mana evāsmiñchriyaṃ tviṣiṃ dadhāti //
KS, 10, 8, 48.0 saṃvatsaraṃ purā manaso na kīrtayet //
KS, 10, 10, 64.0 te 'surā bhūyāṃso 'jitamanasa āsan //
KS, 11, 6, 59.0 satyāśīr iha mana iti //
KS, 12, 2, 20.0 tenāsurāṇāṃ manāṃsi samagṛhṇan //
KS, 12, 2, 22.0 mana eva bhrātṛvyasya saṃgṛhṇāti //
KS, 12, 2, 30.0 manograhaṇaṃ vā etan manasvina iva sajātāḥ //
KS, 12, 2, 31.0 yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti //
KS, 12, 2, 32.0 te 'smān manogṛhītā nāpayanti //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 46.0 yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti //
KS, 12, 2, 47.0 te 'smān manogṛhītā nāpayanti //
KS, 12, 10, 66.0 siṃhā adhvaryur manasā dhyāyet //
KS, 13, 1, 17.0 manasā vā eta etaṃ paryamanti //
KS, 13, 1, 18.0 mano vāyuḥ //
KS, 13, 1, 20.0 manasaivaiṣāṃ manāṃsi śamayati //
KS, 13, 1, 20.0 manasaivaiṣāṃ manāṃsi śamayati //
KS, 13, 12, 55.0 kikkiṭā te manaḥ prajāpataye svāheti //
KS, 13, 12, 56.0 prajāpatim evāsyā mano gamayati //
KS, 13, 12, 74.0 sakṛd yat te manasā garbham āśayad iti //
KS, 19, 3, 25.0 jigharmy agniṃ manasā ghṛteneti //
KS, 19, 3, 26.0 mano vai vācaḥ kṣepīyaḥ //
KS, 19, 3, 27.0 manasaivāhutim āpnoti //
KS, 19, 3, 31.0 arakṣasā manasā taj juṣethā iti rakṣasām apahatyai //
KS, 19, 10, 75.0 yarhi daṃṣṭrābhyām iti brūyād yaṃ dviṣyāt taṃ manasā dhyāyet //
KS, 19, 10, 76.0 mano vai vācaḥ kṣepīyaḥ //
KS, 19, 11, 61.0 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
KS, 19, 12, 11.0 tasmād yāme 'nyāsāṃ prajānāṃ manaḥ kṣeme 'nyāsām //
KS, 20, 3, 36.0 yasya na vapet tan manasā dhyāyet //
KS, 20, 9, 30.0 retasy eva sikte prāṇaṃ manaś cakṣuś śrotraṃ vācaṃ dadhāti //
KS, 20, 9, 38.0 mana eva dakṣiṇato dadhāti //
KS, 20, 9, 40.0 tasmād dakṣiṇato mana upacaranti //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 1.2 medhāyai manase agnaye svāhā /
MS, 1, 2, 2, 7.2 viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam //
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 3, 6.1 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
MS, 1, 2, 4, 1.4 jūr asi dhṛtā manasā juṣṭā viṣṇave /
MS, 1, 2, 9, 2.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
MS, 1, 2, 15, 2.1 ye badhyamānam anu badhyamānā anvaikṣanta manasā cakṣuṣā ca /
MS, 1, 2, 18, 1.12 mano hārdiṃ yaccha /
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 3, 2, 1.15 mano me tarpayata /
MS, 1, 3, 4, 7.0 manas tvāṣṭu //
MS, 1, 3, 15, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 3, 38, 2.1 sam indra no manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svastyā /
MS, 1, 3, 38, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
MS, 1, 4, 1, 8.1 areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt //
MS, 1, 4, 3, 17.2 ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //
MS, 1, 4, 10, 19.0 manasā vai prajāpatir yajñam atanuta //
MS, 1, 4, 10, 21.0 prajāpatir eva bhūtvā manasā yajñaṃ tanvāte //
MS, 1, 4, 10, 43.0 manas tu nātinedanti //
MS, 1, 4, 10, 44.0 yarhy apo gṛhṇīyād imāṃ tarhi manasā dhyāyet //
MS, 1, 4, 13, 40.0 yaṃ dviṣyāt taṃ tarhi manasā dhyāyet //
MS, 1, 4, 14, 13.0 iti mano vai cittaṃ vāk cittiḥ //
MS, 1, 6, 3, 60.0 yaṃ dviṣyāt tam tarhi manasā dhyāyet //
MS, 1, 7, 1, 6.1 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 1, 7.2 yā iṣṭā uṣaso yāś ca yājyās tāḥ saṃdadhāmi manasā ghṛtena //
MS, 1, 8, 5, 9.0 yat tūṣṇīṃ ca juhoti manasā ca tan mithunam //
MS, 1, 8, 7, 58.0 manasā vā imāṃ prajāpatiḥ paryagṛhṇāt //
MS, 1, 9, 1, 8.0 mana upavaktā //
MS, 1, 10, 3, 10.1 mano vyāhuvāmahe nārāśaṃsena stomena /
MS, 1, 10, 3, 11.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
MS, 1, 10, 3, 12.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
MS, 1, 10, 16, 24.0 te marutaḥ krīḍīn krīḍato 'pāpaśyaṃs tajjitamanaso vā ima iti //
MS, 1, 10, 19, 20.0 mana eva punar upahvayante //
MS, 1, 11, 3, 18.0 mano yajñena kalpate //
MS, 1, 11, 4, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
MS, 1, 11, 4, 5.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 2, 1, 30.0 adite 'numanyasva satyāśīr iha manā iti //
MS, 2, 2, 6, 5.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr anaṃsata /
MS, 2, 2, 6, 6.2 samānam astu vo mano yathā vaḥ susahāsati //
MS, 2, 2, 6, 8.1 saṃgacchadhvaṃ saṃjānīdhvaṃ saṃ vo manāṃsi jānatām /
MS, 2, 2, 9, 32.0 idam asya manyuś ca manaś ca //
MS, 2, 2, 12, 10.0 mano vai śrīs tviṣiḥ //
MS, 2, 2, 12, 12.0 saṃvatsaraṃ nu purā manaso na kīrtayet //
MS, 2, 3, 2, 5.0 manāṃsi vāvaiṣāṃ tat samagṛhṇan //
MS, 2, 3, 2, 8.0 manograhaṇaṃ vā etat //
MS, 2, 3, 2, 9.0 manāṃsi vā etad bhrātṛvyāṇāṃ saṃgṛhṇāti //
MS, 2, 3, 2, 12.0 manograhaṇaṃ vā etat //
MS, 2, 3, 2, 13.0 manāṃsi vā etat sajātānāṃ saṃgṛhṇāti //
MS, 2, 3, 2, 14.0 te 'smān manogṛhītā nāpayanti //
MS, 2, 3, 2, 16.0 yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti //
MS, 2, 3, 2, 17.0 te 'smān manogṛhītā nāpayanti //
MS, 2, 3, 8, 21.2 ahaṃ tam asya manasā ghṛtena somaṃ rājānam iha bhakṣayāmi //
MS, 2, 5, 8, 31.0 yaṃ dviṣyāt taṃ tarhi manasā dhyāyet //
MS, 2, 6, 11, 2.6 āptaṃ manaḥ /
MS, 2, 7, 1, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ /
MS, 2, 7, 1, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
MS, 2, 7, 1, 3.1 yuñjate manaḥ /
MS, 2, 7, 2, 14.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
MS, 2, 7, 2, 15.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣasva /
MS, 2, 7, 7, 1.2 mano medhām agniṃ prayujaṃ svāhā /
MS, 2, 7, 11, 8.1 saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
MS, 2, 7, 16, 3.5 manasā tvānvārohāmi /
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
MS, 2, 7, 19, 12.0 tasya mano vaiśvakarmaṇam //
MS, 2, 7, 19, 20.0 prajāpatigṛhītayā tvayā mano gṛhṇāmi prajābhyaḥ //
MS, 2, 8, 3, 2.12 mano me pinva /
MS, 2, 8, 3, 2.35 manaś chandaḥ /
MS, 2, 8, 7, 4.5 manaś chandaḥ /
MS, 2, 9, 1, 1.2 vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva //
MS, 2, 10, 2, 3.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
MS, 2, 10, 2, 8.1 vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema /
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
MS, 2, 10, 5, 3.1 daivyāya dhātre deṣṭre devaśrīḥ śrīmanāḥ śatapāt /
MS, 2, 10, 6, 9.3 citiṃ juhomi manasā yathā devā ihāgaman /
MS, 2, 11, 2, 10.0 vāk ca me manaś ca me //
MS, 2, 12, 2, 17.0 prajāpatiḥ parameṣṭhī mano gandharvaḥ //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 10, 3, 2.0 manasa eva tenāvadyati //
MS, 3, 11, 1, 7.1 daivyā mimānā manasā purutrā hotārā indraṃ prathamā suvācā /
MS, 3, 11, 1, 11.2 ghṛtapruṣā manasā havyam undant svāhākṛtaṃ juṣatāṃ havyam indraḥ //
MS, 3, 11, 7, 10.2 ahaṃ tam asya manasā śivena somaṃ rājānam iha bhakṣayāmi //
MS, 3, 11, 8, 3.1 jihvā me bhadraṃ vāṅ maho mano manyuḥ svarāḍ bhāmaḥ /
MS, 3, 11, 9, 1.1 sīsena tantraṃ manasā manīṣiṇa ūrṇāsūtreṇa kavayo vayanti /
MS, 3, 11, 9, 4.1 sarasvatī manasā peśalaṃ vasu nāsatyābhyāṃ vayati darśataṃ vapuḥ /
MS, 3, 16, 3, 9.2 abhīśūnāṃ mahimānaṃ panāyata manaḥ paścād anuyacchanti raśmayaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 8.2 annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam //
MuṇḍU, 2, 1, 2.2 aprāṇo hyamanāḥ śubhro hy akṣarāt parataḥ paraḥ //
MuṇḍU, 2, 1, 3.1 etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
MuṇḍU, 2, 2, 2.2 tad etad akṣaraṃ brahma sa prāṇas tad u vāṅmanaḥ /
MuṇḍU, 2, 2, 5.1 yasmin dyauḥ pṛthivī cāntarikṣam otaṃ manaḥ saha prāṇaiś ca sarvaiḥ /
MuṇḍU, 2, 2, 7.3 manomayaḥ prāṇaśarīranetā pratiṣṭhito 'nne hṛdayaṃ saṃnidhāya /
MuṇḍU, 3, 1, 10.1 yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān /
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 3, 2.2 vaiśvānaro vāvṛdhāno vareṇāntas tiṣṭhato me mano amṛtasya ketuḥ ity abhyastamitaḥ //
MānGS, 1, 4, 2.8 matir nāmāsi mano nāmāsi /
MānGS, 1, 4, 4.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi vedasya vāṇīḥ stha /
MānGS, 1, 4, 4.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi vedasya vāṇīḥ stha /
MānGS, 1, 4, 8.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
MānGS, 1, 4, 8.3 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 10, 15.7 tām adya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
MānGS, 1, 14, 12.1 cakrīvānaḍuhau vā me vāṅ maitu te manaḥ /
MānGS, 1, 14, 16.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
MānGS, 1, 14, 16.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūṃ ṛtviye bādhamānām /
MānGS, 1, 22, 11.7 yā medhāpsaraḥsu gandharveṣu ca yan manaḥ /
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 13, 6.7 manasā yat praṇītaṃ ca tan me diśatu havyabhuk /
MānGS, 2, 13, 6.10 ākṛtiḥ prakṛtir vacanī dhāvaniḥ padmacāriṇī manmanā bhava svāhā /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 4.0 yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ prasīdāmi //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 1, 5, 11.0 vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
PB, 4, 9, 8.0 manasopāvartayati //
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 4, 9, 10.0 yad vai vācā na samāpnuvanti manasā tat samāpnuvanti //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 7, 8.0 yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte //
PB, 6, 9, 20.0 mana iva //
PB, 7, 1, 5.0 sa manasā dhyeyaḥ pratihṛtena gāyatreṇodgāyati pratitiṣṭhati //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 8, 7, 11.0 mahad iva pratyūhyaṃ mana evāsya tajjanayanti //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 15.2 yad aiṣi manasā dūraṃ diśo 'nu pavamāno vā /
PārGS, 1, 5, 9.1 cittaṃ ca cittiś cākūtaṃ cākūtiś ca vijñātaṃ ca vijñātiś ca manaś ca śakvarīś ca darśaś ca paurṇamāsaṃ ca bṛhac ca rathantaraṃ ca /
PārGS, 2, 2, 9.2 taṃ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayanta iti vā //
PārGS, 2, 6, 10.0 ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā //
PārGS, 2, 15, 7.0 manasā //
PārGS, 3, 15, 23.5 yan me śrutam adhītaṃ tanme manasi tiṣṭhatu tiṣṭhatu //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 4.1 sa tūṣṇīṃ manasādhyāyat /
SVidhB, 1, 1, 4.2 tasya yan mana āsīt sa prajāpatir abhavat //
SVidhB, 1, 1, 5.1 tasmāt prājāpatyāṃ manasā juhvati /
SVidhB, 1, 1, 5.2 mano hi prajāpatiḥ //
SVidhB, 1, 3, 8.5 manasā prājāpatyāṃ brahmaṇe /
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 4, 4.1 udyataśastrān śatrūn dṛṣṭvā devavratāni manasā dhyāyan nainaṃ hiṃsanti //
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 3, 1, 10.1 vrīhiyavau sarpirmadhumiśrāv āsye 'vadhāya sa pūrvyo mahonām ity etan manasānudrutyānte svāhākāreṇa nigiret /
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 1.10 anṛtaṃ manasā dhyāyati //
TB, 1, 2, 1, 17.5 saṃsṛṣṭaṃ mano astu vaḥ /
TB, 1, 2, 1, 27.6 prāṇena vācā manasā bibharmi /
TB, 2, 1, 5, 9.8 mano hotā /
TB, 2, 2, 1, 1.3 taṃ manasānudrutya darbhastambe 'juhot /
TB, 2, 2, 1, 1.9 sa daśahotāraṃ manasānudrutya darbhastambe juhuyāt /
TB, 2, 2, 1, 2.2 manasā juhoti /
TB, 2, 2, 1, 2.3 mana iva hi prajāpatiḥ /
TB, 2, 2, 2, 1.3 taṃ manasānudrutyāhavanīye 'juhot /
TB, 2, 2, 2, 1.9 caturhotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 2, 2.5 taṃ manasānudrutyāhavanīye 'juhot /
TB, 2, 2, 2, 3.1 pañcahotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 2, 3.7 taṃ manasānudrutyāhavanīye 'juhot /
TB, 2, 2, 2, 4.3 ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 2, 4.9 taṃ manasānudrutyāhavanīye 'juhot /
TB, 2, 2, 2, 5.5 saptahotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 6, 2.2 manasā prastauti /
TB, 2, 2, 6, 2.3 manasodgāyati /
TB, 2, 2, 6, 2.4 manasā pratiharati /
TB, 2, 2, 6, 2.5 mana iva hi prajāpatiḥ /
TB, 2, 2, 9, 1.5 tad asad eva san mano 'kuruta syām iti /
TB, 2, 2, 9, 10.1 asato 'dhi mano 'sṛjyata /
TB, 2, 2, 9, 10.2 manaḥ prajāpatim asṛjata /
TB, 2, 2, 9, 10.4 tad vā idaṃ manasy eva paramaṃ pratiṣṭhitam /
TB, 2, 3, 2, 3.3 sa mano 'sṛjata /
TB, 2, 3, 2, 3.4 manaso 'dhi gāyatrīm asṛjata /
TB, 3, 6, 1, 3.8 svādhiyo manasā devayantaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 10, 1.1 saṃ te manasā manaḥ sam prāṇena prāṇaḥ /
TS, 1, 3, 10, 1.1 saṃ te manasā manaḥ sam prāṇena prāṇaḥ /
TS, 1, 3, 11, 1.3 mano me hārdi yaccha /
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 5, 3, 7.1 mano jyotir juṣatām ājyaṃ vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
TS, 1, 6, 8, 6.0 tad āhur ati vā etā vartraṃ nedanty ati vācaṃ mano vāvaitā nātinedantīti //
TS, 1, 6, 8, 7.0 manasā praṇayati //
TS, 1, 6, 8, 8.0 iyaṃ vai manaḥ //
TS, 1, 6, 8, 28.0 atho manasā vai prajāpatir yajñam atanuta //
TS, 1, 6, 8, 29.0 manasaiva tad yajñaṃ tanute rakṣasām ananvavacārāya //
TS, 1, 6, 10, 39.0 mano 'si prājāpatyaṃ manasā mā bhūtenāviśeti āha //
TS, 1, 6, 10, 39.0 mano 'si prājāpatyaṃ manasā mā bhūtenāviśeti āha //
TS, 1, 6, 10, 40.0 mano vai prājāpatyam //
TS, 1, 6, 10, 42.0 mana eva yajñam ātman dhatte //
TS, 1, 7, 1, 16.1 yarhi hoteḍām upahvayeta tarhi yajamāno hotāram īkṣamāṇo vāyum manasā dhyāyet //
TS, 1, 8, 5, 15.1 mano nv āhuvāmahe nārāśaṃsena stomena //
TS, 1, 8, 5, 16.2 ā na etu manaḥ punaḥ //
TS, 1, 8, 5, 18.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
TS, 2, 1, 3, 2.2 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
TS, 2, 1, 3, 2.4 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 2.5 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
TS, 2, 2, 8, 2.7 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 3.2 etām eva nirvaped yo hatamanāḥ svayampāpa iva syāt /
TS, 2, 2, 8, 3.4 athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 3.5 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 3.6 na hatamanāḥ svayampāpo bhavati /
TS, 2, 3, 9, 2.8 manograhaṇaṃ vai saṃgrahaṇam /
TS, 2, 3, 9, 2.9 mana eva sajātānām //
TS, 3, 1, 4, 6.1 ye badhyamānam anubadhyamānā abhyaikṣanta manasā cakṣuṣā ca /
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 3.1 tvaṃ turīyā vaśinī vaśāsi sakṛd yat tvā manasā garbha āśayat /
TS, 3, 4, 2, 5.1 manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma //
TS, 3, 4, 3, 7.5 manaso havir asīty āha /
TS, 5, 1, 3, 18.1 jigharmy agnim manasā ghṛteneti āha //
TS, 5, 1, 3, 19.1 manasā hi puruṣo yajñam abhigacchati //
TS, 5, 1, 3, 28.1 tasmād yat puruṣo manasābhigacchati tad vācā vadati //
TS, 5, 1, 3, 34.1 manasā tvai tām āptum arhati yām adhvaryur anagnāv āhutiṃ juhoti //
TS, 5, 2, 1, 4.11 rāṣṭraṃ syād iti tam manasā dhyāyet /
TS, 5, 2, 1, 7.4 tasmād yoge 'nyāsām prajānām manaḥ kṣeme 'nyāsām /
TS, 5, 2, 10, 33.1 mana evaitābhir dādhāra //
TS, 5, 3, 1, 32.1 nānāmanasaḥ khalu vai paśavo nānāvratāḥ //
TS, 5, 4, 7, 55.0 juhvan manasā diśo dhyāyet //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 5, 5, 7, 32.0 āpaṃ tvāgne manasā //
TS, 6, 1, 1, 98.0 mano vai citpatiḥ //
TS, 6, 1, 1, 99.0 manasaivainam pavayati //
TS, 6, 1, 2, 12.0 medhāyai manase 'gnaye svāhety āha //
TS, 6, 1, 2, 13.0 medhayā hi manasā puruṣo yajñam abhigacchati //
TS, 6, 1, 4, 14.0 svāhā yajñam manasety āha //
TS, 6, 1, 4, 15.0 manasā hi puruṣo yajñam abhigacchati //
TS, 6, 1, 4, 45.0 ye devā manojātā manoyuja ity āha //
TS, 6, 1, 4, 45.0 ye devā manojātā manoyuja ity āha //
TS, 6, 1, 4, 47.0 manojātā manoyujaḥ //
TS, 6, 1, 4, 47.0 manojātā manoyujaḥ //
TS, 6, 1, 7, 15.0 yaddhi manasā javate tad vācā vadati //
TS, 6, 1, 7, 16.0 dhṛtā manasety āha //
TS, 6, 1, 7, 17.0 manasā hi vāg dhṛtā //
TS, 6, 1, 7, 33.0 yaddhi manasā cetayate tad vācā vadati //
TS, 6, 1, 7, 35.0 yaddhi manasābhigacchati tat karoti //
TS, 6, 1, 7, 37.0 yaddhi manasā dhyāyati tad vācā vadati //
TS, 6, 2, 2, 26.0 mano vai paripatiḥ //
TS, 6, 2, 2, 27.0 mana eva prīṇāti //
TS, 6, 3, 10, 3.3 paśor vā ālabdhasya mano 'pakrāmati /
TS, 6, 3, 10, 3.4 manotāyai haviṣo 'vadīyamānasyānubrūhīty āha mana evāsyāvarunddhe /
TS, 6, 4, 1, 37.0 mano me hārdi yacchety āha //
TS, 6, 4, 3, 4.0 manase tvety āha //
TS, 6, 4, 5, 43.0 manas tvāṣṭv ity āha //
TS, 6, 4, 5, 44.0 mana evāśnute //
TS, 6, 5, 9, 35.0 manasā saṃbādhate //
TS, 6, 6, 7, 2.3 yo gatamanāḥ syāt so 'vekṣeta yan me manaḥ parāgataṃ yad vā me aparāgatam /
TS, 6, 6, 7, 2.3 yo gatamanāḥ syāt so 'vekṣeta yan me manaḥ parāgataṃ yad vā me aparāgatam /
TS, 6, 6, 7, 2.4 rājñā somena tad vayam asmāsu dhārayāmasīti mana evātman dādhāra //
TS, 6, 6, 7, 3.1 na gatamanā bhavati /
TS, 6, 6, 10, 8.0 manasā gṛhṇāti //
TS, 6, 6, 10, 9.0 mana iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 6, 10, 18.0 manasā gāyamāno gṛhṇāti //
Taittirīyopaniṣad
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
TU, 2, 3, 1.6 tasmādvā etasmāt prāṇamayāt anyo 'ntara ātmā manomayaḥ /
TU, 2, 4, 1.1 yato vāco nivartante aprāpya manasā saha /
TU, 2, 4, 1.4 tasmādvā etasmānmanomayād anyo 'ntara ātmā vijñānamayaḥ /
TU, 2, 8, 5.4 etaṃ manomayam ātmānamupasaṃkrāmati /
TU, 2, 9, 1.1 yato vāco nivartante aprāpya manasā saha /
TU, 3, 1, 2.4 annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācamiti /
TU, 3, 4, 1.1 mano brahmeti vyajānāt /
TU, 3, 4, 1.2 manaso hyeva khalvimāni bhūtāni jāyante /
TU, 3, 4, 1.3 manasā jātāni jīvanti /
TU, 3, 4, 1.4 manaḥ prayantyabhisaṃviśantīti /
TU, 3, 10, 3.9 tanmana ityupāsīta /
TU, 3, 10, 5.4 etaṃ manomayam ātmānamupasaṃkramya /
Taittirīyāraṇyaka
TĀ, 2, 3, 6.1 yad vācā yan manasā bāhubhyām ūrubhyām aṣṭhīvadbhyāṃ śiśnair yad anṛtaṃ cakṛmā vayam /
TĀ, 2, 4, 7.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
TĀ, 2, 12, 1.1 grāme manasā svādhyāyam adhīyīta divā naktaṃ vā //
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 3, 1, 1.17 mana upavaktā /
TĀ, 5, 6, 6.9 hṛde tvā manase tvety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 3, 8, 3.0 agniṃ pradakṣiṇaṃ kṛtvā prācyām udīcyāṃ vā tām upaveśyābhiṣṭvā pañcaśākheneti yonimabhimṛśya saṃ no mana ity upagacchet //
VaikhGS, 3, 8, 5.0 suprajāstvāyety upagamanaṃ saṃ no mana ity āliṅganam imāmanuvrateti vadhūmukhekṣaṇam ity eke //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 16.0 vratabhreṣe mano jyotir juṣatām ity āhutiṃ juhuyāt //
VaikhŚS, 3, 2, 18.0 samudraṃ manasā dhyāyann agne vratapate vrataṃ cariṣyāmīti pañcabhir yathāliṅgaṃ devatā upatiṣṭhamāno vratam upaiti //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
Vaitānasūtra
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 3, 2, 1.3 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam /
VaitS, 3, 6, 16.3 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam /
VaitS, 3, 8, 5.3 manasā caturthīm //
VaitS, 3, 8, 17.2 stotrānumantraṇāj janad iti manasā //
VaitS, 3, 10, 9.1 mano nv āhvāmahīti mana upāhvayante //
VaitS, 3, 10, 9.1 mano nv āhvāmahīti mana upāhvayante //
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
VaitS, 6, 3, 26.1 manasā sarvam abhreṣe //
VaitS, 6, 3, 27.1 hotra āroho 'si mānaso manase tvā mano jinveti prasauti //
VaitS, 6, 3, 27.1 hotra āroho 'si mānaso manase tvā mano jinveti prasauti //
VaitS, 7, 2, 1.1 pṛcchāmi tvā citaye devasakha yadi tvaṃ tatra manasā jagantha /
Vasiṣṭhadharmasūtra
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā /
VasDhS, 3, 60.1 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
VasDhS, 10, 14.1 manasā jñānam adhīyānaḥ //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ vā paṭhet //
VasDhS, 23, 32.0 kālo 'gnir manasaḥ śuddhir udakārkāvalokanam /
VasDhS, 26, 2.1 karmaṇā manasā vācā yad ahnā kṛtam ainasam /
VasDhS, 26, 3.1 karmaṇā manasā vācā yad rātryā kṛtam ainasam /
VasDhS, 28, 19.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 13.1 mano jūtir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotu /
VSM, 2, 24.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 3, 41.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ //
VSM, 3, 41.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ //
VSM, 3, 53.1 mano nv āhvāmahe nārāśaṃsena stomena /
VSM, 3, 54.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
VSM, 3, 55.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
VSM, 3, 56.1 vayaṃ soma vrate tava manastanūṣu bibhrataḥ /
VSM, 4, 6.1 svāhā yajñaṃ manasaḥ /
VSM, 4, 7.2 medhāyai manase 'gnaye svāhā /
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 15.1 punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan /
VSM, 4, 17.2 jūr asi dhṛtā manasā juṣṭā viṣṇave //
VSM, 5, 11.3 manojavās tvā pitṛbhir dakṣiṇataḥ pātu /
VSM, 5, 14.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 6, 15.1 manas ta āpyāyatām /
VSM, 6, 18.1 saṃ te mano manasā saṃ prāṇaḥ prāṇena gacchatām /
VSM, 6, 18.1 saṃ te mano manasā saṃ prāṇaḥ prāṇena gacchatām /
VSM, 6, 21.12 mano me hārdi yaccha /
VSM, 6, 25.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
VSM, 6, 31.1 mano me tarpayata vācaṃ me tarpayata prāṇaṃ me tarpayata cakṣur me tarpayata śrotraṃ me tarpayatātmānaṃ me tarpayata prajāṃ me tarpayata paśūn me tarpayata gaṇān me tarpayata gaṇā me mā vitṛṣan //
VSM, 7, 3.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 6.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 17.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
VSM, 7, 25.3 dhruvaṃ dhruveṇa manasā vācā somam avanayāmi /
VSM, 7, 26.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ juhomi manasā vaṣaṭkṛtaṃ svāhā /
VSM, 8, 14.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 15.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir maghavant saṃ svastyā /
VSM, 8, 16.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 33.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā /
VSM, 8, 45.1 vācaspatiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
VSM, 9, 2.1 dhruvasadaṃ tvā nṛṣadaṃ manaḥsadam /
VSM, 9, 7.1 vāto vā mano vā gandharvāḥ saptaviṃśatiḥ /
VSM, 10, 21.5 āpāma manasā /
VSM, 11, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyam /
VSM, 11, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
VSM, 11, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 11, 23.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
VSM, 11, 24.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
VSM, 11, 66.2 mano medhām agniṃ prayujaṃ svāhā /
VSM, 12, 58.1 saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
VSM, 12, 115.1 ā te vatso mano yamat paramāc cit sadhasthāt /
VSM, 13, 38.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
VSM, 13, 55.2 tasya mano vaiśvakarmaṇam /
VSM, 13, 55.10 prajāpatigṛhītayā tvayā mano gṛhṇāmi prajābhyaḥ //
VSM, 14, 17.8 mano me jinva /
VSM, 14, 19.7 manaś chandaḥ /
VSM, 15, 4.6 manaś chandaḥ /
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 31.3 mano jyotiḥ /
VārGS, 5, 20.1 mām evānvetu te mano māmevāpi tvam anvihi /
VārGS, 5, 26.3 yuñjate mana iti jagatīṃ vaiśyāya /
VārGS, 5, 30.4 yā medhā apsaraḥsu gandharveṣu ca yanmanaḥ /
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
VārGS, 8, 4.7 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
VārGS, 8, 4.7 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
VārGS, 8, 7.2 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
VārGS, 8, 7.2 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi /
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
VārGS, 15, 22.1 cakram ivānaḍuhaḥ padaṃ māmevānvetu te manaḥ /
VārGS, 15, 22.2 māṃ ca paśyasi sūryaṃ ca mā cānyeṣu manaskṛthāḥ /
VārGS, 16, 1.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bhibhūtam /
VārGS, 16, 1.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūm ṛtviye nādhamānām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 53.1 mukhenāsekaṃ haviṣo vyṛṣan yaṃ dviṣyāt tam āhutiṣu hūyamānāsu manasā dhyāyet //
VārŚS, 1, 1, 2, 29.1 mano 'si prājāpatyaṃ manasā bhūtenāviśeti sruvāghāram //
VārŚS, 1, 1, 2, 29.1 mano 'si prājāpatyaṃ manasā bhūtenāviśeti sruvāghāram //
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 2, 3, 33.1 ubhau manasvatīr mano nvāhuvāmaha iti tisraḥ //
VārŚS, 1, 2, 3, 34.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
VārŚS, 1, 2, 4, 8.1 paścād gārhapatyasya pavitrāntarāpo gṛhṇīte pṛthivīṃ manasā dhyāyan /
VārŚS, 1, 3, 1, 37.2 medhāvī dikṣu manasā tapasvy antardūtaś carati mānuṣeṣu /
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 1, 3, 4, 17.5 vāg ārtvijyaṃ karotu mana ārtvijyaṃ karotu /
VārŚS, 1, 3, 5, 11.2 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
VārŚS, 1, 3, 7, 20.21 mano jyotiḥ /
VārŚS, 1, 4, 2, 6.1 śarkarā nivapsyan dveṣyaṃ manasā dhyāyet //
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
VārŚS, 1, 4, 4, 41.9 yā sarasvatī veśayamanī yā sarasvatī veśabhagīneti caturhotrā ca manasā //
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
VārŚS, 1, 5, 4, 36.1 agneḥ samid asīti paryāyaiḥ sarveṣu samidha ādhāya viśvadānīm ābharanto 'nātureṇa manasā /
VārŚS, 1, 5, 4, 39.2 yā iṣṭā uṣaso yāśca yājyās tāḥ saṃdadhāmi manasā ghṛtena /
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 7, 24.1 samudraṃ gaccha svāheti paryāyair ekādaśa hutvā mano hārdiṃ yaccheti hṛdayadeśam abhimṛśati //
VārŚS, 2, 1, 5, 9.1 yasya na vapet tan manasā dhyāyet //
VārŚS, 2, 1, 5, 12.1 śiṣṭān manasā dhyāyet //
VārŚS, 2, 2, 2, 1.3 bhadrā uta praśastayo bhadraṃ manaḥ kṛṇuṣva vṛtratūrye /
VārŚS, 2, 2, 5, 7.6 punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
VārŚS, 3, 2, 2, 19.1 āsādanabhakṣaṇaṃ manasā kurvīta //
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
VārŚS, 3, 2, 6, 42.0 havirbarhir vāṅ manaḥ prāṇaś cakṣuḥ śrotraṃ tvag asur unmeti //
VārŚS, 3, 3, 1, 9.0 svāhā mano ya idaṃ cakāreti gārhapatye hutvānumatena pracaranti //
VārŚS, 3, 3, 3, 5.1 āptaṃ mana iti vṛttaṃ parigṛhya yāti //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 5, 25.0 manasā cānadhyāye //
ĀpDhS, 1, 11, 24.0 manasā cānadhyāye //
ĀpDhS, 1, 32, 13.0 manasā vā svayam //
ĀpDhS, 1, 32, 17.0 manasā vādhīyīta //
ĀpDhS, 2, 5, 19.0 manasā vācā prāṇena cakṣuṣā śrotreṇa tvakśiśnodarārambhaṇān āsrāvān parivṛñjāno 'mṛtatvāya kalpate //
ĀpDhS, 2, 7, 14.2 vrātya yathā te manas tathāstviti /
ĀpDhS, 2, 17, 4.0 prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān //
Āpastambagṛhyasūtra
ĀpGS, 3, 21.1 yasyāṃ manaścakṣuṣor nibandhas tasyām ṛddhir netarad ādriyetety eke //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 2, 2.1 svayaṃ yajamāna idhmān āharati viśvadānīm ābharanto nātureṇa manasā /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 23, 1.11 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
ĀpŚS, 6, 25, 2.1 ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi /
ĀpŚS, 6, 25, 7.1 viśvadānīm ābharanto 'nātureṇa manasā /
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 27, 3.2 ūrjaṃ bibhrad vaḥ suvaniḥ sumedhā gṛhān aimi manasā modamānaḥ /
ĀpŚS, 6, 27, 5.1 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān āgāṃ manasā modamānaḥ /
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 16, 1, 4.0 juhūṃ sruvaṃ ca saṃmṛjya juhvām aṣṭagṛhītaṃ gṛhītvā yuñjānaḥ prathamaṃ mana iti yajuraṣṭamābhir ṛgbhir ekām āhutiṃ juhoty antarvedy ūrdhvas tiṣṭhan //
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 10, 15.1 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
ĀpŚS, 16, 14, 3.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 16, 16, 4.1 ūrjaṃ bibhrad vasumanāḥ sumedhā gṛhān aimi manasā modamānaḥ suvarcāḥ /
ĀpŚS, 16, 16, 4.1 ūrjaṃ bibhrad vasumanāḥ sumedhā gṛhān aimi manasā modamānaḥ suvarcāḥ /
ĀpŚS, 16, 20, 2.1 uptā me 'sīti vā manasā dhyāyet //
ĀpŚS, 16, 23, 10.8 manasā tvānvārohāmi /
ĀpŚS, 16, 24, 6.2 manasā madhyamām //
ĀpŚS, 16, 32, 3.6 śrotrān manaḥ saṃtanu /
ĀpŚS, 16, 32, 3.7 manaso vācaṃ saṃtanu /
ĀpŚS, 16, 35, 5.3 aganma mahā manasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ĀpŚS, 18, 15, 1.2 manasā cānuprakrāmati //
ĀpŚS, 18, 17, 7.1 tasmā etān iṣūn asyaty āptaṃ mana iti //
ĀpŚS, 19, 2, 11.1 tadabhāve siṃhāv adhvaryur manasā dhyāyet /
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 11, 8.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 19, 17, 14.1 manaso havir asīti haviḥśeṣān prāśnanti //
ĀpŚS, 19, 20, 12.1 iha mana ity urasi śeṣaṃ ninayati //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 6.1 śivo naḥ sumanā bhaveti hemantaṃ manasā dhyāyāt //
ĀśvGS, 2, 3, 6.1 śivo naḥ sumanā bhaveti hemantaṃ manasā dhyāyāt //
ĀśvGS, 3, 6, 8.4 vaiśvānaro vāvṛdhāno antar yacchatu me mano hṛdy antaram amṛtasya ketuḥ svāhety ājyāhutī juhuyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 2.2 vācaṃ devīṃ manonetrāṃ virājam ugrāṃ jaitrīm uttamām eha bhakṣāṃ /
ĀśvŚS, 7, 5, 23.1 yuñjate mana iheha va iti catasro devān huva iti vaiśvadevam //
ĀśvŚS, 7, 7, 4.0 vaiśvānaraṃ manaseti tisraḥ pra ye śumbhante janasya gopā ity āgnimārutam //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 2, 2, 10.2 kastadveda yāvānaśvaśapho yāvantameva svayam manasā na satrā pṛthum manyetaivaṃ kuryāt //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 3.2 yaṃ manasa āghārayati vṛṣā hi mano vṛṣā hi sruvaḥ //
ŚBM, 1, 4, 4, 3.2 yaṃ manasa āghārayati vṛṣā hi mano vṛṣā hi sruvaḥ //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 8.1 athāto manasaścaiva vācaśca /
ŚBM, 1, 4, 5, 8.2 ahambhadra uditam manaśca ha vai vākcāhambhadra ūdāte //
ŚBM, 1, 4, 5, 9.1 taddha mana uvāca /
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 5, 1, 21.2 mano vā adhvaryur vāgghotā tanmanaścaivaitadvācaṃ ca saṃdadhāti //
ŚBM, 1, 5, 1, 21.2 mano vā adhvaryur vāgghotā tanmanaścaivaitadvācaṃ ca saṃdadhāti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 2, 1, 4, 1.2 mano ha vai devā manuṣyasyājānanti /
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 2, 4, 3.4 tad evāsya manasy āsa //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 4, 7.1 medhāyai manase 'gnaye svāheti /
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 13.1 medhāyai manase 'gnaye svāheti /
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 5, 5.2 mano me hārdi yaccheti tatho hopayaṣṭātmānaṃ nānupravṛṇakti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 6, 4, 5.4 vācaspatim viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ŚBM, 4, 6, 7, 5.2 mana eva yajūṃṣi /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 4, 6, 7, 5.5 no hi manasā dhyāyataḥ kaścanājānāti //
ŚBM, 4, 6, 7, 19.1 vāg evarcaś ca sāmāni ca mana eva yajūṃṣi /
ŚBM, 4, 6, 7, 19.3 atha ye yajuṣā caranti manas te bhavanti /
ŚBM, 4, 6, 7, 20.1 tad vā etan mano 'dhvaryuḥ pura ivaiva carati /
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 6, 1, 2, 6.1 sa manasā vācam mithunaṃ samabhavat /
ŚBM, 6, 1, 2, 7.1 sa manasaiva /
ŚBM, 6, 1, 2, 8.1 sa manasaiva /
ŚBM, 6, 1, 2, 9.1 sa manasaiva /
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 14.1 yuktena manasā vayamiti /
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 16.1 yuñjate mana uta yuñjate dhiya iti /
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 3, 19.1 ā tvā jigharmi manasā ghṛteneti /
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 1, 16.1 mano medhām agnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 16.2 manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 7, 1, 21.1 tasya mana eva pratiṣṭhā /
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 10, 1, 2, 3.2 mana evāgniḥ /
ŚBM, 10, 1, 2, 3.6 saha hi manaḥ prāṇo vāk /
ŚBM, 10, 1, 2, 3.7 tad yad agniḥ prathamaś cīyate mano hi prathamam prāṇānām //
ŚBM, 10, 1, 3, 4.2 athaitā amṛtā mano vāk prāṇaś cakṣuḥ śrotram //
ŚBM, 10, 3, 1, 1.4 mano bṛhatī /
ŚBM, 10, 3, 1, 5.1 mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 5.1 mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 5.2 manasa evaitad vīryam /
ŚBM, 10, 3, 1, 5.3 yaddhy asya cinvato mana utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 3, 3.4 mana iti /
ŚBM, 10, 3, 3, 3.6 manasvī bhavatīti hovāca nainam mano jahātīti //
ŚBM, 10, 3, 3, 6.2 yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāg apyeti prāṇaṃ cakṣuḥ prāṇam manaḥ prāṇaṃ śrotram /
ŚBM, 10, 3, 3, 7.4 yat tan mana eṣa sa candramāḥ /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 3, 5, 7.1 mana eva puraḥ /
ŚBM, 10, 3, 5, 7.2 mano hi prathamam prāṇānām /
ŚBM, 10, 4, 5, 2.9 manaś candramāḥ /
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 3, 1.3 taddha tan mana evāsa //
ŚBM, 10, 5, 3, 2.2 neva hi san mano nevāsat //
ŚBM, 10, 5, 3, 3.1 tad idam manaḥ sṛṣṭam āvirabubhūṣat niruktataram mūrtataram /
ŚBM, 10, 5, 3, 3.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān manomayān manaścitaḥ /
ŚBM, 10, 5, 3, 3.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān manomayān manaścitaḥ /
ŚBM, 10, 5, 3, 3.6 te manasaivādhīyanta /
ŚBM, 10, 5, 3, 3.7 manasācīyanta /
ŚBM, 10, 5, 3, 3.8 manasaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 3.9 manasāstuvata /
ŚBM, 10, 5, 3, 3.10 manasāśaṃsan /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 3.13 etāvatī vai manaso vibhūtir etāvatī visṛṣṭir etāvan manaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 3.13 etāvatī vai manaso vibhūtir etāvatī visṛṣṭir etāvan manaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 4.1 tan mano vācam asṛjata /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 5, 1.4 tan mano 'kurutātmanvī syām iti /
ŚBM, 10, 6, 5, 4.2 sa manasā vācam mithunaṃ samabhavad aśanāyām mṛtyuḥ /
ŚBM, 10, 6, 5, 6.7 tasya śarīra eva mana āsīt //
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 7.2 tasyā uddiśya manasā dadyād evaṃvidhāya vai //
ŚāṅkhGS, 1, 3, 3.0 sumanāḥ śuciḥ śucau varūthyadeśe pūrṇavighanaṃ caruṃ śrapayitvā darśapūrṇamāsadevatābhyo yathāvibhāgaṃ sthālīpākasya juhoti //
ŚāṅkhGS, 1, 7, 9.1 agniṃ praṇayāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 3, 4, 2.1 agniṃ dadhāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 3, 7, 2.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ /
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīr iti savitāram īkṣante //
ŚāṅkhGS, 6, 4, 9.0 adabdhaṃ mana ity ādhikārikāḥ śāntayas tataḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 2, 1, 15.0 vāg vā etad ahar manas tūṣṇīṃśaṃsaḥ //
ŚāṅkhĀ, 2, 1, 16.0 manasaiva tad vācaṃ samardhayati //
ŚāṅkhĀ, 3, 4, 5.0 taṃ manasātyeti //
ŚāṅkhĀ, 3, 4, 10.0 tāṃ manasaivātyeti //
ŚāṅkhĀ, 3, 7, 5.0 manaseti //
ŚāṅkhĀ, 4, 1, 2.0 tasya vā etasya prāṇasya brahmaṇo mano dūtam cakṣur goptṛ śrotraṃ śrāvayitṛ vāk pariveṣṭrī //
ŚāṅkhĀ, 4, 1, 3.0 sa yo ha vā etasya prāṇasya brahmaṇo mano dūtaṃ veda dūtavān bhavati //
ŚāṅkhĀ, 4, 2, 4.0 śrotraṃ parastān mana ārundhate //
ŚāṅkhĀ, 4, 2, 5.0 manaḥ parastāt prāṇa ārundhate //
ŚāṅkhĀ, 4, 3, 6.0 mano nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 4, 7.0 manas te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 13, 11.0 tasya mana eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 13.0 etad vai brahma dīpyate yanmanasā dhyāyati //
ŚāṅkhĀ, 4, 14, 10.0 athainan manaḥ praviveśa //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 4, 15, 26.0 mano me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 27.0 manas te mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 2, 10.0 na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum //
ŚāṅkhĀ, 5, 2, 15.0 mano dhyāyat sarve prāṇā anudhyāyanti //
ŚāṅkhĀ, 5, 3, 7.0 jīvati mano'petaḥ //
ŚāṅkhĀ, 5, 3, 23.0 manaḥ sarvair dhyānaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 42.0 manaḥ sarvair dhyānaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 4, 9.0 mana evāsmin sarvāṇi dhyātānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 10.0 manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 5, 19.0 mana evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 7, 2.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 5.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 8.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 11.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 14.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 17.0 anyatra nau mano 'bhūd ityāhatuḥ //
ŚāṅkhĀ, 5, 7, 20.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 23.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 26.0 anyatra nau mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 8, 19.0 na mano vijijñāsīti //
ŚāṅkhĀ, 6, 20, 5.0 manaḥ sarvair dhyātaiḥ sahāpyeti //
ŚāṅkhĀ, 7, 1, 5.0 vāṅ me manasi pratiṣṭhitā //
ŚāṅkhĀ, 7, 1, 6.0 mano me vāci pratiṣṭhitam //
ŚāṅkhĀ, 7, 1, 14.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭhaḥ //
ŚāṅkhĀ, 7, 2, 8.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 9.0 atha ha smāsya putra āha dīrghaḥ manasā vā agre kīrtayati tad vācā vadati //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 2, 11.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 16.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 5, 4.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhitā śrotraṃ saṃdhiś cakṣuḥ saṃdhātā //
ŚāṅkhĀ, 7, 6, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ satyaṃ saṃhitā //
ŚāṅkhĀ, 7, 7, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ ātmā saṃhitā //
ŚāṅkhĀ, 7, 8, 1.0 vāk pūrvarūpaṃ mana uttararūpaṃ vidyā saṃhiteti pauṣkarasādiḥ //
ŚāṅkhĀ, 7, 19, 7.0 taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram //
ŚāṅkhĀ, 8, 1, 8.0 sa eṣa saṃvatsarasaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 17.0 sa eṣo 'haḥsaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 5, 4.0 sa eṣo 'kṣarasaṃmānaś cakṣurmayaḥ śrotramayaś chandamayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 8, 5.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇo manasaḥ svarāḥ //
ŚāṅkhĀ, 9, 1, 9.0 adabdhaṃ mana iṣiraṃ cakṣuḥ //
ŚāṅkhĀ, 9, 2, 6.0 yo ha vā āyatanaṃ vedāyatano ha svānāṃ bhavati mano vā āyatanam //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 1.0 mano hoccakrāma //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 5, 1.0 sa tṛpto manas tarpayati //
ŚāṅkhĀ, 10, 5, 2.0 manas tṛptaṃ candramasaṃ tarpayati //
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 6.0 mano mameti candramā āviveśa //
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
ŚāṅkhĀ, 11, 5, 6.0 manasi me candramāḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 20, 2.1 ya indrāya vacoyujā tatakṣur manasā harī /
ṚV, 1, 23, 3.1 indravāyū manojuvā viprā havanta ūtaye /
ṚV, 1, 25, 3.1 vi mṛḍīkāya te mano rathīr aśvaṃ na saṃditam /
ṚV, 1, 31, 13.2 yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam //
ṚV, 1, 33, 11.2 sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn //
ṚV, 1, 48, 4.1 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ /
ṚV, 1, 51, 10.2 ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ //
ṚV, 1, 52, 12.1 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ /
ṚV, 1, 54, 3.1 arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ /
ṚV, 1, 54, 5.2 prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari //
ṚV, 1, 54, 9.2 vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva //
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 1, 61, 2.2 indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta //
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 73, 10.1 etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca /
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 77, 2.2 agnir yad ver martāya devān sa cā bodhāti manasā yajāti //
ṚV, 1, 84, 3.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā //
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 91, 23.1 devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya /
ṚV, 1, 93, 8.1 yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena /
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 102, 3.2 ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ //
ṚV, 1, 102, 5.2 asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava //
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /
ṚV, 1, 112, 18.1 yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ /
ṚV, 1, 117, 2.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
ṚV, 1, 117, 15.2 niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti //
ṚV, 1, 118, 1.2 yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ //
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 134, 1.2 ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī /
ṚV, 1, 138, 1.3 viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ //
ṚV, 1, 139, 2.3 dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ //
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 158, 2.2 jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā //
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 1, 163, 6.1 ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam /
ṚV, 1, 163, 9.1 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt /
ṚV, 1, 163, 12.1 upa prāgācchasanaṃ vājy arvā devadrīcā manasā dīdhyānaḥ /
ṚV, 1, 164, 5.1 pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni /
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 18.2 kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam //
ṚV, 1, 164, 27.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt /
ṚV, 1, 164, 36.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
ṚV, 1, 164, 37.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
ṚV, 1, 165, 2.2 śyenāṁ iva dhrajato antarikṣe kena mahā manasā rīramāma //
ṚV, 1, 170, 3.2 vidmā hi te yathā mano 'smabhyam in na ditsasi //
ṚV, 1, 171, 2.1 eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ /
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 173, 11.1 yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaś cin manasā pariyan /
ṚV, 1, 181, 2.2 manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu //
ṚV, 1, 181, 3.2 vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ //
ṚV, 1, 182, 5.2 yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ //
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 1, 186, 5.2 yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti //
ṚV, 1, 187, 6.1 tve pito mahānāṃ devānām mano hitam /
ṚV, 2, 3, 2.2 ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān //
ṚV, 2, 3, 3.1 īḍito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya /
ṚV, 2, 10, 5.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
ṚV, 2, 23, 12.1 adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati /
ṚV, 2, 26, 2.1 yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye /
ṚV, 2, 26, 3.2 devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //
ṚV, 2, 32, 2.2 mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 32, 3.1 aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam /
ṚV, 2, 40, 3.2 viṣūvṛtam manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim //
ṚV, 3, 1, 13.2 devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan //
ṚV, 3, 4, 5.1 sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena /
ṚV, 3, 8, 4.2 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ //
ṚV, 3, 9, 3.1 ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi /
ṚV, 3, 14, 5.2 yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne //
ṚV, 3, 19, 3.1 sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ /
ṚV, 3, 26, 1.1 vaiśvānaram manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam /
ṚV, 3, 31, 1.2 pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve //
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 3, 31, 9.1 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 3, 37, 2.1 arvācīnaṃ su te mana uta cakṣuḥ śatakrato /
ṚV, 3, 38, 2.2 imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman //
ṚV, 3, 38, 6.2 apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān //
ṚV, 3, 60, 1.1 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā /
ṚV, 3, 60, 2.2 yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa //
ṚV, 4, 1, 15.1 te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim /
ṚV, 4, 2, 3.1 atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā /
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 24, 6.2 sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu //
ṚV, 4, 25, 3.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam //
ṚV, 4, 26, 5.1 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji /
ṚV, 4, 27, 3.2 sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan //
ṚV, 4, 33, 9.1 apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ /
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
ṚV, 4, 37, 2.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ /
ṚV, 4, 48, 4.1 vahantu tvā manoyujo yuktāso navatir nava /
ṚV, 4, 58, 6.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
ṚV, 5, 1, 4.1 agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti /
ṚV, 5, 30, 4.1 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit /
ṚV, 5, 35, 4.2 svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam //
ṚV, 5, 36, 3.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ /
ṚV, 5, 39, 3.1 yat te ditsu prarādhyam mano asti śrutam bṛhat /
ṚV, 5, 42, 4.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti /
ṚV, 5, 44, 7.1 vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ /
ṚV, 5, 61, 7.2 devatrā kṛṇute manaḥ //
ṚV, 5, 75, 6.1 ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ /
ṚV, 5, 77, 3.2 manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā //
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 6, 9, 5.1 dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ /
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 16, 17.1 yatra kva ca te mano dakṣaṃ dadhasa uttaram /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 22, 6.1 ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena /
ṚV, 6, 28, 5.2 imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cid indram //
ṚV, 6, 40, 3.2 tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ //
ṚV, 6, 40, 4.1 ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam /
ṚV, 6, 44, 8.1 ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran /
ṚV, 6, 46, 10.1 ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā /
ṚV, 6, 49, 5.1 sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ /
ṚV, 6, 52, 5.1 viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam /
ṚV, 6, 53, 3.2 paṇeś cid vi mradā manaḥ //
ṚV, 6, 63, 4.2 pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman //
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 6, 75, 6.2 abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ //
ṚV, 7, 4, 8.1 nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u /
ṚV, 7, 20, 6.1 nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt /
ṚV, 7, 24, 2.1 gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt //
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 67, 1.1 prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena /
ṚV, 7, 67, 7.2 aheᄆatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu //
ṚV, 7, 68, 3.1 pra vāṃ ratho manojavā iyarti tiro rajāṃsy aśvinā śatotiḥ /
ṚV, 7, 69, 2.1 sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ /
ṚV, 7, 90, 5.1 te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti /
ṚV, 7, 98, 2.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān //
ṚV, 7, 100, 1.2 pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt //
ṚV, 7, 104, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 2, 21.2 triṣu jātasya manāṃsi //
ṚV, 8, 2, 37.1 yajadhvainam priyamedhā indraṃ satrācā manasā /
ṚV, 8, 5, 2.1 nṛvad dasrā manoyujā rathena pṛthupājasā /
ṚV, 8, 11, 7.1 ā te vatso mano yamat paramāc cit sadhasthāt /
ṚV, 8, 13, 20.2 mano yatrā vi tad dadhur vicetasaḥ //
ṚV, 8, 13, 26.2 ṛtād iyarmi te dhiyam manoyujam //
ṚV, 8, 17, 13.2 ny asmin dadhra ā manaḥ //
ṚV, 8, 19, 20.1 bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ /
ṚV, 8, 22, 16.1 manojavasā vṛṣaṇā madacyutā makṣuṃgamābhir ūtibhiḥ /
ṚV, 8, 24, 6.2 ā smā kāmaṃ jaritur ā manaḥ pṛṇa //
ṚV, 8, 26, 25.1 sa tvaṃ no deva manasā vāyo mandāno agriyaḥ /
ṚV, 8, 31, 12.1 aramatir anarvaṇo viśvo devasya manasā /
ṚV, 8, 31, 15.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 16.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 17.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 18.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 33, 17.1 indraś cid ghā tad abravīt striyā aśāsyam manaḥ /
ṚV, 8, 45, 32.2 jigātv indra te manaḥ //
ṚV, 8, 45, 36.2 āvṛtvad bhūtu te manaḥ //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 62, 5.1 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam /
ṚV, 8, 84, 5.1 dāśema kasya manasā yajñasya sahaso yaho /
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 8, 92, 28.2 evā te rādhyam manaḥ //
ṚV, 8, 95, 5.2 cikitvinmanasaṃ dhiyam pratnām ṛtasya pipyuṣīm //
ṚV, 8, 99, 4.2 so asya kāmaṃ vidhato na roṣati mano dānāya codayan //
ṚV, 8, 100, 5.2 manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ //
ṚV, 8, 100, 8.1 manojavā ayamāna āyasīm atarat puram /
ṚV, 8, 102, 22.1 agnim indhāno manasā dhiyaṃ saceta martyaḥ /
ṚV, 9, 11, 8.2 manaścin manasas patiḥ //
ṚV, 9, 28, 1.1 eṣa vājī hito nṛbhir viśvavin manasas patiḥ /
ṚV, 9, 68, 5.1 saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ /
ṚV, 9, 74, 8.2 ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām //
ṚV, 9, 77, 2.2 sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā //
ṚV, 9, 77, 4.1 ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ /
ṚV, 9, 96, 18.1 ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām /
ṚV, 9, 97, 22.1 takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke /
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 9, 100, 3.1 tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ /
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 10, 2, 5.1 yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ /
ṚV, 10, 5, 3.2 viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ //
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 11, 2.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ /
ṚV, 10, 17, 12.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 20, 1.1 bhadraṃ no api vātaya manaḥ //
ṚV, 10, 25, 1.1 bhadraṃ no api vātaya mano dakṣam uta kratum /
ṚV, 10, 30, 1.1 pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti /
ṚV, 10, 30, 6.2 saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ //
ṚV, 10, 30, 13.2 adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ //
ṚV, 10, 31, 2.2 uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt //
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 43, 2.1 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya /
ṚV, 10, 47, 7.2 hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 50, 7.2 pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ //
ṚV, 10, 53, 1.1 yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān /
ṚV, 10, 53, 11.1 garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā /
ṚV, 10, 55, 8.1 yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ /
ṚV, 10, 57, 3.1 mano nv ā huvāmahe nārāśaṃsena somena /
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
ṚV, 10, 57, 5.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
ṚV, 10, 57, 6.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
ṚV, 10, 58, 1.1 yat te yamaṃ vaivasvatam mano jagāma dūrakam /
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 58, 3.1 yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam /
ṚV, 10, 58, 4.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
ṚV, 10, 58, 5.1 yat te samudram arṇavam mano jagāma dūrakam /
ṚV, 10, 58, 6.1 yat te marīcīḥ pravato mano jagāma dūrakam /
ṚV, 10, 58, 7.1 yat te apo yad oṣadhīr mano jagāma dūrakam /
ṚV, 10, 58, 8.1 yat te sūryaṃ yad uṣasam mano jagāma dūrakam /
ṚV, 10, 58, 9.1 yat te parvatān bṛhato mano jagāma dūrakam /
ṚV, 10, 58, 10.1 yat te viśvam idaṃ jagan mano jagāma dūrakam /
ṚV, 10, 58, 11.1 yat te parāḥ parāvato mano jagāma dūrakam /
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 59, 5.1 asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ /
ṚV, 10, 60, 8.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 9.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 10.1 yamād ahaṃ vaivasvatāt subandhor mana ābharam /
ṚV, 10, 61, 3.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 65, 5.1 mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na pra yucchataḥ /
ṚV, 10, 67, 8.1 te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ /
ṚV, 10, 70, 4.2 aheḍatā manasā deva barhir indrajyeṣṭhāṁ uśato yakṣi devān //
ṚV, 10, 71, 2.1 saktum iva titaunā punanto yatra dhīrā manasā vācam akrata /
ṚV, 10, 71, 7.1 akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ /
ṚV, 10, 71, 8.1 hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ /
ṚV, 10, 74, 2.1 hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām /
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 85, 9.2 sūryāṃ yat patye śaṃsantīm manasā savitādadāt //
ṚV, 10, 85, 10.1 mano asyā ana āsīd dyaur āsīd uta cchadiḥ /
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 87, 13.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
ṚV, 10, 88, 16.1 dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam /
ṚV, 10, 90, 13.1 candramā manaso jātaś cakṣoḥ sūryo ajāyata /
ṚV, 10, 95, 1.1 haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu /
ṚV, 10, 103, 10.1 ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṃsi /
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
ṚV, 10, 114, 4.2 tam pākena manasāpaśyam antitas tam mātā reḍhi sa u reḍhi mātaram //
ṚV, 10, 116, 2.2 svastidā manasā mādayasvārvācīno revate saubhagāya //
ṚV, 10, 117, 2.2 sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṃ na vindate //
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 121, 6.1 yaṃ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne /
ṚV, 10, 128, 4.1 mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu /
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 130, 6.2 paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve //
ṚV, 10, 135, 3.1 yaṃ kumāra navaṃ ratham acakram manasākṛṇoḥ /
ṚV, 10, 141, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
ṚV, 10, 141, 4.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat //
ṚV, 10, 145, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
ṚV, 10, 147, 2.1 tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ /
ṚV, 10, 152, 5.1 apendra dviṣato mano 'pa jijyāsato vadham /
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
ṚV, 10, 164, 1.1 apehi manasas pate 'pa krāma paraś cara /
ṚV, 10, 164, 1.2 paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ //
ṚV, 10, 164, 2.2 bhadraṃ vaivasvate cakṣur bahutrā jīvato manaḥ //
ṚV, 10, 177, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
ṚV, 10, 177, 2.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
ṚV, 10, 181, 3.1 te 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam /
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
ṚV, 10, 183, 2.1 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām /
ṚV, 10, 191, 2.1 saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām /
ṚV, 10, 191, 3.1 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām /
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //
Ṛgvedakhilāni
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 7, 2.2 tāv aśvinā jaṭharam āpṛṇethām athā mano vasudheyāya dhattam //
ṚVKh, 2, 4, 2.1 aṁhomucam āṅgirasaṃ gayaṃ ca svasty ātreyam manasā ca tārkṣyam /
ṚVKh, 2, 6, 10.1 manasaḥ kāmam ākūtiṃ vācaḥ satyam aśīmahi /
ṚVKh, 2, 7, 2.1 punantu manasā dhiyaḥ punantu viśvā bhūtāni /
ṚVKh, 2, 10, 6.1 saṃ vo manāṃsi jānātāṃ saṃ nābhiḥ saṃ tato 'sat /
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
ṚVKh, 3, 15, 3.2 mahyam enaṃ samākuru vācā cakṣuṣā manasā mayi saṃyatam //
ṚVKh, 3, 15, 5.2 gṛbhṇāmi cakṣuṣā cakṣur gṛbhṇāmi manasā manaḥ //
ṚVKh, 3, 15, 5.2 gṛbhṇāmi cakṣuṣā cakṣur gṛbhṇāmi manasā manaḥ //
ṚVKh, 3, 15, 6.2 śriyaṃ yāṃ devā jagmus tayā badhnāmi te manaḥ //
ṚVKh, 3, 15, 7.2 badhnāmi satyagranthinā hṛdayaṃ ca manaś ca te //
ṚVKh, 3, 15, 10.2 gharmasya paśya rūpāṇi tena badhnāmi te manaḥ //
ṚVKh, 3, 15, 12.1 antaraṃ ca nedīyaś ca mano devā upāsate /
ṚVKh, 3, 15, 15.1 ahaṃ te cakṣuṣā cakṣur ahaṃ te manasā manaḥ /
ṚVKh, 3, 15, 15.1 ahaṃ te cakṣuṣā cakṣur ahaṃ te manasā manaḥ /
ṚVKh, 3, 15, 16.1 hatacitto hatamano hato anyeṣu te manaḥ /
ṚVKh, 3, 15, 16.1 hatacitto hatamano hato anyeṣu te manaḥ /
ṚVKh, 3, 15, 16.2 sarveṣu kṛṣṇakeśeṣu hato anyeṣu te manaḥ //
ṚVKh, 3, 15, 17.1 sarvāsu śuddhadantīṣu hato anyāsu te manaḥ /
ṚVKh, 3, 15, 18.2 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam //
ṚVKh, 3, 15, 21.1 cittaṃ ca te manaś ca te mayi dhātā niyacchatu /
ṚVKh, 3, 15, 21.2 mayi te cittam āyattam manas te mayi samaśnute //
ṚVKh, 3, 15, 26.1 naṣṭaṃ te kṛpam anyasmin mayi te ramatām manaḥ /
ṚVKh, 3, 15, 26.2 anu ... manaḥ //
ṚVKh, 3, 15, 30.2 kuśikābhyavarāṇāṃ ca mana āvartayāmi te //
ṚVKh, 3, 15, 31.1 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam /
ṚVKh, 3, 19, 1.2 purūravaḥ punar astam parehi yāme mano devajanā ayāt svaḥ /
ṚVKh, 4, 5, 14.1 yo naḥ kaścid druho 'rātir manasāpy abhidāsati /
ṚVKh, 4, 8, 3.1 yā medhāpsarassu gandharveṣu ca yan manaḥ /
ṚVKh, 4, 8, 6.1 medhāṃ devīṃ manasā rejamānāṃ gandharvajuṣṭāṃ prati no juṣasva /
ṚVKh, 4, 8, 8.1 medhāvy ahaṃ sumanās supratīkaś śraddhāmanās satyamatis suśevaḥ /
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 4.2 dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 6.2 hṛtpratiṣṭhaṃ yad ajiraṃ javiṣṭhaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 7.2 daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 8.2 te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 9.2 ... u ... nt ... dhīrās tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 10.1 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca /
ṚVKh, 4, 11, 10.2 saṃvidam anusaṃyanti prāṇinas tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 11.1 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti /
ṚVKh, 4, 11, 11.2 ye śrotraṃ cakṣuṣī saṃcaranti tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 1.4 mano vāva brahma vasiṣṭhāya //
ṢB, 1, 5, 5.1 athārdhabhāg vai manaḥ prāṇānām /
ṢB, 1, 5, 5.2 sa yad vyāharati vāci tan manaḥ pratiṣṭhāpayati /
ṢB, 1, 6, 7.1 sa yadi pramatto vyāhared etā vā vyāhṛtīr manasānudravet /
ṢB, 2, 1, 32.1 iheva ca vā eṣa iheva ca manasā gacchati /
ṢB, 2, 2, 8.2 mano dhīyate //
ṢB, 2, 3, 2.2 manaḥ prathamam atha prāṇam atha cakṣur atha śrotram atha vācam //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 5.1 śabdādiviṣayāḥ pañca manaś caivāticañcalam /
Arthaśāstra
ArthaŚ, 1, 17, 35.1 yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ //
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 2, 13, 61.2 manonetrābhirāmaṃ ca tapanīyaguṇāḥ smṛtāḥ //
Avadānaśataka
AvŚat, 1, 15.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 2, 14.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 3, 17.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 4, 15.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 6, 15.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 7, 16.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 8, 13.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 9, 15.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 10, 14.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 11, 3.4 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 11, 6.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 12, 3.2 yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 12, 4.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 12, 7.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 13, 9.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 14, 7.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 15, 7.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 16, 8.2 āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 17, 18.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 18, 7.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 19, 8.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 20, 14.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 21, 1.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 21, 6.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 22, 10.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
AvŚat, 23, 12.2 āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan //
Aṣṭasāhasrikā
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 4.12 evaṃ na śrotraghrāṇajihvākāyamanaḥsu sthātavyam /
ASāh, 2, 4.13 na śabdagandharasaspraṣṭavyadharmeṣu na śrotravijñāne yāvanna manovijñāne /
ASāh, 2, 4.14 na manaḥsaṃsparśe na manaḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.14 na manaḥsaṃsparśe na manaḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.26 iti hi cakṣuriti yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 3, 6.4 tān kauśika sarvān śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.18 atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.33 tathaiva manasi kartavyā śāriputra prajñāpāramitā yathā śāstā /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 8, 7.2 tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi tān śṛṇu sādhu ca suṣṭhu ca manasi kuru /
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 8, 13.6 evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.21 yāvanna manaḥsaṃsparśajāyāṃ vedanāyāṃ saṅgaṃ janayati /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 66.0 kaṇemanasī śraddhāpratīghāte //
Aṣṭādhyāyī, 5, 4, 51.0 arurmanaścakṣuścetorahorajasāṃ lopaś ca //
Aṣṭādhyāyī, 6, 3, 4.0 manasaḥ sañjñāyām //
Aṣṭādhyāyī, 7, 2, 18.0 kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 1.1 oṃ mano hi dvividhaṃ proktaṃ śuddhaṃ cāśuddham eva ca /
Brahmabindūpaniṣat, 1, 2.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
Brahmabindūpaniṣat, 1, 3.1 yato nirviṣayasyāsya manaso muktir iṣyate /
Brahmabindūpaniṣat, 1, 3.2 tasmān nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā //
Brahmabindūpaniṣat, 1, 4.1 nirastaviṣayāsaṅgaṃ saṃniruddhaṃ mano hṛdi /
Brahmabindūpaniṣat, 1, 20.2 satataṃ manthayitavyaṃ manasā manthānabhūtena //
Buddhacarita
BCar, 1, 47.2 śaṅkāmaniṣṭāṃ vijahau manastaḥ praharṣamevādhikamāruroha //
BCar, 1, 58.1 śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ /
BCar, 1, 83.1 daśasu pariṇateṣvahaḥsu caiva prayatamanāḥ parayā mudā parītaḥ /
BCar, 2, 28.1 kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
BCar, 2, 37.1 sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāmbubhiśca /
BCar, 3, 7.2 gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca //
BCar, 3, 23.2 dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt //
BCar, 3, 61.2 manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ //
BCar, 4, 85.2 anityaṃ tu jaganmatvā nātra me ramate manaḥ //
BCar, 4, 87.2 doṣavatsvapi kāmeṣu kāmaṃ rajyeta me manaḥ //
BCar, 4, 97.1 aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ /
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 5, 8.1 manasā ca viviktatāmabhīpsuḥ suhṛdastānanuyāyino nivārya /
BCar, 5, 9.2 jagataḥ prabhavavyayau vicinvanmanasaśca sthitimārgamālalambe //
BCar, 5, 10.1 samavāptamanaḥsthitiśca sadyo viṣayecchādibhirādhibhiśca muktaḥ /
BCar, 5, 11.1 adhigamya tato vivekajaṃ tu paramaprītisukhaṃ manaḥsamādhim /
BCar, 5, 11.2 idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśāmya samyak //
BCar, 5, 31.2 taruṇasya manaścalatyaraṇyād anabhijñasya viśeṣato viveke //
BCar, 5, 66.2 avagamya manastato 'sya devairbhavanadvāramapāvṛtaṃ babhūva //
BCar, 5, 71.2 manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra //
BCar, 5, 85.2 pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai //
BCar, 5, 87.1 harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
BCar, 6, 12.2 bhūṣaṇānyavamucyāsmai saṃtaptamanase dadau //
BCar, 7, 27.1 yataḥ śarīraṃ manaso vaśena pravartate cāpi nivartate ca /
BCar, 7, 35.1 anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ /
BCar, 8, 11.2 pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ //
BCar, 8, 32.2 upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ //
BCar, 8, 50.2 pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire //
BCar, 8, 64.1 dhruvaṃ sa jānanmama dharmavallabho manaḥ priyerṣyākalahaṃ muhurmithaḥ /
BCar, 8, 68.1 aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ /
BCar, 8, 78.2 priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi //
BCar, 10, 12.1 tataḥ śrutārtho manasāgatāstho rājā babhāṣe puruṣaṃ tameva /
BCar, 10, 20.2 sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca //
BCar, 11, 66.1 bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā /
BCar, 11, 68.1 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
BCar, 11, 71.2 himāriśatrukṣayaśatrughātane tathāntare yāhi vimokṣayanmanaḥ //
BCar, 12, 6.1 sarvathā dhṛtimaccaiva prājñaṃ caiva manastava /
BCar, 12, 19.2 pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ //
BCar, 12, 28.1 ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
BCar, 12, 31.1 sajjate yena durmedhā manovāgbuddhikarmabhiḥ /
BCar, 12, 48.2 nigṛhṇannindriyagrāmaṃ yatate manasaḥ śame //
BCar, 12, 52.1 jñātvā vidvānvitarkāṃstu manaḥsaṃkṣobhakārakān /
BCar, 12, 93.2 tadvaśasthāyibhiḥ śiṣyairlolairmana ivendriyaiḥ //
BCar, 12, 103.2 prāpnuyānmanasāvāpyaṃ phalaṃ kathamanirvṛtaḥ //
BCar, 12, 104.2 saṃtarpitendriyatayā manaḥsvāsthyamavāpyate //
BCar, 12, 105.1 svasthaprasannamanasaḥ samādhirupapadyate /
BCar, 13, 3.2 papracchurenaṃ manaso vikāraṃ sa tāṃśca tāścaiva vaco 'bhyuvāca //
BCar, 13, 4.2 jigīṣurāste viṣayānmadīyāntasmādayaṃ me manaso viṣādaḥ //
BCar, 13, 7.2 so 'śvatthamūlaṃ sasuto 'bhyagacchadasvāsthyakārī manasaḥ prajānām //
BCar, 13, 31.2 māre 'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ //
Carakasaṃhitā
Ca, Sū., 1, 48.1 khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ /
Ca, Sū., 7, 26.2 sāhasānām aśastānāṃ manovākkāyakarmaṇām //
Ca, Sū., 7, 30.1 puṇyaśabdo vipāpatvān manovākkāyakarmaṇām /
Ca, Sū., 7, 52.2 manovikārāste 'pyuktāḥ sarve prajñāparādhajāḥ //
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 8, 7.1 manaḥpuraḥsarāṇīndriyāṇy arthagrahaṇasamarthāni bhavanti //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 16.1 manasastu cintyamartham /
Ca, Sū., 8, 16.2 tatra manaso manobuddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti //
Ca, Sū., 8, 16.2 tatra manaso manobuddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 30.2 pañcapañcakamuddiṣṭaṃ mano hetucatuṣṭayam /
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 11, 11.1 buddhirmanaśca nirṇīte yathaivātmā tathaiva te /
Ca, Sū., 11, 20.1 ātmendriyamano'rthānāṃ sannikarṣāt pravartate /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 39.1 karma vāṅmanaḥśarīrapravṛttiḥ /
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 11, 40.0 saṃgraheṇa cātiyogāyogavarjaṃ karma vāṅmanaḥśarīrajam ahitam anupadiṣṭaṃ yattacca mithyāyogaṃ vidyāt //
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 16, 6.1 buddhīndriyamanaḥśuddhir mārutasyānulomatā /
Ca, Sū., 16, 18.1 indriyāṇi manobuddhir varṇaścāsya prasīdati /
Ca, Sū., 17, 10.2 meghāgamānmanastāpāddeśakālaviparyayāt //
Ca, Sū., 19, 4.9 eka ūrustambha ityāmatridoṣasamutthaḥ ekaḥ saṃnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ eko mahāgada iti atattvābhiniveśaḥ /
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 21, 29.1 svapno harṣaḥ sukhā śayyā manaso nirvṛtiḥ śamaḥ /
Ca, Sū., 21, 35.1 yadā tu manasi klānte karmātmānaḥ klamānvitāḥ /
Ca, Sū., 21, 52.2 śālyannaṃ sadadhi kṣīraṃ sneho madyaṃ manaḥsukham //
Ca, Sū., 21, 53.1 manaso 'nuguṇā gandhāḥ śabdāḥ saṃvāhanāni ca /
Ca, Sū., 21, 58.1 tamobhavā śleṣmasamudbhavā ca manaḥśarīraśramasaṃbhavā ca /
Ca, Sū., 22, 37.1 manasaḥ saṃbhramo 'bhīkṣṇamūrdhvavātastamo hṛdi /
Ca, Sū., 24, 28.2 mano vikṣobhayañjantoḥ saṃjñāṃ saṃmohayettadā //
Ca, Sū., 24, 29.1 pittamevaṃ kaphaścaivaṃ mano vikṣobhayannṛṇām /
Ca, Sū., 24, 43.1 vāgdehamanasāṃ ceṣṭāmākṣipyātibalā malāḥ /
Ca, Sū., 24, 53.2 tasya saṃrakṣitavyaṃ hi manaḥ pralayahetutaḥ //
Ca, Sū., 25, 4.1 ātmendriyamano'rthānāṃ yo 'yaṃ puruṣasaṃjñakaḥ /
Ca, Sū., 25, 11.1 rajastamobhyāṃ tu manaḥ parītaṃ sattvasaṃjñakam /
Ca, Sū., 25, 12.1 vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ /
Ca, Sū., 25, 12.2 narte śarīrācchārīrarogā na manasaḥ sthitiḥ //
Ca, Sū., 25, 14.2 nātīndriyaṃ manaḥ santi rogāḥ śabdādijāstathā //
Ca, Sū., 25, 45.1 pathyaṃ patho 'napetaṃ yadyaccoktaṃ manasaḥ priyam /
Ca, Sū., 25, 50.2 manaḥśarīrāgnibalapradānām asvapnaśokārucināśanānām /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 30, 13.2 parihāryā viśeṣeṇa manaso duḥkhahetavaḥ //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 5.1 unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 4, 4.4 apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 90.1 kāryaphalaṃ sukhāvāptiḥ tasya lakṣaṇaṃ manobuddhīndriyaśarīratuṣṭiḥ //
Ca, Vim., 8, 119.1 sattvataśceti sattvamucyate manaḥ /
Ca, Śār., 1, 17.2 mano daśendriyāṇy arthāḥ prakṛtiś cāṣṭadhātukī //
Ca, Śār., 1, 18.1 lakṣaṇaṃ manaso jñānasyābhāvo bhāva eva ca /
Ca, Śār., 1, 19.1 vaivṛttyān manaso jñānaṃ sānnidhyāt tac ca vartate /
Ca, Śār., 1, 19.2 aṇutvam atha caikatvaṃ dvau guṇau manasaḥ smṛtau //
Ca, Śār., 1, 20.2 yat kiṃcin manaso jñeyaṃ tat sarvaṃ hy arthasaṃjñakam //
Ca, Śār., 1, 21.1 indriyābhigrahaḥ karma manasaḥ svasya nigrahaḥ /
Ca, Śār., 1, 22.2 kalpyate manasā tūrdhvaṃ guṇato doṣato'thavā //
Ca, Śār., 1, 32.2 yāti sā tena nirdeśaṃ manasā ca manobhavā //
Ca, Śār., 1, 32.2 yāti sā tena nirdeśaṃ manasā ca manobhavā //
Ca, Śār., 1, 33.2 ātmendriyamano'rthānāmekaikā sannikarṣajā //
Ca, Śār., 1, 35.1 buddhīndriyamano'rthānāṃ vidyādyogadharaṃ param /
Ca, Śār., 1, 56.1 karaṇāni mano buddhirbuddhikarmendriyāṇi ca /
Ca, Śār., 1, 70.1 prāṇāpānau nimeṣādyā jīvanaṃ manaso gatiḥ /
Ca, Śār., 1, 75.1 acetanaṃ kriyāvacca manaścetayitā paraḥ /
Ca, Śār., 1, 75.2 yuktasya manasā tasya nirdiśyante vibhoḥ kriyāḥ //
Ca, Śār., 1, 76.2 acetanatvācca manaḥ kriyāvadapi nocyate //
Ca, Śār., 1, 80.2 manasaśca samādhānāt paśyatyātmā tiraskṛtam //
Ca, Śār., 1, 81.1 nityānubandhaṃ manasā dehakarmānupātinā /
Ca, Śār., 1, 109.2 prajñāparādhaṃ jānīyānmanaso gocaraṃ hi tat //
Ca, Śār., 1, 132.1 nātmendriyaṃ mano buddhiṃ gocaraṃ karma vā vinā /
Ca, Śār., 1, 136.1 vedanānāmadhiṣṭhānaṃ mano dehaśca sendriyaḥ /
Ca, Śār., 1, 138.1 ātmendriyamano'rthānāṃ sannikarṣātpravartate /
Ca, Śār., 1, 138.2 sukhaduḥkham anārambhādātmasthe manasi sthire //
Ca, Śār., 1, 146.1 manobuddhisamādhānam arthatattvaparīkṣaṇam /
Ca, Śār., 2, 7.1 yonipradoṣān manaso'bhitāpācchukrāsṛgāhāravihāradoṣāt /
Ca, Śār., 2, 25.2 garbhopapattau tu manaḥ striyā yaṃ jantuṃ vrajettatsadṛśaṃ prasūte //
Ca, Śār., 2, 36.1 rūpāddhi rūpaprabhavaḥ prasiddhaḥ karmātmakānāṃ manaso manastaḥ /
Ca, Śār., 2, 36.1 rūpāddhi rūpaprabhavaḥ prasiddhaḥ karmātmakānāṃ manaso manastaḥ /
Ca, Śār., 2, 37.2 na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ //
Ca, Śār., 2, 38.1 rajastamobhyāṃ hi mano'nubaddhaṃ jñānaṃ vinā tatra hi sarvadoṣāḥ /
Ca, Śār., 2, 38.2 gatipravṛttyostu nimittamuktaṃ manaḥ sadoṣaṃ balavacca karma //
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Śār., 3, 21.1 indriyāṇi ca saṃkṣipya manaḥ saṃkṣipya cañcalam /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 9.4 saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta /
Ca, Śār., 8, 14.1 yā yā ca yathāvidhaṃ putram āśāsīta tasyāstasyāstāṃ tāṃ putrāśiṣam anuniśamya tāṃstāñjanapadān manasānuparikrāmayet /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Indr., 5, 41.1 manovahānāṃ pūrṇatvād doṣair atibalais tribhiḥ /
Ca, Indr., 5, 42.2 indriyeśena manasā svapnān paśyatyanekadhā //
Ca, Indr., 11, 21.2 mahāmohāvṛtamanāḥ paśyannapi na paśyati //
Ca, Indr., 11, 23.1 atipravṛddhyā rogāṇāṃ manasaśca balakṣayāt /
Ca, Indr., 11, 24.1 varṇasvarāvagnibalaṃ vāgindriyamanobalam /
Ca, Cik., 1, 19.2 ghanabhittimṛtusukhāṃ suspaṣṭāṃ manasaḥ priyām //
Ca, Cik., 3, 4.1 dehendriyamanastāpī sarvarogāgrajo balī /
Ca, Cik., 3, 36.1 śārīro jāyate pūrvaṃ dehe manasi mānasaḥ /
Ca, Cik., 3, 36.2 vaicittyamaratirglānirmanasastāpalakṣaṇam //
Ca, Cik., 3, 75.1 ṛtvahorātradoṣāṇāṃ manasaśca balābalāt /
Ca, Cik., 3, 126.2 manasyabhihate pūrvaṃ kāmādyairna tathā balam //
Ca, Cik., 3, 128.1 jvaraḥ prāpnoti kāmādyair mano yāvanna dūṣyati /
Ca, Cik., 3, 309.1 manovikāre nirdiṣṭaṃ kāryaṃ tadviṣamajvare /
Ca, Cik., 4, 109.2 mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam //
Ca, Cik., 5, 17.2 manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet //
Ca, Cik., 1, 3, 9.2 sāvitrīṃ manasā dhyāyan brahmacārī yatendriyaḥ //
Ca, Cik., 1, 4, 37.2 manaḥśarīraśuddhānāṃ sidhyanti prayatātmanām //
Ca, Cik., 2, 1, 10.2 hṛdayotsavarūpā yā yā samānamanaḥśayā //
Ca, Cik., 2, 2, 31.1 yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ /
Ca, Cik., 2, 4, 36.2 harṣaṇaṃ manasaścaiva sarvaṃ tadvṛṣyamucyate //
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
GarbhOp, 1, 4.2 pitū reto'tirekāt puruṣaḥ mātū reto'tirekāt strī ubhayor vojatulyatvān napuṃsakaṃ vyākulitamanaso 'ndhāḥ khañcāḥ kubjā vāmanā bhavanti /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 4.1 smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam /
LalVis, 2, 22.2 codenti karuṇāmanasaṃ ayaṃ sa kālo mā upekṣasva //
LalVis, 3, 8.6 sā rājānaṃ cakravartinaṃ muktvā nānyasmin manasāpi rāgaṃ karoti kiṃ punaḥ kāyena /
LalVis, 3, 42.1 karmekṣiṇī mithyaprayogahīnā satye sthitā kāyamanaḥsusaṃvṛtā /
LalVis, 4, 4.9 manaḥsaṃvaro dharmālokamukham abhidhyāvyāpādamithyādṛṣṭiprahāṇāya saṃvartate /
LalVis, 4, 7.1 yā kāci rativiyūhā divyā manasā vicintitā śrīmān /
LalVis, 5, 12.3 abhiprāyu mahya yatha cittamanaḥpraharṣaṃ tanme śṛṇuṣva bhava prītamanā udagraḥ //
LalVis, 5, 12.3 abhiprāyu mahya yatha cittamanaḥpraharṣaṃ tanme śṛṇuṣva bhava prītamanā udagraḥ //
LalVis, 5, 27.3 ko votsaheta vararūpadharam anubandhayituṃ satataṃ prītamanāḥ /
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 61.18 dṛṣṭvā ca punastuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā bhavati sma //
LalVis, 6, 63.5 dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 11, 1.4 saṃvignamanāstatra bodhisattva ekākī advitīyo 'nucaṅkramyamāṇo 'nuvicaran jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam /
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 12, 20.2 guṇe satye ca dharme ca tatrāsya ramate manaḥ //
LalVis, 12, 38.3 upasaṃkramyaivamāha deva kimidaṃ dīnamanāstiṣṭhasi /
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 99.2 guptendriyā sunibhṛtāśca manaḥprasannāḥ kiṃ tādṛśāna vadanaṃ pratichādayitvā //
LalVis, 12, 101.1 yāścittagupta satatendriyasaṃyatāśca na ca anyasattvamanasā svapatīna tuṣṭāḥ /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 94.1 nātiprītamanāścāsīd vivādāṃścānvamodata /
MBh, 1, 1, 161.2 saṃjñāṃ nopalabhe sūta mano vihvalatīva me //
MBh, 1, 2, 143.2 manastāpānvito rājā śrāvitaḥ śokalālasaḥ //
MBh, 1, 2, 180.9 pāñcālānāṃ prasuptānāṃ vadhaṃ prati mano dadhe /
MBh, 1, 2, 195.3 praṇītaṃ sajjanamanovaiklavyāśrupravartakam //
MBh, 1, 2, 239.2 indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ //
MBh, 1, 2, 242.5 yad rātrau kurute pāpaṃ karmaṇā manasā girā /
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 6, 1.3 brahman varāharūpeṇa manomārutaraṃhasā //
MBh, 1, 9, 7.2 tasmācchoke manastāta mā kṛthāstvaṃ kathaṃcana //
MBh, 1, 13, 22.1 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru /
MBh, 1, 13, 23.2 na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ /
MBh, 1, 13, 32.2 mano niviṣṭam abhavajjaratkāror mahātmanaḥ //
MBh, 1, 15, 8.1 agamyaṃ manasāpyanyair nadīvṛkṣasamanvitam /
MBh, 1, 20, 14.14 tava dyutiṃ kupitakṛtāntasaṃnibhāṃ niśāmya naścalati mano vyavasthitam /
MBh, 1, 20, 15.20 kimarthaṃ bhagavān sūryo lokān dagdhumanāstadā /
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 23, 5.2 manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam /
MBh, 1, 26, 6.2 tejovīryabalopetaṃ manomārutaraṃhasam //
MBh, 1, 26, 17.2 agamyaṃ manasāpyanyaistasyācakhyau sa kaśyapaḥ //
MBh, 1, 26, 18.1 taṃ parvatamahākukṣim āviśya manasā khagaḥ /
MBh, 1, 26, 46.1 anupamabalavīryatejaso dhṛtamanasaḥ parirakṣaṇe 'mṛtasya /
MBh, 1, 27, 14.1 indrācchataguṇaḥ śaurye vīrye caiva manojavaḥ /
MBh, 1, 32, 4.4 dharme manaḥ samādhāya snāne triṣavaṇe tathā //
MBh, 1, 35, 1.3 sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan //
MBh, 1, 35, 7.2 kuru prasādaṃ deveśa śamayāsya manojvaram //
MBh, 1, 35, 8.2 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ /
MBh, 1, 36, 7.2 cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat //
MBh, 1, 40, 9.2 sa cāpi tāṃ prāpya mudā yuto 'bhavan na cānyanārīṣu mano dadhe kvacit //
MBh, 1, 42, 4.4 na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ //
MBh, 1, 43, 16.2 dharmalopo garīyān vai syād atretyakaron manaḥ //
MBh, 1, 43, 18.1 iti niścitya manasā jaratkārur bhujaṃgamā /
MBh, 1, 44, 13.2 tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam //
MBh, 1, 46, 25.11 cintayāmāsa pāpātmā manasā pannagādhamaḥ /
MBh, 1, 46, 34.5 muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ /
MBh, 1, 47, 19.1 kampayantaśca sarveṣām uragāṇāṃ manāṃsi te /
MBh, 1, 48, 21.2 sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ //
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 49, 21.2 na te mayi mano jātu mithyā bhavitum arhati //
MBh, 1, 49, 25.2 tataḥ sa vāsuker ghoram apanīya manojvaram /
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā //
MBh, 1, 51, 18.2 nātihṛṣṭamanā vākyam āstīkam idam abravīt //
MBh, 1, 53, 14.2 rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam //
MBh, 1, 53, 22.14 tato mano gamanāyātha dadhre //
MBh, 1, 53, 34.1 manaḥsāgarasambhūtāṃ maharṣeḥ puṇyakarmaṇaḥ /
MBh, 1, 53, 36.2 śaṃsituṃ tan manoharṣo mamāpīha pravartate //
MBh, 1, 55, 1.6 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ /
MBh, 1, 56, 23.1 śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca /
MBh, 1, 56, 30.3 ahnā yad enaḥ kriyate indriyair manasāpi vā /
MBh, 1, 57, 57.27 sambhūtā manasā teṣāṃ pitṝn svān nābhijānatī /
MBh, 1, 57, 57.31 sā tena vyabhicāreṇa manasā kāmacāriṇī /
MBh, 1, 57, 65.2 sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ //
MBh, 1, 57, 70.1 sa mātaram upasthāya tapasyeva mano dadhe /
MBh, 1, 64, 3.2 manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca /
MBh, 1, 64, 11.2 latāgṛhaparikṣiptān manasaḥ prītivardhanān /
MBh, 1, 65, 13.1 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ /
MBh, 1, 65, 13.7 na me 'nyatra kṣatriyāyā mano jātu pravartate /
MBh, 1, 65, 13.11 na hi me bhīru viprāyāṃ manaḥ prasahate gatim /
MBh, 1, 65, 23.2 tapyamānastapo ghoraṃ mama kampayate manaḥ /
MBh, 1, 65, 33.1 mataṅgaṃ yājayāṃcakre yatra prītamanāḥ svayam /
MBh, 1, 67, 6.3 tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama //
MBh, 1, 67, 21.2 manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ //
MBh, 1, 67, 24.2 tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ /
MBh, 1, 68, 9.70 manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham /
MBh, 1, 68, 17.5 śakuntalā saputrā ca manasyantaradhīyata /
MBh, 1, 68, 17.6 sa dhārayan manasyenāṃ saputrāṃ sasmitāṃ tadā /
MBh, 1, 68, 17.7 tadopagṛhya manasā ciraṃ sukham avāpa saḥ //
MBh, 1, 68, 49.1 dahyamānā manoduḥkhair vyādhibhiścāturā narāḥ /
MBh, 1, 69, 19.1 dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ /
MBh, 1, 70, 44.6 avetya manasā rājann imāṃ gāthāṃ tadā jagau /
MBh, 1, 70, 44.12 karmaṇā manasā vācā brahma sampadyate tadā /
MBh, 1, 70, 44.16 samādhāya mano buddhyā pratyagṛhṇājjarāṃ sutāt /
MBh, 1, 76, 24.5 yadṛcchayāgnir dahati manasā hanti vai dvijaḥ //
MBh, 1, 78, 1.10 ityevaṃ manasā dhyātvā devayānīm avarjayat /
MBh, 1, 79, 5.3 tasmān na grahīṣye rājann iti me rocate manaḥ /
MBh, 1, 81, 14.2 abbhakṣaḥ śaradastriṃśad āsīn niyatavāṅmanāḥ //
MBh, 1, 82, 5.17 tasmāt praśaste devendra naraḥ saktamanā bhavet /
MBh, 1, 85, 3.2 kathaṃ tasmin kṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram /
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 91, 6.4 yayā hṛtamanāścāsi gaṅgayā tvaṃ sudurmate /
MBh, 1, 91, 8.2 tam eva manasādhyāyam upāvartat saridvarā /
MBh, 1, 91, 8.3 bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim //
MBh, 1, 91, 22.3 jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā /
MBh, 1, 92, 33.1 uvāca caiva rājñaḥ sā hlādayantī mano girā /
MBh, 1, 93, 33.1 śaptvā ca tān mahābhāgastapasyeva mano dadhe /
MBh, 1, 93, 38.3 na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ //
MBh, 1, 94, 17.2 śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ /
MBh, 1, 94, 23.1 tato nimittam anvicchan dadarśa sa mahāmanāḥ /
MBh, 1, 96, 48.1 mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ /
MBh, 1, 96, 50.4 vācā dattā manodattā kṛtamaṅgalavācanā /
MBh, 1, 96, 53.29 athāmbā sālvam āgamya sābravīn manasā vṛtā /
MBh, 1, 96, 53.48 tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ /
MBh, 1, 98, 5.2 dharmaṃ manasi saṃsthāpya brāhmaṇāṃstāḥ samabhyayuḥ /
MBh, 1, 104, 19.5 aho sāhasam ityāha manasā vāsavo hasan /
MBh, 1, 105, 22.3 pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha //
MBh, 1, 107, 8.8 dehanyāse kṛtamanā idaṃ vacanam abravīt //
MBh, 1, 107, 37.26 manasācintayad devī etat putraśataṃ mama /
MBh, 1, 112, 5.1 na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvad ṛte naram /
MBh, 1, 112, 34.1 tathā tvam api mayyeva manasā bharatarṣabha /
MBh, 1, 113, 41.2 dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ /
MBh, 1, 114, 18.4 karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ //
MBh, 1, 114, 63.3 pāṇḍuḥ prītena manasā devatādīn apūjayat /
MBh, 1, 115, 16.1 tato mādrī vicāryaiva jagāma manasāśvinau /
MBh, 1, 116, 5.1 prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram /
MBh, 1, 117, 5.1 udāramanasaḥ siddhā gamane cakrire manaḥ /
MBh, 1, 117, 5.1 udāramanasaḥ siddhā gamane cakrire manaḥ /
MBh, 1, 121, 4.5 tatra saṃsaktamanaso bharadvājasya dhīmataḥ /
MBh, 1, 121, 16.5 śrutvā teṣu manaścakre nītiśāstre tathaiva ca /
MBh, 1, 122, 11.1 sa viniścitya manasā pāñcālaṃ prati buddhimān /
MBh, 1, 122, 31.2 tacca vākyam ahaṃ nityaṃ manasādhārayaṃ tadā /
MBh, 1, 122, 31.12 iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman /
MBh, 1, 122, 31.24 ātmānaṃ cātmanā garhan manasedaṃ vyacintayam /
MBh, 1, 123, 39.1 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ /
MBh, 1, 123, 55.1 tam uvācāpasarpeti droṇo 'prītamanā iva /
MBh, 1, 123, 63.1 tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ /
MBh, 1, 128, 6.2 sa vairaṃ manasā dhyātvā droṇo drupadam abravīt //
MBh, 1, 128, 15.2 so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam /
MBh, 1, 131, 15.1 prasannamanasaḥ sarve puṇyā vāco vimuñcata /
MBh, 1, 134, 18.35 tasmāt sahaiva vastavyaṃ tanmano'rpitaśalyavat /
MBh, 1, 134, 19.5 ihaiva vastavyam iti manmano rocate 'nuja /
MBh, 1, 136, 19.12 pārthānāṃ darśayāmāsa manomārutagāminīm /
MBh, 1, 137, 10.3 antarhṛṣṭamanāścāsau bahirduḥkhasamākulaḥ /
MBh, 1, 137, 16.39 etacca cintayānasya bahudhā vyathitaṃ manaḥ /
MBh, 1, 137, 16.42 mṛto bhīma iti śrutvā mano na śraddadhāti me /
MBh, 1, 137, 16.74 niṣkrāmitā mayā pūrvaṃ mā sma śoke manaḥ kṛthāḥ /
MBh, 1, 138, 8.9 kāruṇyena manastaptaṃ gamanāyopacakrame /
MBh, 1, 138, 29.12 punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ /
MBh, 1, 139, 5.1 upapannaścirasyādya bhakṣo mama manaḥpriyaḥ /
MBh, 1, 139, 13.3 antargatena manasā cintayāmāsa rākṣasī //
MBh, 1, 143, 12.1 ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā /
MBh, 1, 143, 19.1 ahaḥsu viharānena yathākāmaṃ manojavā /
MBh, 1, 143, 19.19 manasā cintayāmāsa pānīyaṃ bhojanaṃ mahat /
MBh, 1, 143, 27.12 ramayantī tato bhīmaṃ tatra tatra manojavā /
MBh, 1, 143, 28.1 ramayantī tathā bhīmaṃ tatra tatra manojavā /
MBh, 1, 144, 7.2 mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ /
MBh, 1, 144, 12.11 tasmān mādhavi mānārhe mā ca śoke manaḥ kṛthāḥ //
MBh, 1, 146, 22.5 bhartṛpādārpitamanāḥ sā yāti girijāpadam /
MBh, 1, 150, 1.6 harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ /
MBh, 1, 151, 1.23 upajahrur bhūtabhāgaṃ samṛddhamanasastadā /
MBh, 1, 154, 4.1 tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ /
MBh, 1, 154, 13.1 samprahṛṣṭamanāścāpi rāmāt paramasaṃmatam /
MBh, 1, 154, 16.2 sa viniścitya manasā pāñcālyaṃ prati buddhimān /
MBh, 1, 154, 25.10 niśamya tasya vacanaṃ kṛtvā manasi durmanāḥ //
MBh, 1, 155, 12.1 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet /
MBh, 1, 155, 20.1 jugupsamāno nṛpatir manasedaṃ vicintayan /
MBh, 1, 155, 25.2 pratihanti maheṣvāso bhāradvājo mahāmanāḥ //
MBh, 1, 155, 43.5 ūcuḥ prahṛṣṭamanaso rājabhaktipuraskṛtāḥ //
MBh, 1, 156, 1.4 manasā draupadīṃ jagmur anaṅgaśarapīḍitāḥ /
MBh, 1, 156, 1.6 sarve cāsvasthamanaso babhūvuste mahārathāḥ //
MBh, 1, 158, 46.1 devagandharvavāhāste divyagandhā manogamāḥ /
MBh, 1, 159, 9.1 uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām /
MBh, 1, 160, 20.2 tasmai dātuṃ manaścakre tapatīṃ tapanaḥ svayam //
MBh, 1, 160, 29.1 tayā baddhamanaścakṣuḥ pāśair guṇamayaistadā /
MBh, 1, 160, 32.2 jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ //
MBh, 1, 161, 12.3 tvaddarśanakṛtasnehaṃ manaścalati me bhṛśam /
MBh, 1, 162, 12.1 jagāma manasā caiva vasiṣṭham ṛṣisattamam /
MBh, 1, 163, 15.7 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ /
MBh, 1, 164, 11.6 śaktāḥ prārthayituṃ vīra manasāpi mahābalāḥ //
MBh, 1, 165, 43.2 bhogāṃśca pṛṣṭhataḥ kṛtvā tapasyeva mano dadhe //
MBh, 1, 166, 24.4 nivṛtto 'ntaḥpuraṃ pārtha praviveśa mahāmanāḥ //
MBh, 1, 168, 19.2 manaḥ prahlādayāmāsa tasya tat puram uttamam //
MBh, 1, 170, 10.2 sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ //
MBh, 1, 170, 20.2 niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt //
MBh, 1, 176, 9.5 iti niścitya manasā kāritaṃ lakṣyam uttamam /
MBh, 1, 178, 10.2 śanaiḥ śanaistāṃśca nirīkṣya rāmo janārdanaṃ prītamanā dadarśa //
MBh, 1, 178, 11.1 anye tu nānānṛpaputrapautrāḥ kṛṣṇāgatair netramanaḥsvabhāvaiḥ /
MBh, 1, 179, 15.3 īśānaṃ varadaṃ prabhuṃ kṛṣṇaṃ ca manasā kṛtvā /
MBh, 1, 183, 1.3 tam evārthaṃ dhyāyamānā manobhir āsāṃcakrur atha tatrāmitaujāḥ //
MBh, 1, 187, 5.1 api naḥ saṃśayasyānte manastuṣṭir ihāviśet /
MBh, 1, 188, 13.3 vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃcana //
MBh, 1, 188, 22.22 mā bhūd rājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.41 vada kalyāṇi bhadraṃ te yathā tvaṃ manasecchasi /
MBh, 1, 188, 22.76 tasmiṃstasyā manaḥ saktaṃ na śaśāka kadācana /
MBh, 1, 192, 7.41 vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca /
MBh, 1, 192, 7.44 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat /
MBh, 1, 192, 7.83 dvidhābhūtena manasā hyanyat karma na sidhyati /
MBh, 1, 192, 7.97 ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ /
MBh, 1, 192, 7.104 na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ /
MBh, 1, 192, 17.1 tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate /
MBh, 1, 192, 24.4 karmaṇā manasā vācā sthirā yadi janeśvara /
MBh, 1, 193, 8.2 te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ //
MBh, 1, 194, 14.1 yāvacca rājā pāñcālyo nodyame kurute manaḥ /
MBh, 1, 196, 14.1 duṣṭena manasā yo vai pracchannenāntarātmanā /
MBh, 1, 197, 29.29 manasā snehapūrṇena nirbhedo nakhamāṃsavat /
MBh, 1, 199, 25.27 prītāḥ prītena manasā praśaṃsantu pure janāḥ /
MBh, 1, 200, 9.31 yoktā dharme bahuvidhe mano matimatāṃ varaḥ /
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 203, 16.6 jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 1, 203, 17.6 tatastāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām /
MBh, 1, 204, 8.7 muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā /
MBh, 1, 204, 8.9 manaḥ prahlādayantībhir mardayantībhir apyalam /
MBh, 1, 206, 26.6 tvayā kāmapracārāya preritaṃ na hi yan manaḥ /
MBh, 1, 208, 20.6 sa ca nāsmāsu kṛtavān mano vīra kathaṃcana /
MBh, 1, 211, 15.2 taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārtham alakṣayat //
MBh, 1, 211, 16.2 vanecarasya kim idaṃ kāmenāloḍyate manaḥ //
MBh, 1, 212, 1.24 tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ /
MBh, 1, 213, 21.1 tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ /
MBh, 1, 214, 10.2 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat //
MBh, 1, 214, 32.2 dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ /
MBh, 1, 216, 8.3 pāṇḍurābhrapratīkāśair manovāyusamair jave //
MBh, 1, 216, 19.2 ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ //
MBh, 2, 1, 9.5 tato vicintya manasā lokanāthaḥ prajāpatiḥ //
MBh, 2, 2, 21.3 manobhir anujagmuste kṛṣṇaṃ prītisamanvayāt //
MBh, 2, 2, 22.1 atṛptamanasām eva teṣāṃ keśavadarśane /
MBh, 2, 3, 4.2 manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām //
MBh, 2, 5, 3.3 sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ /
MBh, 2, 5, 7.2 kaccid arthāśca kalpante dharme ca ramate manaḥ /
MBh, 2, 5, 7.3 sukhāni cānubhūyante manaśca na vihanyate //
MBh, 2, 8, 3.2 naivātiśītā nātyuṣṇā manasaśca praharṣiṇī //
MBh, 2, 8, 38.3 tvam ekāgramanā rājann avadhāraya pārthiva //
MBh, 2, 10, 8.2 manohṛdayasaṃhlādī vāyustam upasevate //
MBh, 2, 11, 15.5 mano 'ntarikṣaṃ vidyāśca vāyustejo jalaṃ mahī //
MBh, 2, 12, 4.2 pratyarcitaśca taiḥ sarvair yajñāyaiva mano dadhe //
MBh, 2, 12, 5.2 āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt //
MBh, 2, 12, 6.2 kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe //
MBh, 2, 12, 15.3 avicārya mahārāja rājasūye manaḥ kuru //
MBh, 2, 12, 16.3 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā //
MBh, 2, 12, 17.5 evam uktastadā pārtho dharma eva mano dadhe /
MBh, 2, 12, 17.7 jagāma manasā sadya āhariṣyan yudhiṣṭhiraḥ /
MBh, 2, 12, 17.9 punaḥ punar mano dadhre rājasūyāya bhārata //
MBh, 2, 12, 25.2 sarvalokāt paraṃ matvā jagāma manasā harim //
MBh, 2, 13, 15.1 snehabaddhastu pitṛvanmanasā bhaktimāṃstvayi /
MBh, 2, 15, 2.1 bhīmārjunāvubhau netre mano manye janārdanam /
MBh, 2, 15, 2.2 manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet //
MBh, 2, 15, 5.2 pratihanti mano me 'dya rājasūyo durāsadaḥ //
MBh, 2, 19, 44.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ /
MBh, 2, 20, 3.1 atha dharmopaghātāddhi manaḥ samupatapyate /
MBh, 2, 21, 2.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ /
MBh, 2, 22, 37.1 tataḥ pratītamanasaste nṛpā bharatarṣabha /
MBh, 2, 28, 15.1 tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ /
MBh, 2, 28, 34.3 īpsitaṃ tu kariṣyāmi manasastava pāṇḍava //
MBh, 2, 30, 8.2 vijñāya rājā kaunteyo yajñāyaiva mano dadhe //
MBh, 2, 31, 2.1 prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ /
MBh, 2, 31, 3.1 anye ca śataśastuṣṭair manobhir manujarṣabha /
MBh, 2, 33, 13.2 nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim //
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 2, 38, 4.2 tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ //
MBh, 2, 40, 22.3 putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 2, 41, 7.1 saṃstavāya mano bhīṣma pareṣāṃ ramate sadā /
MBh, 2, 42, 55.2 pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ /
MBh, 2, 43, 12.1 aprahṛṣṭena manasā rājasūye mahākratau /
MBh, 2, 43, 14.1 pārthān sumanaso dṛṣṭvā pārthivāṃśca vaśānugān /
MBh, 2, 46, 30.2 draupadī ca saha strībhir vyathayantī mano mama //
MBh, 2, 46, 35.2 yāni dṛṣṭāni me tasyāṃ manastapati tacca me //
MBh, 2, 52, 5.2 vijñāyate te manaso na praharṣaḥ kaccit kṣattaḥ kuśalenāgato 'si /
MBh, 2, 52, 34.2 kalyāṇamanasaścaiva brāhmaṇān svasti vācya ca //
MBh, 2, 53, 18.2 nātīvaprītamanasaste 'nvavartanta bhārata //
MBh, 2, 56, 9.1 mahārāja prabhavastvaṃ dhanānāṃ purā dyūtānmanasā yāvad iccheḥ /
MBh, 2, 57, 2.2 jihvā manaste hṛdayaṃ nirvyanakti jyāyo nirāha manasaḥ prātikūlyam //
MBh, 2, 57, 2.2 jihvā manaste hṛdayaṃ nirvyanakti jyāyo nirāha manasaḥ prātikūlyam //
MBh, 2, 57, 6.1 mā no 'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt /
MBh, 2, 58, 17.3 yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi //
MBh, 2, 63, 31.3 mano hi me vitarati naikaṃ tvaṃ varam arhasi //
MBh, 2, 65, 15.2 bhrātṛbhiste 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ //
MBh, 2, 65, 17.2 prayayur hṛṣṭamanasa indraprasthaṃ purottamam //
MBh, 2, 66, 1.3 pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīnmanastadā //
MBh, 2, 69, 4.3 manobhir eva kalyāṇaṃ dadhyuste tasya dhīmataḥ //
MBh, 2, 69, 16.1 aindre jaye dhṛtamanā yāmye kopavidhāraṇe /
MBh, 2, 70, 8.2 yathedaṃ vyasanaṃ prāpya nāsya sīdenmahanmanaḥ //
MBh, 2, 71, 17.1 nāhaṃ manāṃsyādadeyaṃ mārge strīṇām iti prabho /
MBh, 2, 71, 24.1 evam ākāraliṅgaiste vyavasāyaṃ manogatam /
MBh, 3, 2, 20.1 manodehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat /
MBh, 3, 2, 26.1 manaso duḥkhamūlaṃ tu sneha ity upalabhyate /
MBh, 3, 2, 40.3 tasmād arthāgamāḥ sarve manomohavivardhanāḥ //
MBh, 3, 2, 54.1 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām /
MBh, 3, 2, 63.2 tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ //
MBh, 3, 2, 64.1 mano yasyendriyagrāmaviṣayaṃ prati coditam /
MBh, 3, 3, 31.2 varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram //
MBh, 3, 3, 33.2 sa mucyate śokadavāgnisāgarāllabheta kāmān manasā yathepsitān //
MBh, 3, 4, 8.2 kāmān mano'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ //
MBh, 3, 6, 13.2 tad vai pathyaṃ tanmano nābhyupaiti tataś cāhaṃ kṣamam anyanna manye //
MBh, 3, 8, 13.3 nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ //
MBh, 3, 10, 11.2 kṛpāviṣṭāsmi devendra manaś codvijate mama //
MBh, 3, 10, 22.2 iti dīneṣu pārtheṣu mano me paritapyate //
MBh, 3, 11, 31.2 vidhinā samprayuktaś ca śāpāyāsya mano dadhe //
MBh, 3, 12, 71.2 prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram //
MBh, 3, 15, 17.2 niścitya manasā rājan vadhāyāsya mano dadhe //
MBh, 3, 15, 17.2 niścitya manasā rājan vadhāyāsya mano dadhe //
MBh, 3, 22, 16.2 jagarhe manasā vīra tacchrutvā vipriyaṃ vacaḥ //
MBh, 3, 22, 30.1 tato mamāsīn manasi māyeyam iti niścitam /
MBh, 3, 23, 15.1 tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ /
MBh, 3, 26, 5.2 saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ //
MBh, 3, 27, 9.1 idaṃ tu vacanaṃ pārtha śṛṇvekāgramanā mama /
MBh, 3, 28, 18.2 aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ //
MBh, 3, 28, 33.2 yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ //
MBh, 3, 31, 19.1 atīva moham āyāti manaś ca paridūyate /
MBh, 3, 32, 4.3 dharma eva manaḥ kṛṣṇe svabhāvāccaiva me dhṛtam //
MBh, 3, 32, 14.2 rajomūḍhena manasā kṣeptuṃ śaṅkitum eva ca //
MBh, 3, 33, 23.1 manasārthān viniścitya paścāt prāpnoti karmaṇā /
MBh, 3, 34, 37.1 indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca /
MBh, 3, 34, 55.1 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ /
MBh, 3, 37, 36.1 yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ /
MBh, 3, 38, 18.3 kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi //
MBh, 3, 38, 19.2 manāṃsyādāya sarveṣāṃ kṛṣṇā vacanam abravīt //
MBh, 3, 39, 12.1 aindriḥ sthiramanā rājan sarvalokamahārathaḥ /
MBh, 3, 39, 19.2 puṇyaśītāmalajalāḥ paśyan prītamanābhavat //
MBh, 3, 39, 28.3 aham asya vijānāmi saṃkalpaṃ manasi sthitam //
MBh, 3, 39, 30.3 prahṛṣṭamanaso jagmur yathāsvaṃ punar āśramān //
MBh, 3, 40, 17.3 tam abravīt prītamanāḥ kaunteyaḥ prahasann iva //
MBh, 3, 40, 26.2 tat prasannena manasā pratijagrāha śaṃkaraḥ //
MBh, 3, 40, 33.1 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ /
MBh, 3, 40, 34.1 tān prasannena manasā bhagavāṃllokabhāvanaḥ /
MBh, 3, 41, 16.2 manasā cakṣuṣā vācā dhanuṣā ca nipātyate //
MBh, 3, 42, 41.2 yathāgatena vibudhāḥ sarve kāmamanojavāḥ //
MBh, 3, 43, 20.1 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ /
MBh, 3, 44, 32.2 kaṭākṣahāvamādhuryaiś cetobuddhimanoharāḥ //
MBh, 3, 45, 15.1 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam /
MBh, 3, 45, 32.1 gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ /
MBh, 3, 52, 15.2 na cainam abhyabhāṣanta manobhistvabhyacintayan //
MBh, 3, 53, 6.2 na pādarajasā tulyo manas te teṣu vartatām //
MBh, 3, 54, 8.2 muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 3, 54, 16.1 vācā ca manasā caiva namaskāraṃ prayujya sā /
MBh, 3, 54, 18.1 vācā ca manasā caiva yathā nābhicarāmyaham /
MBh, 3, 54, 22.1 manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata /
MBh, 3, 54, 28.2 prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ //
MBh, 3, 55, 3.2 gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam //
MBh, 3, 56, 8.1 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ /
MBh, 3, 60, 37.1 yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye /
MBh, 3, 62, 4.2 supariśrāntavāhās te niveśāya mano dadhuḥ //
MBh, 3, 62, 15.2 karmaṇā manasā vācā yad idaṃ duḥkham āgatam //
MBh, 3, 62, 41.1 tāṃ prahṛṣṭena manasā rājamātedam abravīt /
MBh, 3, 62, 43.2 etayā saha modasva nirudvignamanāḥ svayam //
MBh, 3, 63, 21.2 sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ /
MBh, 3, 65, 20.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ //
MBh, 3, 66, 15.1 tāṃ prahṛṣṭena manasā damayantī viśāṃ pate /
MBh, 3, 69, 3.2 vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ //
MBh, 3, 69, 8.1 iti niścitya manasā bāhuko dīnamānasaḥ /
MBh, 3, 71, 23.1 tato vigaṇayan rājā manasā kosalādhipaḥ /
MBh, 3, 71, 24.1 rājāpi ca smayan bhīmo manasābhivicintayat /
MBh, 3, 72, 3.2 tathā ca me manastuṣṭir hṛdayasya ca nirvṛtiḥ //
MBh, 3, 75, 6.2 yathā nāsatkṛtaṃ kiṃcin manasāpi carāmyaham //
MBh, 3, 78, 16.2 tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha /
MBh, 3, 79, 5.2 aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ //
MBh, 3, 79, 10.2 ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye //
MBh, 3, 79, 17.1 manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame /
MBh, 3, 80, 21.2 bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat //
MBh, 3, 80, 29.3 tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam //
MBh, 3, 80, 30.1 yasya hastau ca pādau ca manaś caiva susaṃyatam /
MBh, 3, 80, 45.1 manasāpyabhikāmasya puṣkarāṇi manasvinaḥ /
MBh, 3, 81, 5.1 manasāpyabhikāmasya kurukṣetraṃ yudhiṣṭhira /
MBh, 3, 81, 31.3 īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam //
MBh, 3, 82, 20.2 manasā prārthitān kāmāṃllabhate nātra saṃśayaḥ //
MBh, 3, 83, 88.2 manasā tāni gaccheta sarvatīrthasamīkṣayā //
MBh, 3, 83, 96.3 prītaḥ prītena manasā tatraivāntaradhīyata //
MBh, 3, 87, 15.1 manasāpyabhikāmasya puṣkarāṇi manasvinaḥ /
MBh, 3, 91, 16.3 draupadyā cānavadyāṅgyā gamanāya mano dadhe //
MBh, 3, 91, 19.1 yudhiṣṭhira yamau bhīma manasā kurutārjavam /
MBh, 3, 91, 19.2 manasā kṛtaśaucā vai śuddhās tīrthāni gacchata //
MBh, 3, 91, 20.2 manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ //
MBh, 3, 91, 21.1 mano hyaduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa /
MBh, 3, 94, 27.2 manasā cintayāmāsa kasmai dadyāṃ sutām iti //
MBh, 3, 97, 13.2 manojavau vājinau ca ditsitaṃ te mahāsura /
MBh, 3, 104, 16.2 patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā //
MBh, 3, 104, 19.1 tadālābuṃ samutsraṣṭuṃ manaścakre sa pārthivaḥ /
MBh, 3, 107, 1.3 babhūva sarvalokasya manonayananandanaḥ //
MBh, 3, 109, 3.2 nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ //
MBh, 3, 109, 6.3 tad ekāgramanā rājan nibodha gadato mama //
MBh, 3, 110, 18.2 tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa //
MBh, 3, 123, 17.3 tulyarūpadharāś caiva manasaḥ prītivardhanāḥ //
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 3, 123, 23.1 tacchrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ /
MBh, 3, 138, 5.2 etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ //
MBh, 3, 144, 23.3 svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ //
MBh, 3, 145, 41.1 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm /
MBh, 3, 146, 9.2 gandhasaṃsthānasampannaṃ manaso mama nandanam //
MBh, 3, 146, 20.2 baddhaśrotramanaścakṣur jagāmāmitavikramaḥ //
MBh, 3, 149, 9.1 vardhe 'haṃ cāpyato bhūyo yāvan me manasepsitam /
MBh, 3, 149, 14.1 vismayaś caiva me vīra sumahān manaso 'dya vai /
MBh, 3, 150, 24.1 sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu /
MBh, 3, 150, 28.1 tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ /
MBh, 3, 150, 28.2 vanavāsaparikliṣṭāṃ jagāma manasā priyām //
MBh, 3, 154, 36.1 yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te /
MBh, 3, 155, 37.1 muditāḥ pāṇḍutanayā manohṛdayanandanam /
MBh, 3, 155, 52.2 paśyantas te manoramyān gandhamādanasānuṣu //
MBh, 3, 155, 89.1 te prītamanasaḥ śūrāḥ prāptā gatim anuttamām /
MBh, 3, 157, 24.1 evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ /
MBh, 3, 158, 12.1 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ /
MBh, 3, 158, 32.1 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata /
MBh, 3, 158, 45.2 naitanmanasi me tāta vartate kurusattama /
MBh, 3, 161, 3.2 manaḥprasādaḥ paramo babhūva yathā divaṃ prāpya marudgaṇānām //
MBh, 3, 162, 11.1 taṃ tathādīnamanasaṃ rājānaṃ harṣasaṃplutam /
MBh, 3, 163, 21.2 abhyājaghne dṛḍhataraṃ kampayann iva me manaḥ //
MBh, 3, 164, 35.1 codayāmāsa sa hayān manomārutaraṃhasaḥ /
MBh, 3, 166, 9.1 sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ /
MBh, 3, 167, 11.2 nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ //
MBh, 3, 170, 35.2 vicitrābharaṇāścaiva nandayantīva me manaḥ //
MBh, 3, 170, 60.1 māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat /
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 173, 21.2 sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam //
MBh, 3, 175, 8.2 upetān bahulacchāyair manonayananandanaiḥ //
MBh, 3, 176, 26.2 āgame yadi vāpāye na tatra glapayen manaḥ //
MBh, 3, 178, 19.1 jñānaṃ caivātra buddhiśca manaśca bharatarṣabha /
MBh, 3, 178, 20.1 manasā tāta paryeti kramaśo viṣayān imān /
MBh, 3, 178, 21.1 atra cāpi naravyāghra mano jantor vidhīyate /
MBh, 3, 178, 24.2 manasaścāpi buddheśca brūhi me lakṣaṇaṃ param /
MBh, 3, 178, 26.1 buddher guṇavidhir nāsti manas tu guṇavad bhavet /
MBh, 3, 178, 26.2 buddhir utpadyate kārye manas tūtpannam eva hi //
MBh, 3, 178, 27.1 etad viśeṣaṇaṃ tāta manobuddhyor mayeritam /
MBh, 3, 182, 17.1 satyam evābhijānīmo nānṛte kurmahe manaḥ /
MBh, 3, 185, 23.1 sumahān api matsyaḥ san sa manor manasas tadā /
MBh, 3, 186, 112.2 vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca //
MBh, 3, 187, 7.2 sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ //
MBh, 3, 188, 90.2 manasā tasya sarvāṇi vāhanānyāyudhāni ca /
MBh, 3, 189, 27.2 karmaṇā manasā vācā sarvam etat samācara //
MBh, 3, 190, 37.1 sa tad vākyam upalabhya vyathitendriyamanāḥ provāca /
MBh, 3, 190, 48.2 vāmadevasyāśvau vāmyau manojavāviti //
MBh, 3, 190, 55.1 manasā niścitya māsi pūrṇe śiṣyam abravīt /
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 66.2 nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā /
MBh, 3, 196, 6.2 nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha /
MBh, 3, 197, 13.1 na karmaṇā na manasā nātyaśnān nāpi cāpibat /
MBh, 3, 197, 37.2 satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ //
MBh, 3, 198, 4.1 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ /
MBh, 3, 198, 61.1 śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ /
MBh, 3, 200, 51.2 tena sarvān avāpnoti kāmān yān manasecchati //
MBh, 3, 201, 2.2 vijñānārthaṃ manuṣyāṇāṃ manaḥ pūrvaṃ pravartate /
MBh, 3, 201, 18.1 ṣaṣṭhastu cetanā nāma mana ityabhidhīyate /
MBh, 3, 202, 1.3 kathām akathayad bhūyo manasaḥ prītivardhanīm //
MBh, 3, 202, 24.1 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate /
MBh, 3, 203, 16.3 mano buddhir ahaṃkāro bhūtānāṃ viṣayaś ca saḥ //
MBh, 3, 203, 37.1 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ /
MBh, 3, 203, 38.1 pradīpteneva dīpena manodīpena paśyati /
MBh, 3, 204, 1.3 dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha //
MBh, 3, 204, 11.1 manasā karmaṇā vācā śuśrūṣā naiva hīyate /
MBh, 3, 205, 28.1 akāryakaraṇāccāpi bhṛśaṃ me vyathitaṃ manaḥ /
MBh, 3, 206, 21.1 na viṣāde manaḥ kāryaṃ viṣādo viṣam uttamam /
MBh, 3, 213, 44.1 sa tadgatena manasā babhūva kṣubhitendriyaḥ /
MBh, 3, 213, 48.2 manas tāsu vinikṣipya kāmayāno varāṅganāḥ //
MBh, 3, 214, 28.2 bhītāś codvignamanasas tam eva śaraṇaṃ yayuḥ //
MBh, 3, 219, 18.3 anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha //
MBh, 3, 224, 15.2 gamanāya manaś cakre vāsudevarathaṃ prati //
MBh, 3, 227, 2.1 bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam /
MBh, 3, 232, 21.3 kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ //
MBh, 3, 238, 49.3 naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ //
MBh, 3, 239, 17.3 manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ //
MBh, 3, 239, 26.2 prahṛṣṭamanasaḥ sarve kiṃcid utphullalocanāḥ /
MBh, 3, 242, 10.3 mano 'bhilaṣitaṃ rājñas taṃ kratuṃ draṣṭum arhatha //
MBh, 3, 243, 24.2 niścitya manasā vīro dattabhuktaphalaṃ dhanam //
MBh, 3, 245, 33.2 manasā suviśuddhena pretyānantaphalaṃ smṛtam //
MBh, 3, 246, 22.2 śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ //
MBh, 3, 246, 25.1 āhāraprabhavāḥ prāṇā mano durnigrahaṃ calam /
MBh, 3, 246, 25.2 manasaścendriyāṇāṃ cāpyaikāgryaṃ niścitaṃ tapaḥ //
MBh, 3, 247, 11.1 śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune /
MBh, 3, 251, 2.1 yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ /
MBh, 3, 251, 4.1 darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam /
MBh, 3, 252, 15.1 yadā kirīṭī paravīraghātī nighnan rathastho dviṣatāṃ manāṃsi /
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 3, 252, 20.1 yathā cāhaṃ nāticare kathaṃcit patīn mahārhān manasāpi jātu /
MBh, 3, 253, 4.1 kṣipraṃ nivartadhvam alaṃ mṛgair no mano hi me dūyati dahyate ca /
MBh, 3, 256, 23.1 dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ /
MBh, 3, 264, 2.2 sevyamāno vane tasmiñjagāma manasā priyām //
MBh, 3, 273, 12.2 cakāra netrayoḥ śaucaṃ lakṣmaṇaś ca mahāmanāḥ //
MBh, 3, 278, 10.2 satyavān anurūpo me bharteti manasā vṛtaḥ //
MBh, 3, 278, 27.1 manasā niścayaṃ kṛtvā tato vācābhidhīyate /
MBh, 3, 278, 27.2 kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ //
MBh, 3, 279, 17.2 mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam //
MBh, 3, 279, 23.2 nāradena yad uktaṃ tad vākyaṃ manasi vartate //
MBh, 3, 280, 8.2 evam uktvā dyumatseno virarāma mahāmanāḥ /
MBh, 3, 280, 13.2 manasā tā giraḥ sarvāḥ pratyagṛhṇāt tapasvinām //
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 3, 281, 34.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
MBh, 3, 281, 50.2 yathā yathā bhāṣasi dharmasaṃhitaṃ mano'nukūlaṃ supadaṃ mahārthavat /
MBh, 3, 281, 69.1 tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ /
MBh, 3, 281, 74.2 āsthāya viruvantyugrāḥ kampayantyo mano mama //
MBh, 3, 289, 1.3 toṣayāmāsa śuddhena manasā saṃśitavratā //
MBh, 3, 289, 11.2 tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ //
MBh, 3, 289, 13.1 tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt /
MBh, 3, 294, 22.2 tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ /
MBh, 3, 297, 36.2 prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ /
MBh, 3, 297, 42.3 manaḥ śīghrataraṃ vāyoś cintā bahutarī nṛṇām //
MBh, 3, 297, 56.3 mano yamya na śocanti sadbhiḥ saṃdhir na jīryate //
MBh, 3, 298, 19.1 yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam /
MBh, 3, 298, 23.2 dāne tapasi satye ca mano me satataṃ bhavet //
MBh, 3, 298, 28.2 kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānam idaṃ vijānatām //
MBh, 4, 1, 11.5 mā viṣāde manaḥ kuryād rājyabhraṃśa iti kvacit //
MBh, 4, 4, 27.2 kastasya manasāpīcched anarthaṃ prājñasaṃmataḥ //
MBh, 4, 5, 2.8 kusumāḍhyānmanaḥkāntāñśubhagandhamanoramān /
MBh, 4, 5, 24.16 yudhiṣṭhiraḥ śucir bhūtvā manasābhipraṇamya ca /
MBh, 4, 10, 7.2 naivaṃvidhāḥ klībarūpā bhavanti kathaṃcaneti pratibhāti me manaḥ //
MBh, 4, 16, 4.1 ityevaṃ cintayitvā sā bhīmaṃ vai manasāgamat /
MBh, 4, 16, 4.2 nānyaḥ kartā ṛte bhīmānmamādya manasaḥ priyam //
MBh, 4, 18, 19.2 kambupāṇinam āyāntaṃ dṛṣṭvā sīdati me manaḥ //
MBh, 4, 18, 20.2 kanyāparivṛtaṃ dṛṣṭvā bhīma sīdati me manaḥ //
MBh, 4, 20, 34.4 kīcakaṃ manasāgacchat sṛkkiṇī parisaṃlihan //
MBh, 4, 32, 38.2 manasaścāpyabhipretaṃ yad vaḥ śatrunibarhaṇāḥ //
MBh, 4, 32, 42.1 athābravīt prītamanā matsyarājo yudhiṣṭhiram /
MBh, 4, 32, 43.1 manasaścāpyabhipretaṃ yat te śatrunibarhaṇa /
MBh, 4, 37, 2.2 vitrastamanasaḥ sarve dhanaṃjayakṛtād bhayāt //
MBh, 4, 41, 4.1 manasā cintayāmāsa prasādaṃ pāvakasya ca /
MBh, 4, 41, 15.2 rathasya ca ninādena mano muhyati me bhṛśam //
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 43, 1.3 ayuddhamanasaścaiva sarvāṃścaivānavasthitān //
MBh, 4, 50, 7.1 suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam /
MBh, 4, 50, 20.2 jātarūpaśirastrāṇastrāsayann iva me manaḥ //
MBh, 4, 60, 15.2 prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam //
MBh, 4, 61, 1.2 āhūyamānastu sa tena saṃkhye mahāmanā dhṛtarāṣṭrasya putraḥ /
MBh, 4, 61, 9.2 gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ mahābalaḥ pravyathayāṃcakāra //
MBh, 4, 61, 21.2 na tveva bībhatsur alaṃ nṛśaṃsaṃ kartuṃ na pāpe 'sya mano niviṣṭam //
MBh, 4, 61, 24.2 nivartanāyaiva mano nidadhyur duryodhanaṃ te parirakṣamāṇāḥ //
MBh, 4, 61, 25.1 tān prasthitān prītamanāḥ sa pārtho dhanaṃjayaḥ prekṣya kurupravīrān /
MBh, 4, 61, 28.1 sa devadattaṃ sahasā vinādya vidārya vīro dviṣatāṃ manāṃsi /
MBh, 4, 62, 3.1 bhayāt saṃtrastamanasaḥ samājagmustatastataḥ /
MBh, 4, 64, 25.1 na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru /
MBh, 5, 6, 8.2 manāṃsi tasya yodhānāṃ dhruvam āvartayiṣyati //
MBh, 5, 6, 15.2 vibhetsyati manāṃsyeṣām iti me nātra saṃśayaḥ //
MBh, 5, 7, 7.1 tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ /
MBh, 5, 9, 52.2 jagmuḥ sarve mahātmānaṃ manobhir viṣṇum avyayam /
MBh, 5, 10, 47.2 na ca sma kaścid devānāṃ rājyāya kurute manaḥ //
MBh, 5, 12, 4.1 nivartaya manaḥ pāpāt paradārābhimarśanāt /
MBh, 5, 21, 3.2 diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te //
MBh, 5, 26, 2.1 akurvataścet puruṣasya saṃjaya sidhyet saṃkalpo manasā yaṃ yam icchet /
MBh, 5, 27, 13.1 jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca na kṣutpipāse manasaścāpriyāṇi /
MBh, 5, 29, 12.1 hitvā sukhaṃ manasaśca priyāṇi tena śakraḥ karmaṇā śraiṣṭhyam āpa /
MBh, 5, 30, 1.3 kaccinna vācā vṛjinaṃ hi kiṃcid uccāritaṃ me manaso 'bhiṣaṅgāt //
MBh, 5, 32, 10.2 sahāmātyaḥ kuśalī pāṇḍuputro bhūyaścāto yacca te 'gre mano 'bhūt /
MBh, 5, 33, 12.1 yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo na me yathāvanmanasaḥ praśāntiḥ /
MBh, 5, 34, 6.2 anupāyaprayuktāni mā sma teṣu manaḥ kṛthāḥ //
MBh, 5, 34, 7.2 upāyayuktaṃ medhāvī na tatra glapayenmanaḥ //
MBh, 5, 34, 23.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MBh, 5, 34, 62.1 ātmanātmānam anvicchenmanobuddhīndriyair yataiḥ /
MBh, 5, 35, 33.1 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ /
MBh, 5, 36, 43.2 amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ //
MBh, 5, 36, 48.1 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ /
MBh, 5, 39, 42.1 karmaṇā manasā vācā yad abhīkṣṇaṃ niṣevate /
MBh, 5, 39, 61.2 arer vā praṇipātena mā sma teṣu manaḥ kṛthāḥ //
MBh, 5, 39, 63.2 asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā //
MBh, 5, 40, 22.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 5, 40, 22.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 5, 43, 21.2 indriyebhyaśca pañcabhyo manasaścaiva bhārata /
MBh, 5, 43, 27.2 manasānyasya bhavati vācānyasyota karmaṇā /
MBh, 5, 43, 34.1 tūṣṇīṃbhūta upāsīta na ceṣṭenmanasā api /
MBh, 5, 44, 9.2 karmaṇā manasā vācā dvitīyaḥ pāda ucyate //
MBh, 5, 45, 6.2 manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti /
MBh, 5, 45, 17.2 hito manīṣī manasābhipaśyed ye taṃ śrayeyur amṛtāste bhavanti /
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 5, 47, 64.1 ayudhyamāno manasāpi yasya jayaṃ kṛṣṇaḥ puruṣasyābhinandet /
MBh, 5, 48, 5.1 teṣāṃ manaśca tejaścāpyādadānau divaukasām /
MBh, 5, 49, 12.3 tair asya puruṣavyāghrair bhṛśam udvejitaṃ manaḥ //
MBh, 5, 50, 8.2 manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam //
MBh, 5, 52, 15.1 eṣā me paramā śāntir yayā śāmyati me manaḥ /
MBh, 5, 56, 11.2 sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ //
MBh, 5, 56, 60.2 na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi //
MBh, 5, 61, 4.1 prasāditaṃ hyasya mayā mano 'bhūcchuśrūṣayā svena ca pauruṣeṇa /
MBh, 5, 62, 17.1 yasmin kāle sumanasaḥ sarve vṛddhān upāsate /
MBh, 5, 62, 28.1 duryodhano yoddhumanāḥ samare savyasācinā /
MBh, 5, 66, 5.2 manasaiva viśiṣṭātmā nayatyātmavaśaṃ vaśī //
MBh, 5, 66, 8.1 bhasma kuryājjagad idaṃ manasaiva janārdanaḥ /
MBh, 5, 70, 8.2 lubdhaḥ pāpena manasā carann asamam ātmanaḥ //
MBh, 5, 70, 60.2 anirvṛtena manasā sasarpa iva veśmani //
MBh, 5, 70, 65.2 tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā //
MBh, 5, 72, 6.2 pratihantyeva suhṛdāṃ vācaścaiva manāṃsi ca //
MBh, 5, 73, 6.2 apraśāntamanā bhīma sadhūma iva pāvakaḥ //
MBh, 5, 73, 17.2 kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ //
MBh, 5, 73, 18.1 udvepate te hṛdayaṃ manaste praviṣīdati /
MBh, 5, 73, 20.2 manāṃsi pāṇḍuputrāṇāṃ majjayatyaplavān iva //
MBh, 5, 74, 17.1 na me sīdanti majjāno na mamodvepate manaḥ /
MBh, 5, 80, 26.2 trāhi mām iti govinda manasā kāṅkṣito 'si me //
MBh, 5, 81, 55.2 dhanaṃjayavacaḥ śrutvā harṣotsiktamanā bhṛśam //
MBh, 5, 84, 2.2 mahāmanā mahāvīryo mahāmātro janārdanaḥ //
MBh, 5, 86, 9.1 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam /
MBh, 5, 88, 78.2 mano manuṣyasya sadā prīṇanti puruṣottama //
MBh, 5, 89, 16.1 sa evam ukto govindaḥ pratyuvāca mahāmanāḥ /
MBh, 5, 89, 34.1 niryāya ca mahābāhur vāsudevo mahāmanāḥ /
MBh, 5, 90, 8.2 bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ //
MBh, 5, 91, 7.1 manasā cintayan pāpaṃ karmaṇā nābhirocayan /
MBh, 5, 92, 12.1 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ /
MBh, 5, 94, 2.2 iti sarve manobhiste cintayanti sma pārthivāḥ //
MBh, 5, 94, 44.2 praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ //
MBh, 5, 96, 8.1 tāvubhau prītamanasau kāryavattāṃ nivedya ha /
MBh, 5, 98, 2.2 mayena manasā sṛṣṭaṃ pātālatalam āśritam //
MBh, 5, 101, 21.2 manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ //
MBh, 5, 101, 22.1 mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt /
MBh, 5, 101, 25.1 tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ /
MBh, 5, 102, 3.2 devāsureṣu yuddheṣu manasaiva niyacchati //
MBh, 5, 111, 7.1 kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 111, 10.2 mayaitannāma pradhyātaṃ manasā śocatā kila //
MBh, 5, 113, 18.1 so 'gacchanmanasekṣvākuṃ haryaśvaṃ rājasattamam /
MBh, 5, 116, 10.2 vidhistu balavān brahman pravaṇaṃ hi mano mama //
MBh, 5, 117, 20.2 manasābhipratītena kanyām idam uvāca ha //
MBh, 5, 119, 1.3 kampitenaiva manasā dharṣitaḥ śokavahninā //
MBh, 5, 119, 3.2 śūnyaḥ śūnyena manasā prapatiṣyanmahītalam //
MBh, 5, 119, 4.1 kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 121, 6.2 nirvṛtaṃ śāntamanasaṃ vacobhistarpayann iva //
MBh, 5, 131, 6.3 manaḥ kṛtvā sukalyāṇaṃ mā bhaistvaṃ pratisaṃstabha //
MBh, 5, 132, 11.2 evaṃ vidvān yuddhamanā bhava mā pratyupāhara //
MBh, 5, 132, 23.1 nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām /
MBh, 5, 132, 39.1 mātaṅgo matta iva ca parīyāt sumahāmanāḥ /
MBh, 5, 133, 27.2 bhaviṣyatītyeva manaḥ kṛtvā satatam avyathaiḥ /
MBh, 5, 135, 14.2 mano manuṣyasya sadā prīṇanti puruṣottama //
MBh, 5, 135, 29.2 hayā jagmur mahāvegā manomārutaraṃhasaḥ //
MBh, 5, 142, 10.2 aniṣṭanantī duḥkhārtā manasā vimamarśa ha //
MBh, 5, 142, 18.1 āśaṃse tvadya karṇasya mano 'haṃ pāṇḍavān prati /
MBh, 5, 145, 28.2 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ /
MBh, 5, 149, 47.2 teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavanmahān //
MBh, 5, 153, 29.2 āsaṃśca sarvayodhānāṃ pātayanto manāṃsyuta //
MBh, 5, 158, 6.1 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 158, 26.2 manasaiva hi bhūtāni dhātā prakurute vaśe //
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 5, 158, 41.1 tadā manaste tridivād ivāśucer nivartatāṃ pārtha mahīpraśāsanāt /
MBh, 5, 166, 10.2 tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 166, 39.1 manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam /
MBh, 5, 170, 8.2 anurūpād iva kulād iti cintya mano dadhe //
MBh, 5, 171, 6.1 mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ /
MBh, 5, 171, 8.1 etad buddhyā viniścitya manasā bharatarṣabha /
MBh, 5, 174, 10.3 prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ //
MBh, 5, 174, 19.2 kāryaṃ ca pratipede tanmanasā sumahātapāḥ //
MBh, 5, 174, 21.2 paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi //
MBh, 5, 175, 22.1 mayā śālvapatir vīra manasābhivṛtaḥ patiḥ /
MBh, 5, 175, 25.2 manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha //
MBh, 5, 176, 5.3 na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ //
MBh, 5, 176, 6.1 etad vicārya manasā bhavān eva viniścayam /
MBh, 5, 176, 26.3 brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava //
MBh, 5, 177, 21.3 prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ //
MBh, 5, 178, 9.1 tatastaṃ nātimanasaṃ samudīkṣyāham abruvam /
MBh, 5, 179, 16.2 avahanmāṃ bhṛśaṃ rājanmanomārutaraṃhasaḥ //
MBh, 5, 180, 7.1 manasā vihite puṇye vistīrṇe nagaropame /
MBh, 5, 180, 10.1 āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me /
MBh, 5, 183, 3.2 nipapāta rathopasthe mano mama viṣādayan //
MBh, 5, 183, 6.2 pramattamanaso rāmaḥ prāhiṇonmṛtyusaṃmitān //
MBh, 5, 184, 2.2 śayanaṃ prāpya rahite manasā samacintayam //
MBh, 5, 185, 23.2 cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā //
MBh, 5, 188, 9.3 strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate //
MBh, 5, 190, 11.2 hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ //
MBh, 5, 192, 9.2 iti saṃcintya manasā daivatānyarcayat tadā //
MBh, 5, 192, 13.1 ayuddhena nivṛttiṃ ca manasā cintayābhibho /
MBh, 5, 193, 1.3 provāca manasā cintya daivenopanipīḍitaḥ /
MBh, 5, 193, 46.2 sthūṇo yakṣo nirudvego bhavatviti mahāmanāḥ //
MBh, 5, 195, 10.1 apaitu te manastāpo yathāsatyaṃ bravīmyaham /
MBh, 5, 196, 4.2 ekāgramanasaḥ sarve śraddadhānāḥ parasya ca //
MBh, 6, 1, 13.1 dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ /
MBh, 6, 1, 16.2 babhūvur hṛṣṭamanaso vāsudevaśca vīryavān //
MBh, 6, 2, 5.2 kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ //
MBh, 6, 2, 11.2 manasā cintitam api sarvaṃ vetsyati saṃjayaḥ //
MBh, 6, 4, 14.2 vaicitravīrya nṛpate yat te manasi vartate /
MBh, 6, 9, 19.2 evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ /
MBh, 6, 10, 2.1 yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ /
MBh, 6, 13, 16.2 yathāśrutaṃ mahārāja tad avyagramanāḥ śṛṇu //
MBh, 6, 13, 25.2 vāgbhir mano'nukūlābhiḥ pūjayanto janādhipa //
MBh, 6, 15, 3.2 mahārathe naravyāghre kimu āsīnmanastadā //
MBh, 6, 15, 50.2 parāsikte ca vastasmin katham āsīnmanastadā //
MBh, 6, 16, 6.1 śṛṇu tat pṛthivīpāla mā ca śoke manaḥ kṛthāḥ /
MBh, 6, 17, 9.2 saṃbhāvayata cātmānam avyagramanaso yudhi //
MBh, 6, 19, 25.1 akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ /
MBh, 6, 19, 32.2 pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ //
MBh, 6, 22, 17.3 udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ //
MBh, 6, BhaGī 1, 30.2 na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ //
MBh, 6, BhaGī 2, 55.2 prajahāti yadā kāmānsarvānpārtha manogatān /
MBh, 6, BhaGī 2, 56.1 duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ /
MBh, 6, BhaGī 2, 60.2 indriyāṇi pramāthīni haranti prasabhaṃ manaḥ //
MBh, 6, BhaGī 2, 67.1 indriyāṇāṃ hi caratāṃ yanmano 'nuvidhīyate /
MBh, 6, BhaGī 3, 6.1 karmendriyāṇi saṃyamya ya āste manasā smaran /
MBh, 6, BhaGī 3, 7.1 yastvindriyāṇi manasā niyamyārabhate 'rjuna /
MBh, 6, BhaGī 3, 40.1 indriyāṇi mano buddhirasyādhiṣṭhānamucyate /
MBh, 6, BhaGī 3, 42.1 indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ /
MBh, 6, BhaGī 3, 42.2 manasastu parā buddhir yo buddheḥ paratastu saḥ //
MBh, 6, BhaGī 5, 11.1 kāyena manasā buddhyā kevalairindriyairapi /
MBh, 6, BhaGī 5, 13.1 sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī /
MBh, 6, BhaGī 5, 19.1 ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ /
MBh, 6, BhaGī 5, 28.1 yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ /
MBh, 6, BhaGī 6, 12.1 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ /
MBh, 6, BhaGī 6, 14.2 manaḥ saṃyamya maccitto yukta āsīta matparaḥ //
MBh, 6, BhaGī 6, 24.2 manasaivendriyagrāmaṃ viniyamya samantataḥ //
MBh, 6, BhaGī 6, 25.2 ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet //
MBh, 6, BhaGī 6, 26.1 yato yato niścarati manaścañcalamasthiram /
MBh, 6, BhaGī 6, 27.1 praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam /
MBh, 6, BhaGī 6, 34.1 cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham /
MBh, 6, BhaGī 6, 35.2 asaṃśayaṃ mahābāho mano durnigrahaṃ calam /
MBh, 6, BhaGī 7, 1.2 mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ /
MBh, 6, BhaGī 7, 4.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
MBh, 6, BhaGī 8, 7.2 mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ //
MBh, 6, BhaGī 8, 10.1 prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva /
MBh, 6, BhaGī 8, 12.1 sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca /
MBh, 6, BhaGī 9, 13.2 bhajantyananyamanaso jñātvā bhūtādimavyayam //
MBh, 6, BhaGī 9, 34.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 6, BhaGī 10, 22.2 indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā //
MBh, 6, BhaGī 11, 45.1 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me /
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 6, BhaGī 12, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate /
MBh, 6, BhaGī 12, 8.1 mayyeva mana ādhatsva mayi buddhiṃ niveśaya /
MBh, 6, BhaGī 12, 14.2 mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ //
MBh, 6, BhaGī 15, 7.2 manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati //
MBh, 6, BhaGī 15, 9.2 adhiṣṭhāya manaścāyaṃ viṣayānupasevate //
MBh, 6, BhaGī 17, 11.2 yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ //
MBh, 6, BhaGī 17, 16.1 manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ /
MBh, 6, BhaGī 18, 15.1 śarīravāṅmanobhiryatkarma prārabhate naraḥ /
MBh, 6, BhaGī 18, 33.1 dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ /
MBh, 6, BhaGī 18, 65.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 6, 41, 16.1 tān uvāca mahāprājño vāsudevo mahāmanāḥ /
MBh, 6, 41, 102.2 vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ //
MBh, 6, 43, 7.1 te manaḥ krūram ādhāya samabhityaktajīvitāḥ /
MBh, 6, 48, 4.1 te manaḥ krūram āsthāya samabhityaktajīvitāḥ /
MBh, 6, 49, 22.1 athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ /
MBh, 6, 50, 77.2 sarvakāliṅgasainyānāṃ manāṃsi samakampayat //
MBh, 6, 53, 3.1 ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm /
MBh, 6, 55, 101.1 tataḥ pratijñāṃ samayaṃ ca tasmai janārdanaḥ prītamanā niśamya /
MBh, 6, 55, 113.2 gāṇḍīvaśabdena manāṃsi teṣāṃ kirīṭamālī vyathayāṃcakāra //
MBh, 6, 58, 35.1 tasya nādena mahatā manohṛdayakampinā /
MBh, 6, 63, 5.2 sarasvatīṃ ca vedāṃśca manasaḥ sasṛje 'cyutaḥ //
MBh, 6, 64, 6.1 avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam /
MBh, 6, 68, 27.2 tena tenaiva dhāvanti manomārutaraṃhasaḥ //
MBh, 6, 73, 52.2 pravṛttim adhigacchantu na hi śudhyati me manaḥ //
MBh, 6, 74, 9.2 niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ //
MBh, 6, 76, 12.2 śrutvaiva caitat paramapratīto duryodhanaḥ prītamanā babhūva //
MBh, 6, 81, 7.1 ṣaṣṭiṃ rathāṃstān avajitya saṃkhye dhanaṃjayaḥ prītamanā yaśasvī /
MBh, 6, 83, 25.1 manobhiste manuṣyendra pūrvaṃ yodhāḥ parasparam /
MBh, 6, 99, 7.2 strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ //
MBh, 6, 102, 78.2 tato balānāṃ śramakarśitānāṃ mano 'vahāraṃ prati saṃbabhūva //
MBh, 6, 103, 86.1 krīḍatā hi mayā bālye vāsudeva mahāmanāḥ /
MBh, 6, 104, 27.1 prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 108, 16.1 hṛṣyanti romakūpāni sīdatīva ca me manaḥ /
MBh, 6, 112, 75.2 yaḥ samprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe //
MBh, 6, 114, 96.2 dakṣiṇāvṛtta āditye etanme manasi sthitam //
MBh, 6, 114, 104.1 dadhyuścaiva mahārāja na yuddhe dadhire manaḥ /
MBh, 6, 116, 9.2 abhitaptaḥ śaraiścaiva nātihṛṣṭamanābravīt //
MBh, 6, 116, 36.1 tataḥ śrutvā tad vacaḥ kauravendro duryodhano dīnamanā babhūva /
MBh, 6, 117, 27.1 anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā /
MBh, 7, 1, 8.1 śrutvā bhīṣmasya nidhanam aprahṛṣṭamanā bhṛśam /
MBh, 7, 1, 23.2 bhṛśam udvignamanaso hīnā devavratena te //
MBh, 7, 1, 31.2 bandhum āpadgatasyeva tam evopāgamanmanaḥ //
MBh, 7, 1, 43.2 agamanno manaḥ karṇaṃ bandhum ātyayikeṣviva //
MBh, 7, 1, 46.1 yat tad vaikartanaṃ karṇam agamad vo manastadā /
MBh, 7, 2, 18.2 manaśca me śatrunivāraṇe dhruvaṃ svarakṣaṇe cācalavad vyavasthitam //
MBh, 7, 8, 39.1 muhyate me manastāta kathā tāvannivartyatām /
MBh, 7, 9, 8.2 āsaktamanasaṃ dīptaṃ pratidviradaghātinam /
MBh, 7, 9, 16.1 roṣanirjitajīmūto mano 'bhiprāyaśīghragaḥ /
MBh, 7, 9, 18.2 gāṇḍīvaṃ dhārayan dhīmān kīdṛśaṃ vo manastadā //
MBh, 7, 9, 41.2 śikhaṇḍinaṃ yājñasenim amlānamanasaṃ yudhi //
MBh, 7, 9, 46.2 yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham //
MBh, 7, 10, 42.1 manasāpi hi durdharṣau senām etāṃ yaśasvinau /
MBh, 7, 15, 49.2 tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān //
MBh, 7, 19, 26.2 kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva //
MBh, 7, 22, 38.2 ūhur aglānamanasaścekitānaṃ hayottamāḥ //
MBh, 7, 24, 50.2 te yuddhasaktamanaso nānyā bubudhire kriyāḥ //
MBh, 7, 27, 4.2 dvaidhībhūtaṃ mano me 'dya kṛtaṃ saṃśaptakair idam //
MBh, 7, 28, 18.2 tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata //
MBh, 7, 28, 37.1 tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ /
MBh, 7, 30, 1.3 calitānāṃ drutānāṃ ca katham āsīnmano hi vaḥ //
MBh, 7, 32, 21.3 raṇe vinihataṃ śrutvā bhṛśaṃ me dīryate manaḥ //
MBh, 7, 35, 9.2 nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān //
MBh, 7, 52, 33.3 apānudad bhayaṃ pārthād yuddhāya ca mano dadhe //
MBh, 7, 53, 42.1 gāṇḍīvapreṣitā bāṇā mano'nilasamā jave /
MBh, 7, 56, 4.1 tataḥ prītamanāḥ pārtho gandhair mālyaiśca mādhavam /
MBh, 7, 57, 6.1 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ /
MBh, 7, 57, 17.2 atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam //
MBh, 7, 57, 18.1 taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya /
MBh, 7, 57, 19.2 bhūmāvāsīna ekāgro jagāma manasā bhavam //
MBh, 7, 57, 40.2 manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim //
MBh, 7, 57, 43.2 avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ //
MBh, 7, 57, 46.3 kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām //
MBh, 7, 57, 60.1 tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam /
MBh, 7, 57, 62.1 tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ /
MBh, 7, 57, 78.3 manasā cintayāmāsa tanme saṃpadyatām iti //
MBh, 7, 59, 11.1 sa tathā kuru vārṣṇeya yathā tvayi mano mama /
MBh, 7, 61, 6.1 babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ /
MBh, 7, 61, 47.3 abhimanyau hate tāta katham āsīnmano hi vaḥ //
MBh, 7, 63, 5.2 saṃgrāmamanasaḥ śūrā dṛśyante sma sahasraśaḥ //
MBh, 7, 63, 8.2 saṃgrāmamanasaḥ śūrāstatra tatra vyavasthitāḥ //
MBh, 7, 64, 60.3 tava yodhā hatotsāhā vibhrāntamanasastadā //
MBh, 7, 71, 12.2 manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe //
MBh, 7, 73, 36.2 yuyudhānasya rājendra manasedam acintayat //
MBh, 7, 73, 38.1 taṃ cāsya manasā droṇaḥ pūjayāmāsa vikramam /
MBh, 7, 74, 12.2 yathā yayāvarjunasya mano'bhiprāyaśīghragaḥ //
MBh, 7, 83, 10.2 kṣurapreṇa śiro rājannicakarta mahāmanāḥ //
MBh, 7, 85, 12.2 prahṛṣṭamanaso bhūtvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 85, 43.1 yo hi prītamanā nityaṃ yaśca nityam anuvrataḥ /
MBh, 7, 87, 56.2 saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe //
MBh, 7, 95, 18.3 keṣāṃ saṃyamanīm adya gantum utsahate manaḥ //
MBh, 7, 95, 31.2 prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ //
MBh, 7, 102, 24.1 evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 102, 30.2 ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ //
MBh, 7, 102, 65.2 viśokenābhisaṃyattā manomārutaraṃhasaḥ //
MBh, 7, 103, 32.1 hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ /
MBh, 7, 105, 2.2 tūrṇam abhyapatad droṇaṃ manomārutavegavān //
MBh, 7, 113, 2.1 yad gataṃ tad gatam iti mamāsīnmanasi sthitam /
MBh, 7, 114, 16.1 tad apāsya dhanuśchinnaṃ sūtaputro mahāmanāḥ /
MBh, 7, 114, 54.2 vihāyasaṃ prākramad vai karṇasya vyathayanmanaḥ //
MBh, 7, 117, 50.1 athābravīddhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ /
MBh, 7, 117, 57.2 manasā pūjayāmāsa bhūriśravasam āhave //
MBh, 7, 117, 60.1 evaṃ tu manasā rājan pārthaḥ sampūjya kauravam /
MBh, 7, 118, 18.1 sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ /
MBh, 7, 118, 21.2 amṛṣyamāṇo manasā teṣāṃ tasya ca bhāṣitam //
MBh, 7, 118, 22.1 asaṃkruddhamanā vācā smārayann iva bhārata /
MBh, 7, 118, 49.3 na sma kiṃcid abhāṣanta manasā samapūjayan //
MBh, 7, 124, 33.2 pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe //
MBh, 7, 125, 8.1 evaṃ klāntamanā rājann upāyād droṇam īkṣitum /
MBh, 7, 126, 1.3 tathaiva bhūriśravasi kim āsīd vo manastadā //
MBh, 7, 126, 36.1 cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāśca śaktitaḥ /
MBh, 7, 127, 1.3 amarṣavaśam āpanno yuddhāyaiva mano dadhe //
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 132, 2.2 yuyudhānaśca saṃyattā yuddhāyaiva mano dadhuḥ //
MBh, 7, 133, 27.1 yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati /
MBh, 7, 133, 28.1 vyavasāyadvitīyo 'haṃ manasā bhāram udvahan /
MBh, 7, 135, 31.3 neṣyāmi mṛtyulokāyetyevaṃ me manasi sthitam //
MBh, 7, 137, 4.1 te 'vahan yuyudhānaṃ tu manomārutaraṃhasaḥ /
MBh, 7, 139, 9.3 amṛṣyamāṇe durdharṣe kiṃ va āsīnmanastadā //
MBh, 7, 147, 22.2 janārdano dīnamanāḥ pratyabhāṣata phalgunam //
MBh, 7, 151, 11.2 na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ //
MBh, 7, 155, 1.3 pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ //
MBh, 7, 155, 5.1 prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam /
MBh, 7, 155, 5.2 abravīd arjuno rājannātihṛṣṭamanā iva //
MBh, 7, 155, 11.3 atīva manasaḥ sadyaḥ prasādakaram uttamam //
MBh, 7, 157, 38.2 na nidrā na ca me harṣo manaso 'sti yudhāṃ vara //
MBh, 7, 158, 59.1 mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 7, 159, 33.2 manasaśca priyān arthān vīra kṣipram avāpnuhi //
MBh, 7, 160, 2.2 sapatnā glānamanaso labdhalakṣyā viśeṣataḥ //
MBh, 7, 161, 36.2 śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ //
MBh, 7, 163, 22.2 mohayantau manuṣyāṇāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 7, 163, 31.2 arjunenārjunaṃ droṇo manasaivābhyapūjayat //
MBh, 7, 164, 73.2 kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃstadā //
MBh, 7, 164, 74.2 manasā sannagātro 'bhūd yathā saikatam ambhasi //
MBh, 7, 168, 8.1 diṣṭyā tāta manaste 'dya svadharmam anuvartate /
MBh, 7, 170, 42.1 ye tvetat pratiyotsyanti manasāpīha kecana /
MBh, 7, 170, 43.2 īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca //
MBh, 7, 172, 50.3 tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu //
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 8, 1, 1.3 bhṛśam udvignamanaso droṇaputram upāgaman //
MBh, 8, 1, 34.2 droṇe ca parameṣvāse bhṛśaṃ me vyathitaṃ manaḥ //
MBh, 8, 1, 36.2 pāṇḍaveyābhiguptena bhṛśaṃ me vyathitaṃ manaḥ //
MBh, 8, 1, 39.2 satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ //
MBh, 8, 1, 47.3 tacchrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ //
MBh, 8, 3, 11.1 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ /
MBh, 8, 4, 2.1 duṣpraṇītena me tāta manasābhiplutātmanaḥ /
MBh, 8, 4, 108.2 vyākulaṃ me manas tāta śrutvā sumahad apriyam /
MBh, 8, 5, 28.2 paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ //
MBh, 8, 6, 17.1 svaṃ manaḥ samavasthāpya bāhuvīryam upāśritaḥ /
MBh, 8, 7, 32.2 tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ //
MBh, 8, 10, 26.1 tām āpatantīṃ jagrāha citro rājan mahāmanāḥ /
MBh, 8, 12, 23.1 tam āmantryaikamanasā keśavo drauṇim abravīt /
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 18, 55.2 muhyate me manas tāta gātre svedaś ca jāyate //
MBh, 8, 19, 33.2 śrameṇa mahatā yuktā manomārutaraṃhasaḥ //
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 21, 38.2 jayaṃ sumanasaḥ prāpya pārthāḥ svaśibiraṃ yayuḥ //
MBh, 8, 22, 13.2 kārtavīryasamaṃ vīrye karṇaṃ rājño 'gaman manaḥ /
MBh, 8, 22, 14.2 yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā /
MBh, 8, 23, 4.2 sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi //
MBh, 8, 23, 50.1 yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ /
MBh, 8, 24, 22.1 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ /
MBh, 8, 24, 51.2 manovākkarmabhir deva tvāṃ prapannān bhajasva naḥ //
MBh, 8, 24, 75.2 adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī //
MBh, 8, 24, 111.2 tān aśvāṃś codayāmāsa manomārutaraṃhasaḥ //
MBh, 8, 24, 155.1 tato 'strāṇi samastāni varāṃś ca manasepsitān /
MBh, 8, 26, 6.1 śalye 'bhyupagate karṇaḥ sārathiṃ sumano 'bravīt /
MBh, 8, 27, 2.2 tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati //
MBh, 8, 27, 11.2 tac ca tasmai punar dadyāṃ yad yat sa manasecchati //
MBh, 8, 28, 54.2 gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ //
MBh, 8, 29, 27.1 astraṃ brāhmaṃ manasā taddhy ajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya /
MBh, 8, 30, 19.2 kaścid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau //
MBh, 8, 30, 48.2 ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu //
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 33, 57.2 prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam //
MBh, 8, 34, 26.3 yuddhe manaḥ samādhāya yāhi yāhīty acodayat //
MBh, 8, 35, 19.1 putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ /
MBh, 8, 40, 33.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ /
MBh, 8, 42, 21.3 nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ //
MBh, 8, 42, 57.2 rathenātipatākena manomārutaraṃhasā //
MBh, 8, 52, 19.1 yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ /
MBh, 8, 54, 11.1 arīn viśokābhinirīkṣya sarvato manas tu cintā pradunoti me bhṛśam /
MBh, 8, 65, 24.1 ity ūcivān brāhmam asahyam astraṃ prāduścakre manasā saṃvidheyam /
MBh, 8, 66, 14.2 nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine //
MBh, 8, 68, 13.1 etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya /
MBh, 8, 68, 13.2 duryodhano dīnamanā visaṃjñaḥ punaḥ punar nyaśvasad ārtarūpaḥ //
MBh, 8, 68, 55.3 prasahya śaṅkhau dhamatuḥ sughoṣau manāṃsy arīṇām avasādayantau //
MBh, 9, 1, 24.2 nātihṛṣṭamanāḥ sūto bāṣpasaṃdigdhayā girā //
MBh, 9, 1, 48.2 tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam //
MBh, 9, 2, 5.2 adya śrutvā hatān putrān bhṛśaṃ me dīryate manaḥ //
MBh, 9, 3, 19.2 gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ //
MBh, 9, 4, 2.1 tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ /
MBh, 9, 4, 42.2 ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe //
MBh, 9, 4, 47.2 sarve suniścitā yoddhum udagramanaso 'bhavan //
MBh, 9, 11, 44.2 svargasaṃsaktamanaso yodhā yuyudhire tadā //
MBh, 9, 12, 29.2 saṃtyajya manasā prāṇānmadrādhipam ayodhayat //
MBh, 9, 13, 32.2 dārayan pṛthivīndrāṇāṃ manaḥ śabdena bhārata //
MBh, 9, 16, 37.2 smṛtvā manaḥ śalyavadhe yatātmā yathoktam indrāvarajasya cakre //
MBh, 9, 16, 38.2 netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat //
MBh, 9, 22, 10.1 te rathā rathibhir yuktā manomārutaraṃhasaḥ /
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 28, 18.2 apayāne manaścakre vihīnabalavāhanaḥ //
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 29, 26.2 ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi //
MBh, 9, 30, 51.3 naitanmanasi me rājan vāśitaṃ śakuner iva //
MBh, 9, 31, 8.2 manaścakāra yuddhāya rājānaṃ cābhyabhāṣata //
MBh, 9, 35, 33.2 ṛco yajūṃṣi sāmāni manasā cintayanmuniḥ /
MBh, 9, 35, 44.2 prītātmāno dadustasmai varān yānmanasecchati //
MBh, 9, 37, 8.1 manasā cintitā hyarthā dharmārthakuśalaistadā /
MBh, 9, 37, 23.3 manohradeti vikhyātā sā hi tair manasā hṛtā //
MBh, 9, 37, 48.1 tato devaḥ prītamanāstam ṛṣiṃ punar abravīt /
MBh, 9, 38, 24.2 dehanyāse kṛtamanā vicintya bahudhā bahu //
MBh, 9, 39, 14.1 dehanyāse manaścakre tam ūcuḥ praṇatāḥ prajāḥ /
MBh, 9, 39, 22.2 tapaḥ paraṃ manyamānastapasyeva mano dadhe //
MBh, 9, 40, 25.1 dhṛtarāṣṭro 'pi dharmātmā svasthacetā mahāmanāḥ /
MBh, 9, 42, 36.2 jagāma saṃhṛṣṭamanāstridivaṃ tridaśeśvaraḥ //
MBh, 9, 43, 45.2 manasā cintayāmāsa kim ayaṃ labhatām iti //
MBh, 9, 46, 2.2 prahṛṣṭāni ca romāṇi prasannaṃ ca mano mama //
MBh, 9, 49, 2.2 karmaṇā manasā vācā samaḥ sarveṣu jantuṣu //
MBh, 9, 49, 56.2 diśo daśa vyāharatāṃ mokṣaṃ tyaktuṃ mano dadhe //
MBh, 9, 49, 60.1 iti niścitya manasā devalo rājasattama /
MBh, 9, 50, 30.1 tasyāsthibhir atho śakraḥ samprahṛṣṭamanāstadā /
MBh, 9, 53, 33.2 tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat /
MBh, 9, 54, 19.1 samprahṛṣṭamanā rājan gadām ādāya kauravaḥ /
MBh, 9, 55, 41.2 bhūyo dhīraṃ manaścakre yuddhāya kurunandanaḥ //
MBh, 9, 56, 48.2 bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan //
MBh, 9, 57, 41.1 avasthāne matiṃ kṛtvā putrastava mahāmanāḥ /
MBh, 9, 57, 57.2 āvignamanasaḥ sarve babhūvur bharatarṣabha //
MBh, 9, 58, 1.3 prahṛṣṭamanasaḥ sarve babhūvustatra pāṇḍavāḥ //
MBh, 9, 59, 12.2 tadā vidyānmanojyānim āśu śāntikaro bhavet //
MBh, 9, 59, 22.3 naiva prītamanā rāmo vacanaṃ prāha saṃsadi //
MBh, 9, 60, 3.1 prahṛṣṭamanasastatra kṛṣṇena saha pāṇḍavāḥ /
MBh, 9, 62, 15.2 aprāpyaṃ manasāpīha prāptam asmābhir acyuta //
MBh, 9, 62, 59.2 evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ /
MBh, 9, 62, 68.1 āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 9, 64, 40.2 manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt //
MBh, 9, 64, 49.2 śokasaṃvignamanasaś cintādhyānaparābhavan //
MBh, 10, 3, 2.2 krūraṃ manastataḥ kṛtvā tāvubhau pratyabhāṣata //
MBh, 10, 4, 29.3 ekāgramanaso me 'dya kuto nidrā kutaḥ sukham //
MBh, 10, 7, 5.1 manasāpyasucintyena duṣkareṇālpacetasā /
MBh, 10, 7, 13.1 iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ /
MBh, 10, 7, 42.1 manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ /
MBh, 10, 7, 42.2 manovākkarmabhir bhaktān pāti putrān ivaurasān //
MBh, 10, 9, 52.1 duryodhanastu tāṃ vācaṃ niśamya manasaḥ priyām /
MBh, 10, 9, 55.2 ityevam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ /
MBh, 10, 12, 6.2 tataḥ provāca putrāya nātihṛṣṭamanā iva //
MBh, 10, 15, 12.2 drauṇir dīnamanā rājan dvaipāyanam abhāṣata //
MBh, 10, 17, 12.2 sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam //
MBh, 10, 18, 26.1 na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam /
MBh, 11, 1, 32.2 dahyamāno manastāpaṃ bhajate na sa paṇḍitaḥ //
MBh, 11, 3, 3.2 yato yato mano duḥkhāt sukhād vāpi pramucyate /
MBh, 11, 9, 21.1 bhṛśam udvignamanasaste paurāḥ kurusaṃkṣaye /
MBh, 11, 10, 16.2 anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ //
MBh, 11, 11, 8.2 manaste 'bhūnmahābāho hatvā cāpi jayadratham //
MBh, 11, 11, 28.1 putraśokābhisaṃtāpād dharmād apahṛtaṃ manaḥ /
MBh, 11, 11, 30.2 anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ //
MBh, 11, 13, 5.1 divyena cakṣuṣā paśyanmanasānuddhatena ca /
MBh, 11, 13, 12.3 putraśokena tu balānmano vihvalatīva me //
MBh, 11, 13, 17.2 duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ //
MBh, 11, 18, 6.2 rājaputrīṃ mahābāho mano na vyupaśāmyati //
MBh, 11, 20, 17.2 ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ //
MBh, 11, 20, 24.1 nūnam apsarasāṃ svarge manāṃsi pramathiṣyasi /
MBh, 11, 25, 8.2 manaḥśrutiharo nādo mano mohayatīva me //
MBh, 11, 25, 8.2 manaḥśrutiharo nādo mano mohayatīva me //
MBh, 11, 25, 43.2 tacchrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ /
MBh, 11, 26, 1.2 uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ /
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 12, 2, 29.2 rāmam abhyāgamad bhītastad eva manasā smaran //
MBh, 12, 3, 5.2 karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ //
MBh, 12, 6, 2.1 taṃ dīnamanasaṃ vīram adhovadanam āturam /
MBh, 12, 9, 1.2 muhūrtaṃ tāvad ekāgro manaḥśrotre 'ntarātmani /
MBh, 12, 9, 7.1 manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ /
MBh, 12, 12, 23.2 athāpare mahāyajñānmanasaiva vitanvate //
MBh, 12, 12, 33.1 antar bahiśca yat kiṃcinmanovyāsaṅgakārakam /
MBh, 12, 14, 12.2 katham adya punar vīra vinihaṃsi manāṃsyuta //
MBh, 12, 16, 3.1 na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam /
MBh, 12, 16, 20.2 manasaikena te yuddham idaṃ ghoram upasthitam //
MBh, 12, 19, 20.1 kalyāṇagocaraṃ kṛtvā manastṛṣṇāṃ nigṛhya ca /
MBh, 12, 20, 2.2 atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu //
MBh, 12, 21, 5.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 22, 1.3 viṣaṇṇamanasaṃ jyeṣṭham idaṃ bhrātaram īśvaram //
MBh, 12, 24, 22.2 devān pitṝn ṛṣīṃścaiva mā cādharme manaḥ kṛthāḥ //
MBh, 12, 24, 29.2 utpathe 'sminmahārāja mā ca śoke manaḥ kṛthāḥ //
MBh, 12, 26, 2.2 prīṇayanti mano me 'dya śoko māṃ nardayatyayam //
MBh, 12, 27, 6.2 kīryamāṇaṃ śaraistīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ //
MBh, 12, 28, 8.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 28, 40.2 kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ /
MBh, 12, 29, 106.1 mano me ramatāṃ satye tvatprasādāddhutāśana /
MBh, 12, 30, 32.1 upatasthe ca bhartāraṃ na cānyaṃ manasāpyagāt /
MBh, 12, 32, 21.2 tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 35, 9.2 lokavedaviruddhāni tānyekāgramanāḥ śṛṇu //
MBh, 12, 37, 13.2 śarīrāṇām upakleśo manasaśca priyāpriye /
MBh, 12, 38, 7.1 sa te sarvarahasyeṣu saṃśayānmanasi sthitān /
MBh, 12, 38, 29.2 vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ //
MBh, 12, 41, 7.3 etanmanasi kartavyaṃ bhavadbhir vacanaṃ mama //
MBh, 12, 46, 2.2 apakrānto yato deva tena me vismitaṃ manaḥ //
MBh, 12, 46, 3.2 indriyāṇi ca sarvāṇi manasi sthāpitāni te //
MBh, 12, 46, 4.1 indriyāṇi manaścaiva buddhau saṃveśitāni te /
MBh, 12, 46, 5.1 neṅganti tava romāṇi sthirā buddhistathā manaḥ /
MBh, 12, 46, 10.2 tataḥ svagocare nyasya mano buddhīndriyāṇi ca /
MBh, 12, 46, 11.2 māṃ dhyāti puruṣavyāghrastato me tadgataṃ manaḥ //
MBh, 12, 46, 12.2 na sahed devarājo 'pi tam asmi manasā gataḥ //
MBh, 12, 46, 13.2 ūḍhāstisraḥ purā kanyāstam asmi manasā gataḥ //
MBh, 12, 46, 14.2 na ca rāmeṇa nistīrṇastam asmi manasā gataḥ //
MBh, 12, 46, 15.2 vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa //
MBh, 12, 46, 16.2 sāṅgāṃśca caturo vedāṃstam asmi manasā gataḥ //
MBh, 12, 46, 17.2 ādhāraṃ sarvavidyānāṃ tam asmi manasā gataḥ //
MBh, 12, 46, 18.1 ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā /
MBh, 12, 46, 18.2 śaraṇaṃ mām upāgacchat tato me tadgataṃ manaḥ //
MBh, 12, 46, 19.2 vetti dharmabhṛtāṃ śreṣṭhastato me tadgataṃ manaḥ //
MBh, 12, 47, 7.1 bhīṣmastu puruṣavyāghraḥ karmaṇā manasā girā /
MBh, 12, 47, 72.1 tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve /
MBh, 12, 47, 72.2 kṛtāñjaliṃ praṇatam athāparaṃ janaṃ sa keśihā muditamanābhyanandata //
MBh, 12, 50, 9.1 avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ /
MBh, 12, 50, 12.2 kiṃcid dīnamanā bhīṣmam iti hovāca keśavaḥ //
MBh, 12, 50, 34.2 dharmaśāstraṃ ca sakalaṃ nityaṃ manasi te sthitam //
MBh, 12, 50, 36.1 sa pāṇḍaveyasya manaḥsamutthitaṃ narendra śokaṃ vyapakarṣa medhayā /
MBh, 12, 52, 6.1 śarābhighātād vyathitaṃ mano me madhusūdana /
MBh, 12, 52, 18.1 sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati /
MBh, 12, 54, 10.2 taṃ śīghram anuyuñjadhvaṃ saṃśayānmanasi sthitān //
MBh, 12, 54, 16.2 na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ //
MBh, 12, 54, 22.2 tava prasādāddhi śubhā mano me buddhir āviśat //
MBh, 12, 55, 1.3 hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama /
MBh, 12, 56, 28.2 tau nibodha mahāprājña tvam ekāgramanā nṛpa //
MBh, 12, 56, 45.1 yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso 'nugam /
MBh, 12, 58, 27.1 tato dīnamanā bhīṣmam uvāca kurusattamaḥ /
MBh, 12, 59, 112.1 pratijñāṃ cādhirohasva manasā karmaṇā girā /
MBh, 12, 67, 30.2 apatatrasire sarve svadharme ca dadhur manaḥ //
MBh, 12, 68, 39.1 yastasya puruṣaḥ pāpaṃ manasāpyanucintayet /
MBh, 12, 70, 8.2 sarveṣām eva varṇānāṃ nādharme ramate manaḥ //
MBh, 12, 70, 10.2 prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca //
MBh, 12, 70, 19.2 sarveṣām eva varṇānāṃ svadharmāccyavate manaḥ //
MBh, 12, 70, 22.1 hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsyuta /
MBh, 12, 72, 22.1 mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalenmanaḥ /
MBh, 12, 73, 24.1 śabde sparśe rase rūpe gandhe ca ramate manaḥ /
MBh, 12, 82, 22.2 girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca //
MBh, 12, 91, 10.1 vadhyānām iva sarveṣāṃ mano bhavati vihvalam /
MBh, 12, 101, 35.1 amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam /
MBh, 12, 103, 5.1 udīrṇamanaso yodhā vāhanāni ca bhārata /
MBh, 12, 103, 14.1 śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ /
MBh, 12, 105, 44.2 saṃyoge viprayogānte ko nu vipraṇayenmanaḥ //
MBh, 12, 105, 46.3 niyaccha yaccha saṃyaccha indriyāṇi mano giram //
MBh, 12, 109, 20.1 vidyāṃ śrutvā ye guruṃ nādriyante pratyāsannaṃ manasā karmaṇā vā /
MBh, 12, 109, 26.1 upādhyāyaṃ pitaraṃ mātaraṃ ca ye 'bhidruhyanti manasā karmaṇā vā /
MBh, 12, 111, 9.1 ye pāpāni na kurvanti karmaṇā manasā girā /
MBh, 12, 111, 19.2 suviśuddhena manasā durgāṇyatitaranti te //
MBh, 12, 118, 9.2 satkṛtaṃ yuktamanasaṃ hitaiṣiṇam atandritam //
MBh, 12, 118, 21.2 dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ //
MBh, 12, 123, 3.2 yadā te syuḥ sumanaso lokasaṃsthārthaniścaye /
MBh, 12, 123, 7.1 saṃnikṛṣṭāṃścared enānna cainānmanasā tyajet /
MBh, 12, 124, 31.2 cakāra sarvabhāvena yadvat sa manasecchati //
MBh, 12, 124, 64.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 136, 28.2 tasyopari sapatnasya baddhasya manasā hasan //
MBh, 12, 136, 99.2 na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me //
MBh, 12, 136, 182.2 manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt //
MBh, 12, 137, 3.1 etanme saṃśayaṃ chinddhi mano me sampramuhyati /
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 142, 19.3 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā //
MBh, 12, 142, 27.2 tat kariṣyāmyahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 142, 42.2 cintayāmāsa manasā kim idaṃ nu kṛtaṃ mayā //
MBh, 12, 145, 17.2 nāśubhaṃ vidyate tasya manasāpi pramādyataḥ //
MBh, 12, 147, 3.1 svakarmāṇyabhisaṃdhāya nābhinandati me manaḥ /
MBh, 12, 147, 22.2 naiva vācā na manasā na punar jātu karmaṇā /
MBh, 12, 149, 86.2 jīvantam enaṃ paśyāmi manasā nātra saṃśayaḥ //
MBh, 12, 151, 13.1 atha niścitya manasā śalmalir vātakāritam /
MBh, 12, 151, 19.1 tato niścitya manasā śalmaliḥ kṣubhitastadā /
MBh, 12, 152, 29.2 teṣu kaunteya rajyethā yeṣvatandrīkṛtaṃ manaḥ //
MBh, 12, 154, 12.2 sukhaṃ paryeti lokāṃśca manaścāsya prasīdati //
MBh, 12, 156, 15.2 praśāntavāṅmanā nityaṃ hrīstu dharmād avāpyate //
MBh, 12, 156, 21.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 161, 6.1 etad evābhipadyasva mā te bhūccalitaṃ manaḥ /
MBh, 12, 162, 21.1 viraktāśca na ruṣyanti manasāpyarthakovidāḥ /
MBh, 12, 164, 6.1 bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ /
MBh, 12, 165, 30.2 kṛtaghnaḥ puruṣavyāghra manasedam acintayat //
MBh, 12, 166, 10.1 gautamaḥ sa gatastatra tenodvignaṃ mano mama /
MBh, 12, 167, 24.3 yudhiṣṭhiraḥ prītamanā babhūva janamejaya //
MBh, 12, 168, 39.3 vṛtta eṣa hṛdi prauḍho mṛtyur eṣa manomayaḥ //
MBh, 12, 168, 44.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 169, 17.1 taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram /
MBh, 12, 169, 25.1 na hiṃsayati yaḥ prāṇān manovākkāyahetubhiḥ /
MBh, 12, 169, 30.2 vāṅmanaḥkarmayajñaśca bhaviṣyāmyudagāyane //
MBh, 12, 169, 32.1 yasya vāṅmanasī syātāṃ samyak praṇihite sadā /
MBh, 12, 170, 18.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 171, 31.1 sarvabhūtānyahaṃ dehe paśyanmanasi cātmanaḥ /
MBh, 12, 171, 31.2 yoge buddhiṃ śrute sattvaṃ mano brahmaṇi dhārayan //
MBh, 12, 172, 12.2 saṃcayāṃśca vināśāntānna kvacid vidadhe manaḥ //
MBh, 12, 172, 33.2 tṛṣitam aniyataṃ mano niyantuṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 34.1 na hṛdayam anurudhyate mano vā priyasukhadurlabhatām anityatāṃ ca /
MBh, 12, 174, 2.2 ātmanānarthayuktena pāpe niviśate manaḥ /
MBh, 12, 176, 2.2 prajāvisargaṃ vividhaṃ mānaso manasāsṛjat /
MBh, 12, 178, 4.2 mano buddhir ahaṃkāro bhūtāni viṣayāśca saḥ //
MBh, 12, 180, 15.2 maharṣe manasi vyagre tasmājjīvo nirarthakaḥ //
MBh, 12, 180, 16.1 sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā /
MBh, 12, 180, 16.2 manasi vyākule taddhi paśyann api na paśyati //
MBh, 12, 182, 12.2 avisrambhe na gantavyaṃ visrambhe dhārayenmanaḥ //
MBh, 12, 182, 16.1 manaḥ prāṇe nigṛhṇīyāt prāṇaṃ brahmaṇi dhārayet /
MBh, 12, 186, 30.2 tasmāt sarveṣu bhūteṣu manasā śivam ācaret //
MBh, 12, 187, 10.2 mahābhūtāni pañcaiva ṣaṣṭhaṃ tu mana ucyate //
MBh, 12, 187, 11.1 indriyāṇi manaścaiva vijñānānyasya bhārata /
MBh, 12, 187, 12.1 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ /
MBh, 12, 187, 16.2 manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ //
MBh, 12, 187, 19.2 yena saṃkalpayatyarthaṃ kiṃcid bhavati tanmanaḥ //
MBh, 12, 187, 22.2 evaṃ narāṇāṃ manasi triṣu bhāveṣvavasthitā //
MBh, 12, 187, 24.1 atibhāvagatā buddhir bhāve manasi vartate /
MBh, 12, 187, 30.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 187, 36.2 manaḥ suniyataṃ yasya sa sukhī pretya ceha ca //
MBh, 12, 187, 43.2 sattvaṃ manaḥ saṃsṛjati na guṇān vai kadācana //
MBh, 12, 187, 44.1 raśmīṃsteṣāṃ sa manasā yadā samyaṅ niyacchati /
MBh, 12, 187, 55.2 anviṣya manasā yuktastattvadarśī nirutsukaḥ //
MBh, 12, 188, 4.2 asaṅgīnyavivādīni manaḥśāntikarāṇi ca //
MBh, 12, 188, 5.1 tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayenmanaḥ /
MBh, 12, 188, 8.1 tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ /
MBh, 12, 188, 8.2 samādadhyānmano bhrāntam indriyaiḥ saha pañcabhiḥ //
MBh, 12, 188, 9.2 pūrve dhyānapathe dhīraḥ samādadhyānmano 'ntaram //
MBh, 12, 188, 10.1 indriyāṇi manaścaiva yadā piṇḍīkarotyayam /
MBh, 12, 188, 11.1 tasya tat pūrvasaṃruddhaṃ manaḥṣaṣṭham anantaram /
MBh, 12, 188, 13.2 punar vāyupathaṃ bhrāntaṃ mano bhavati vāyuvat //
MBh, 12, 188, 16.1 manasā kliśyamānastu samādhānaṃ ca kārayet /
MBh, 12, 188, 20.1 svayam eva manaścaiva pañcavargaśca bhārata /
MBh, 12, 189, 8.2 manaḥsamādhir atrāpi tathendriyajayaḥ smṛtaḥ //
MBh, 12, 189, 13.2 sāmyam utpādya manaso manasyeva mano dadhat //
MBh, 12, 189, 13.2 sāmyam utpādya manaso manasyeva mano dadhat //
MBh, 12, 189, 13.2 sāmyam utpādya manaso manasyeva mano dadhat //
MBh, 12, 189, 17.1 na cāhaṃkārayogena manaḥ prasthāpayet kvacit /
MBh, 12, 190, 9.1 durbuddhir akṛtaprajñaścale manasi tiṣṭhati /
MBh, 12, 192, 10.2 yadi vāpi prasannāsi japye me ramatāṃ manaḥ //
MBh, 12, 192, 13.1 manasaśca samādhir me vardhetāhar ahaḥ śubhe /
MBh, 12, 192, 25.2 alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava /
MBh, 12, 192, 125.2 yacca prārthayate tacca manasā pratipadyate //
MBh, 12, 193, 16.2 evaṃ tānmanasi sthāpya dadhatuḥ prāṇayor manaḥ //
MBh, 12, 193, 16.2 evaṃ tānmanasi sthāpya dadhatuḥ prāṇayor manaḥ //
MBh, 12, 193, 17.2 kuṅkuṇyāṃ caiva manasā śanair dhārayataḥ sma tau //
MBh, 12, 194, 12.1 prajāḥ sṛṣṭā manasā karmaṇā ca dvāvapyetau satpathau lokajuṣṭau /
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 194, 15.2 annapradānaṃ manasaḥ samādhiḥ pañcātmakaṃ karmaphalaṃ vadanti //
MBh, 12, 194, 16.2 vidhir vidheyaṃ manasopapattiḥ phalasya bhoktā tu yathā śarīrī //
MBh, 12, 194, 19.2 manastu yat karma karoti kiṃcin manaḥstha evāyam upāśnute tat //
MBh, 12, 194, 19.2 manastu yat karma karoti kiṃcin manaḥstha evāyam upāśnute tat //
MBh, 12, 195, 21.2 sarvāṇi caitāni mano'nugāni buddhiṃ mano 'nveti manaḥ svabhāvam //
MBh, 12, 195, 21.2 sarvāṇi caitāni mano'nugāni buddhiṃ mano 'nveti manaḥ svabhāvam //
MBh, 12, 195, 21.2 sarvāṇi caitāni mano'nugāni buddhiṃ mano 'nveti manaḥ svabhāvam //
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 197, 4.1 abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ /
MBh, 12, 197, 4.2 duṣṭasya manasaḥ pañca sampraduṣyanti mānasāḥ //
MBh, 12, 197, 7.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 197, 10.1 indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ /
MBh, 12, 197, 11.1 avyaktāt prasṛtaṃ jñānaṃ tato buddhistato manaḥ /
MBh, 12, 197, 11.2 manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati //
MBh, 12, 197, 17.1 buddhiḥ karmaguṇair hīnā yadā manasi vartate /
MBh, 12, 197, 19.1 manasyākṛtayo magnā manastvatigataṃ matim /
MBh, 12, 197, 19.1 manasyākṛtayo magnā manastvatigataṃ matim /
MBh, 12, 197, 20.1 indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ /
MBh, 12, 197, 20.1 indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ /
MBh, 12, 198, 1.2 jñānaṃ jñeyābhinirvṛttaṃ viddhi jñānaguṇaṃ manaḥ /
MBh, 12, 198, 2.1 yadā karmaguṇopetā buddhir manasi vartate /
MBh, 12, 198, 4.1 yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam /
MBh, 12, 198, 5.1 manastvapahṛtaṃ buddhim indriyārthanidarśanam /
MBh, 12, 198, 6.1 sarvāṇyetāni saṃvārya dvārāṇi manasi sthitaḥ /
MBh, 12, 198, 6.2 manasyekāgratāṃ kṛtvā tat paraṃ pratipadyate //
MBh, 12, 198, 7.2 tathendriyāṇyupādāya buddhir manasi vartate //
MBh, 12, 198, 8.1 yadā manasi sā buddhir vartate 'ntaracāriṇī /
MBh, 12, 198, 8.2 vyavasāyaguṇopetā tadā sampadyate manaḥ //
MBh, 12, 198, 9.1 guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ /
MBh, 12, 199, 1.2 yadā te pañcabhiḥ pañca vimuktā manasā saha /
MBh, 12, 199, 11.1 pavanācca mahad vyoma tasmāt parataraṃ manaḥ /
MBh, 12, 199, 11.2 manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ //
MBh, 12, 199, 21.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 199, 24.1 sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ /
MBh, 12, 199, 24.2 mano hi manasā grāhyaṃ darśanena ca darśanam //
MBh, 12, 199, 24.2 mano hi manasā grāhyaṃ darśanena ca darśanam //
MBh, 12, 199, 25.1 jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ /
MBh, 12, 199, 25.2 manasā cendriyagrāmam anantaṃ pratipadyate //
MBh, 12, 199, 26.1 buddhiprahīṇo manasāsamṛddhas tathā nirāśīr guṇatām upaiti /
MBh, 12, 199, 27.1 guṇādāne viprayoge ca teṣāṃ manaḥ sadā buddhiparāvarābhyām /
MBh, 12, 200, 11.1 āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma /
MBh, 12, 202, 6.2 manaḥprahlādinīṃ divyāṃ tām ihaikamanāḥ śṛṇu //
MBh, 12, 203, 27.2 viṣayāḥ pañca caikaṃ ca vikāre ṣoḍaśaṃ manaḥ //
MBh, 12, 203, 29.2 vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ //
MBh, 12, 203, 30.2 indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manastathā //
MBh, 12, 203, 33.1 manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā /
MBh, 12, 204, 1.4 avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ //
MBh, 12, 204, 6.1 sarvanītyā sarvagataṃ manohetu salakṣaṇam /
MBh, 12, 205, 15.2 kṣāntyā dhṛtyā ca buddhyā ca manasā tapasaiva ca //
MBh, 12, 205, 25.2 ke doṣā manasā tyaktāḥ ke buddhyā śithilīkṛtāḥ /
MBh, 12, 206, 14.1 ramatyayaṃ yathā svapne manasā dehavān iva /
MBh, 12, 207, 6.1 vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ /
MBh, 12, 207, 11.2 sampravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ //
MBh, 12, 207, 13.2 magnaḥ svapne ca manasā trir japed aghamarṣaṇam //
MBh, 12, 207, 14.2 jñānayuktena manasā saṃtatena vicakṣaṇaḥ //
MBh, 12, 207, 22.1 svapne 'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ /
MBh, 12, 207, 25.1 guṇānāṃ sāmyam āgamya manasaiva manovaham /
MBh, 12, 207, 25.1 guṇānāṃ sāmyam āgamya manasaiva manovaham /
MBh, 12, 207, 26.1 bhavitā manaso jñānaṃ mana eva pratāyate /
MBh, 12, 207, 26.1 bhavitā manaso jñānaṃ mana eva pratāyate /
MBh, 12, 208, 2.1 janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ /
MBh, 12, 208, 3.1 vāṅmanobhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ /
MBh, 12, 208, 4.1 athavā manasaḥ saṅgaṃ paśyed bhūtānukampayā /
MBh, 12, 208, 8.1 tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet /
MBh, 12, 208, 11.2 buddhyā hyanigṛhītena manasā karma tāmasam /
MBh, 12, 208, 12.2 tasmānmanovākśarīrair ācared dhairyam ātmanaḥ //
MBh, 12, 208, 16.2 niṣpracāreṇa manasā paraṃ tad adhigacchati //
MBh, 12, 208, 17.2 mano buddhyā nigṛhṇīyād viṣayānmanasātmanaḥ //
MBh, 12, 208, 17.2 mano buddhyā nigṛhṇīyād viṣayānmanasātmanaḥ //
MBh, 12, 208, 18.1 nigṛhītendriyasyāsya kurvāṇasya mano vaśe /
MBh, 12, 208, 19.1 tābhiḥ saṃsaktamanaso brahmavat saṃprakāśate /
MBh, 12, 209, 6.2 manasastu pralīnatvāt tat tad āhur nidarśanam //
MBh, 12, 209, 7.1 kāryavyāsaktamanasaḥ saṃkalpo jāgrato hyapi /
MBh, 12, 209, 8.2 manasyantarhitaṃ sarvaṃ veda sottamapūruṣaḥ //
MBh, 12, 209, 9.2 tat tacchaṃsanti bhūtāni mano yad bhāvitaṃ yathā //
MBh, 12, 209, 12.2 tat tat svapne 'pyuparate manodṛṣṭir nirīkṣate //
MBh, 12, 209, 13.1 vyāpakaṃ sarvabhūteṣu vartate 'pratighaṃ manaḥ /
MBh, 12, 209, 13.2 manasyantarhitaṃ dvāraṃ deham āsthāya mānasam //
MBh, 12, 209, 15.1 lipseta manasā yaśca saṃkalpād aiśvaraṃ guṇam /
MBh, 12, 210, 14.1 śriyaṃ divyām abhiprepsur brahma vāṅmanasā śuciḥ /
MBh, 12, 210, 17.2 vāṅmanoniyamaḥ sāmyaṃ mānasaṃ tapa ucyate //
MBh, 12, 210, 20.2 evaṃ yuktena manasā jñānaṃ tad upapadyate //
MBh, 12, 211, 40.1 indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca /
MBh, 12, 211, 42.1 iti samyaṅ manasy ete bahavaḥ santi hetavaḥ /
MBh, 12, 212, 9.1 indriyāṇīndriyārthāśca svabhāvaścetanā manaḥ /
MBh, 12, 212, 16.1 tatra samyaṅ mano nāma tyāgaśāstram anuttamam /
MBh, 12, 212, 20.1 pañca jñānendriyāṇyuktvā manaḥṣaṣṭhāni cetasi /
MBh, 12, 212, 20.2 manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu //
MBh, 12, 212, 22.2 evam ekādaśaitāni buddhyā tvavasṛjenmanaḥ //
MBh, 12, 212, 29.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 212, 31.1 atha yanmohasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 212, 33.2 sparśe rūpe rase gandhe tāni ceto manaśca tat //
MBh, 12, 212, 40.2 sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate //
MBh, 12, 213, 5.2 sukhaṃ loke viparyeti manaścāsya prasīdati //
MBh, 12, 216, 17.2 jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham //
MBh, 12, 216, 19.2 katham adya tadā caiva manaste dānaveśvara //
MBh, 12, 219, 6.2 dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā //
MBh, 12, 219, 7.1 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ /
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 12, 220, 101.2 aham āsaṃ purā ceti manasāpi na budhyase //
MBh, 12, 221, 2.2 mana eva manuṣyasya pūrvarūpāṇi śaṃsati /
MBh, 12, 221, 57.2 manasā karmaṇā vācā bhaktam āsīd anāvṛtam //
MBh, 12, 221, 88.1 atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan /
MBh, 12, 222, 12.2 manasā karmaṇā vācā nāparādhyanti kasyacit //
MBh, 12, 223, 12.2 mano'nukūlavādī ca tasmāt sarvatra pūjitaḥ //
MBh, 12, 224, 31.2 sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ //
MBh, 12, 224, 33.2 agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ //
MBh, 12, 224, 35.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
MBh, 12, 224, 53.2 tena sarvān avāpnoti yān kāmānmanasecchati //
MBh, 12, 225, 10.1 ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ /
MBh, 12, 225, 10.2 manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ //
MBh, 12, 225, 11.1 tadātmaguṇam āviśya mano grasati candramāḥ /
MBh, 12, 225, 11.2 manasyuparate 'dhyātmā candramasyavatiṣṭhate //
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 12, 228, 4.1 cakṣur ācāravit prājño manasā darśanena ca /
MBh, 12, 228, 4.2 yacched vāṅmanasī buddhyā ya icchejjñānam uttamam /
MBh, 12, 228, 12.2 akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam //
MBh, 12, 228, 34.2 vāgdaṇḍakarmamanasāṃ trayāṇāṃ ca nivartakaḥ //
MBh, 12, 230, 9.2 tena sarvān avāpnoti kāmān yānmanasecchati //
MBh, 12, 231, 4.1 manasaścendriyāṇāṃ cāpyaikāgryaṃ samavāpyate /
MBh, 12, 231, 10.2 indriyāṇi pṛthak tvarthānmanaso darśayantyuta //
MBh, 12, 231, 11.1 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ /
MBh, 12, 231, 11.2 manaścāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ //
MBh, 12, 231, 12.1 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ /
MBh, 12, 231, 12.2 niyame ca visarge ca bhūtātmā manasastathā //
MBh, 12, 231, 13.1 indriyāṇīndriyārthāśca svabhāvaścetanā manaḥ /
MBh, 12, 231, 15.2 manīṣī manasā vipraḥ paśyatyātmānam ātmani //
MBh, 12, 231, 16.2 manasā saṃpradīptena mahān ātmā prakāśate //
MBh, 12, 232, 2.2 ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ /
MBh, 12, 232, 6.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 12, 232, 6.2 cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā //
MBh, 12, 232, 13.1 manasaścendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ /
MBh, 12, 232, 13.2 prāg rātrāpararātreṣu dhārayenmana ātmanā //
MBh, 12, 232, 15.1 manastu pūrvam ādadyāt kumīnān iva matsyahā /
MBh, 12, 232, 16.1 tata etāni saṃyamya manasi sthāpayed yatiḥ /
MBh, 12, 232, 16.2 tathaivāpohya saṃkalpānmano hyātmani dhārayet //
MBh, 12, 232, 17.1 pañca jñānena saṃdhāya manasi sthāpayed yatiḥ /
MBh, 12, 232, 17.2 yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani /
MBh, 12, 232, 24.1 saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva /
MBh, 12, 232, 24.2 ekāgraścintayennityaṃ yogānnodvejayenmanaḥ //
MBh, 12, 232, 25.1 yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ /
MBh, 12, 232, 27.1 nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā /
MBh, 12, 232, 34.1 idaṃ maharṣer vacanaṃ mahātmano yathāvad uktaṃ manasānudṛśya ca /
MBh, 12, 234, 6.2 ātmanaśca hṛdi śreyastvanviccha manasātmani //
MBh, 12, 235, 25.1 svargaloko gṛhasthānām udāramanasāṃ hitaḥ /
MBh, 12, 238, 2.1 taiścaiṣa kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ /
MBh, 12, 238, 3.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 238, 3.2 manasastu parā buddhir buddher ātmā mahān paraḥ //
MBh, 12, 238, 6.1 antarātmani saṃlīya manaḥṣaṣṭhāni medhayā /
MBh, 12, 238, 7.1 dhyānoparamaṇaṃ kṛtvā vidyāsampāditaṃ manaḥ /
MBh, 12, 239, 13.1 mano buddhiśca bhāvaśca traya ete ''tmayonijāḥ /
MBh, 12, 239, 14.1 indriyāṇi nare pañca ṣaṣṭhaṃ tu mana ucyate /
MBh, 12, 239, 15.1 cakṣur ālocanāyaiva saṃśayaṃ kurute manaḥ /
MBh, 12, 239, 19.2 manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ //
MBh, 12, 239, 21.1 yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 240, 1.2 manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī /
MBh, 12, 240, 2.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 240, 2.2 manasastu parā buddhir buddher ātmā paro mataḥ //
MBh, 12, 240, 3.2 yadā vikurute bhāvaṃ tadā bhavati sā manaḥ //
MBh, 12, 240, 9.1 yadā prārthayate kiṃcit tadā bhavati sā manaḥ /
MBh, 12, 240, 10.2 avibhāgagatā buddhir bhāve manasi vartate /
MBh, 12, 240, 15.1 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati /
MBh, 12, 242, 4.1 manasaścendriyāṇāṃ ca hyaikāgryaṃ paramaṃ tapaḥ /
MBh, 12, 242, 5.1 tāni sarvāṇi saṃdhāya manaḥṣaṣṭhāni medhayā /
MBh, 12, 242, 12.2 pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam //
MBh, 12, 243, 6.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 243, 12.1 kledanaṃ śokamanasoḥ saṃtāpaṃ tṛṣṇayā saha /
MBh, 12, 243, 16.1 niṣpracāraṃ manaḥ kṛtvā pratiṣṭhāpya ca sarvataḥ /
MBh, 12, 244, 10.1 mano navamam eṣāṃ tu buddhistu daśamī smṛtā /
MBh, 12, 244, 11.1 vyavasāyātmikā buddhir mano vyākaraṇātmakam /
MBh, 12, 245, 8.1 manobuddhiparābhūtaḥ svadehaparadehavit /
MBh, 12, 246, 9.2 tatra buddheḥ śarīrasthaṃ mano nāmārthacintakam //
MBh, 12, 246, 12.1 tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate /
MBh, 12, 246, 12.2 paurāścāpi manastrastāsteṣām api calā sthitiḥ //
MBh, 12, 246, 13.2 yadarthaṃ pṛthag adhyāste manastat pariṣīdati //
MBh, 12, 246, 14.1 pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam /
MBh, 12, 246, 15.1 tanmanaḥ kurute sakhyaṃ rajasā saha saṃgatam /
MBh, 12, 247, 9.2 sad asaccāśutā caiva manaso nava vai guṇāḥ //
MBh, 12, 249, 13.2 śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ /
MBh, 12, 250, 29.1 imam anyaṃ ca te kāmaṃ dadāmi manasepsitam /
MBh, 12, 253, 25.2 dharme dhṛtamanā nityaṃ nādharmaṃ sa tvarocayat //
MBh, 12, 254, 9.2 karmaṇā manasā vācā sa dharmaṃ veda jājale //
MBh, 12, 254, 17.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 255, 30.2 svayam usrāśca duhyante manaḥsaṃkalpasiddhibhiḥ //
MBh, 12, 256, 7.1 śraddhāvṛddhaṃ vāṅmanasī na yajñastrātum arhati /
MBh, 12, 256, 22.1 vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata /
MBh, 12, 262, 5.2 manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ //
MBh, 12, 262, 38.2 tad vidvān anubudhyeta manasā karmaniścayam //
MBh, 12, 263, 29.3 īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham //
MBh, 12, 265, 15.1 so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ /
MBh, 12, 266, 12.1 yacched vāṅmanasī buddhyā tāṃ yacchejjñānacakṣuṣā /
MBh, 12, 266, 19.2 tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā //
MBh, 12, 267, 16.1 cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ /
MBh, 12, 267, 16.2 manasastu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ //
MBh, 12, 267, 17.2 vicārya manasā paścād atha buddhyā vyavasyati /
MBh, 12, 267, 18.1 cittam indriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm /
MBh, 12, 267, 24.1 indriyāṇāṃ vyuparame mano 'nuparataṃ yadi /
MBh, 12, 269, 4.1 na cakṣuṣā na manasā na vācā dūṣayed api /
MBh, 12, 269, 15.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 271, 10.1 bāhye cābhyantare caiva karmaṇā manasi sthitaḥ /
MBh, 12, 271, 22.1 tasya tejomayaḥ sūryo manaścandramasi sthitam /
MBh, 12, 271, 46.1 aṣṭau ca ṣaṣṭiṃ ca śatāni yāni manoviruddhāni mahādyutīnām /
MBh, 12, 271, 55.1 śuddhāṃ gatiṃ tāṃ paramāṃ paraiti śuddhena nityaṃ manasā vicinvan /
MBh, 12, 272, 33.2 ūcur ekāgramanaso jahi vṛtram iti prabho //
MBh, 12, 273, 45.2 tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ /
MBh, 12, 275, 3.3 samprahṛṣṭamanā nityaṃ viśoka iva lakṣyase //
MBh, 12, 277, 24.2 mokṣe niveśaya mano bhūyaścāpyupadhāraya //
MBh, 12, 279, 5.2 nṛpāyānugrahamanā munir vākyam athābravīt //
MBh, 12, 279, 14.2 śāntyarthaṃ manasastāta naitad vṛddhānuśāsanam //
MBh, 12, 279, 15.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MBh, 12, 279, 20.2 nityaṃ manaḥsamādhāne prayateta vicakṣaṇaḥ //
MBh, 12, 280, 2.1 sevāśritena manasā vṛttihīnasya śasyate /
MBh, 12, 280, 15.2 buddhiyuktāni tānīha kṛtāni manasā saha //
MBh, 12, 280, 18.1 saṃcintya manasā rājan viditvā śaktim ātmanaḥ /
MBh, 12, 283, 6.2 madenābhiplutamanāstacca nagrāhyam ucyate //
MBh, 12, 283, 30.1 yadā vyapetahṛllekhaṃ mano bhavati tasya vai /
MBh, 12, 284, 21.1 mano'nukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ /
MBh, 12, 284, 24.2 avekṣya manasā śāstraṃ buddhyā ca nṛpasattama //
MBh, 12, 286, 19.2 manasaḥ paramo hyātmā indriyebhyaḥ paraṃ manaḥ //
MBh, 12, 286, 19.2 manasaḥ paramo hyātmā indriyebhyaḥ paraṃ manaḥ //
MBh, 12, 287, 18.2 tathā yuktena manasā prājño gacchati tāṃ gatim //
MBh, 12, 287, 20.2 tathātmā puruṣasyeha manasā parimucyate /
MBh, 12, 287, 20.3 manaḥ praṇayate ''tmānaṃ sa enam abhiyuñjati //
MBh, 12, 287, 31.2 tathā mano 'bhiyogād vai śarīraṃ pratikarṣati //
MBh, 12, 287, 33.1 snehapāśair bahuvidhair āsaktamanaso narāḥ /
MBh, 12, 287, 41.1 advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam /
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 288, 14.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 288, 24.1 yasya vāṅmanasī gupte samyak praṇihite sadā /
MBh, 12, 289, 32.1 snehapūrṇe yathā pātre mana ādhāya niścalam /
MBh, 12, 290, 15.1 ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā /
MBh, 12, 290, 88.1 guṇāṃśca manasastadvannabhasaśca guṇāṃstathā /
MBh, 12, 290, 93.1 śiṣṭaṃ tvatra manas tāta indriyāṇi ca bhārata /
MBh, 12, 291, 27.2 sambhūtānīha yugapanmanasā saha pārthiva //
MBh, 12, 294, 8.1 ekāgratā ca manasaḥ prāṇāyāmastathaiva ca /
MBh, 12, 294, 8.2 prāṇāyāmastu saguṇo nirguṇo manasastathā //
MBh, 12, 294, 10.1 indriyāṇīndriyārthebhyo nivartya manasā muniḥ /
MBh, 12, 294, 12.2 dravyaṃ hyahīnamanaso nānyatheti viniścayaḥ //
MBh, 12, 294, 13.2 pūrvarātre pare caiva dhārayeta mano 'tmani //
MBh, 12, 294, 14.1 sthirīkṛtyendriyagrāmaṃ manasā mithileśvara /
MBh, 12, 294, 14.2 mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ //
MBh, 12, 294, 16.2 na ca sparśaṃ vijānāti na saṃkalpayate manaḥ //
MBh, 12, 294, 23.1 buddhidravyeṇa dṛśyeta manodīpena lokakṛt /
MBh, 12, 295, 5.1 viśeṣāṇāṃ manasteṣāṃ vidyām āhur manīṣiṇaḥ /
MBh, 12, 295, 5.2 manasaḥ pañcabhūtāni vidyā ityabhicakṣate //
MBh, 12, 297, 5.1 manaso 'pratikūlāni pretya ceha ca vāñchasi /
MBh, 12, 297, 25.2 vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha //
MBh, 12, 298, 15.1 manaḥ ṣoḍaśakaṃ prāhur adhyātmagaticintakāḥ /
MBh, 12, 298, 18.1 ahaṃkārācca sambhūtaṃ mano bhūtaguṇātmakam /
MBh, 12, 298, 19.1 manasastu samudbhūtā mahābhūtā narādhipa /
MBh, 12, 299, 14.2 rātrir etāvatī caiva manasaśca narādhipa //
MBh, 12, 299, 15.1 manaścarati rājendra caritaṃ sarvam indriyaiḥ /
MBh, 12, 299, 15.2 na cendriyāṇi paśyanti mana evātra paśyati //
MBh, 12, 299, 16.1 cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā /
MBh, 12, 299, 16.2 manasi vyākule cakṣuḥ paśyann api na paśyati /
MBh, 12, 299, 17.1 manasyuparate rājann indriyoparamo bhavet /
MBh, 12, 299, 17.2 na cendriyavyuparame manasyuparamo bhavet /
MBh, 12, 299, 17.3 evaṃ manaḥpradhānāni indriyāṇi vibhāvayet //
MBh, 12, 299, 18.1 indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate /
MBh, 12, 300, 3.1 ahaḥkṣayam atho buddhvā niśi svapnamanāstathā /
MBh, 12, 300, 12.1 mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ /
MBh, 12, 301, 11.1 mano 'dhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 304, 9.1 dhāraṇā caiva manasaḥ prāṇāyāmaśca pārthiva /
MBh, 12, 304, 9.2 prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ //
MBh, 12, 304, 14.2 indriyagrāmam akhilaṃ manasyabhiniveśya ha //
MBh, 12, 304, 15.1 manastathaivāhaṃkāre pratiṣṭhāpya narādhipa /
MBh, 12, 304, 23.2 tathaivottaramāṇasya ekāgramanasastathā //
MBh, 12, 306, 32.2 manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam //
MBh, 12, 306, 33.2 mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām //
MBh, 12, 308, 95.2 avikṣiptamanā rājann ekāgraḥ śrotum arhasi //
MBh, 12, 308, 102.1 jñānajñeyāntare tasmin mano nāmāparo guṇaḥ /
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 29.1 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt /
MBh, 12, 310, 26.2 maheśvaraḥ prasannātmā cakāra manasā matim //
MBh, 12, 311, 6.2 na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ /
MBh, 12, 311, 8.1 so 'viśaṅkena manasā tathaiva dvijasattamaḥ /
MBh, 12, 312, 2.2 yathā me manasaḥ śāntiḥ paramā sambhavet prabho //
MBh, 12, 312, 24.1 manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan /
MBh, 12, 313, 34.2 karmaṇā manasā vācā brahma sampadyate tadā //
MBh, 12, 313, 39.2 tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā //
MBh, 12, 315, 1.3 anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā //
MBh, 12, 315, 2.2 tanno manasi saṃrūḍhaṃ kariṣyāmastathā ca tat //
MBh, 12, 315, 3.1 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ /
MBh, 12, 315, 17.1 etanmano'nukūlaṃ me bhavān arhati bhāṣitum /
MBh, 12, 315, 19.2 viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ //
MBh, 12, 315, 28.1 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ /
MBh, 12, 316, 38.1 rūpakūlāṃ manaḥsrotāṃ sparśadvīpāṃ rasāvahām /
MBh, 12, 317, 28.2 cakṣuḥśrotre ca manasā mano vācaṃ ca vidyayā //
MBh, 12, 317, 28.2 cakṣuḥśrotre ca manasā mano vācaṃ ca vidyayā //
MBh, 12, 318, 46.3 saṃcintya manasā dhīro niścayaṃ nādhyagacchata //
MBh, 12, 318, 50.2 sarvasaṅgān parityajya niścitāṃ manaso gatim //
MBh, 12, 318, 63.2 mokṣam evānusaṃcintya gamanāya mano dadhe /
MBh, 12, 319, 11.2 dadṛśuḥ sarvabhūtāni manomārutaraṃhasam //
MBh, 12, 319, 13.1 tam ekamanasaṃ yāntam avyagram akutobhayam /
MBh, 12, 319, 18.2 saṃbhrāntamanaso rājann āsan paramavismitāḥ /
MBh, 12, 319, 22.2 ananyamanasā tena kathaṃ pitrā vivarjitaḥ //
MBh, 12, 320, 10.1 so 'viśaṅkena manasā tathaivābhyapatacchukaḥ /
MBh, 12, 321, 20.1 iti saṃcintya manasā bhaktyā nārāyaṇasya ha /
MBh, 12, 322, 25.2 nānṛtā vāk samabhavanmano duṣṭaṃ na cābhavat /
MBh, 12, 322, 29.1 ekāgramanaso dāntā munayaḥ saṃyame ratāḥ /
MBh, 12, 322, 29.3 lokān saṃcintya manasā tataḥ śāstraṃ pracakrire //
MBh, 12, 323, 32.3 tenaikāgramanastvena prīto bhavati vai hariḥ //
MBh, 12, 323, 44.2 asmānna kaścinmanasā cakṣuṣā vāpyapūjayat //
MBh, 12, 324, 19.2 ūcustaṃ hṛṣṭamanaso rājoparicaraṃ tadā //
MBh, 12, 325, 2.1 pūjayāmāsa śirasā manasā taiśca pūjitaḥ /
MBh, 12, 325, 3.1 bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 326, 29.1 khe vāyuḥ pralayaṃ yāti manasyākāśam eva ca /
MBh, 12, 326, 29.2 mano hi paramaṃ bhūtaṃ tad avyakte pralīyate //
MBh, 12, 326, 36.2 sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate //
MBh, 12, 326, 39.1 saṃkarṣaṇācca pradyumno manobhūtaḥ sa ucyate /
MBh, 12, 327, 41.1 ūrdhvaṃ dṛṣṭir bāhavaśca ekāgraṃ ca mano 'bhavat /
MBh, 12, 327, 102.2 namo bhagavate kṛtvā samāhitamanā naraḥ //
MBh, 12, 328, 22.2 ātmānaṃ nārcayet kaścid iti me bhāvitaṃ manaḥ /
MBh, 12, 328, 25.2 iti saṃcintya manasā purāṇaṃ viśvam īśvaram /
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 12, 329, 36.4 indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā /
MBh, 12, 331, 30.2 iti saṃcintya manasā kṛtvā cābhipradakṣiṇam /
MBh, 12, 332, 11.1 tasmāccottiṣṭhate devāt sarvabhūtagataṃ manaḥ /
MBh, 12, 332, 15.2 manobhūtāstato bhūyaḥ pradyumnaṃ praviśantyuta //
MBh, 12, 333, 24.3 karmaṇā manasā vācā viṣṇum eva yajanti te //
MBh, 12, 334, 5.2 karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam //
MBh, 12, 335, 13.1 vāyau cākāśasaṃlīne ākāśe ca mano'nuge /
MBh, 12, 335, 13.2 vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate //
MBh, 12, 335, 63.1 nirīkṣya cāsurendrau tau tato yuddhe mano dadhe /
MBh, 12, 335, 80.1 manaścāpi tato bhūtam avyaktaguṇalakṣaṇam /
MBh, 12, 336, 24.1 jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam /
MBh, 12, 336, 55.1 manaśca prathitaṃ rājan pañcendriyasamīraṇam /
MBh, 12, 337, 13.2 tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe //
MBh, 12, 337, 58.3 vyāsasyākliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu //
MBh, 12, 338, 21.3 atraikāgreṇa manasā puruṣaścintyate virāṭ //
MBh, 12, 342, 7.1 na me mano rajyati bhogakāle dṛṣṭvā yatīn prārthayataḥ paratra /
MBh, 12, 343, 5.1 sa vācā karmaṇā caiva manasā ca dvijarṣabha /
MBh, 12, 344, 4.1 manasā cintitasyeva prītisnigdhasya darśanam /
MBh, 12, 349, 1.3 tam eva manasā dhyāyan kāryavattāṃ vicārayan //
MBh, 13, 2, 7.2 satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ //
MBh, 13, 2, 64.2 taistair atithisatkārair ārjave 'syā dṛḍhaṃ manaḥ //
MBh, 13, 2, 67.1 sudarśanastu manasā karmaṇā cakṣuṣā girā /
MBh, 13, 2, 72.2 buddhir ātmā manaḥ kālo diśaścaiva guṇā daśa //
MBh, 13, 2, 89.2 buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca //
MBh, 13, 2, 90.2 ṛte 'tithiṃ naravyāghra manasaitad vicāraya //
MBh, 13, 2, 91.1 atithiḥ pūjito yasya dhyāyate manasā śubham /
MBh, 13, 3, 14.2 stutaḥ prītamanāścāsīcchāpāccainam amocayat //
MBh, 13, 7, 6.1 cakṣur dadyānmano dadyād vācaṃ dadyācca sūnṛtām /
MBh, 13, 7, 27.3 āsan prahṛṣṭamanasaḥ prītimanto 'bhavaṃstadā //
MBh, 13, 8, 2.1 uttamāpadgatasyāpi yatra te vartate manaḥ /
MBh, 13, 8, 16.1 karmaṇā manasā vāpi vācā vāpi paraṃtapa /
MBh, 13, 10, 45.1 savrīḍaṃ vai bhavati hi mano me hasatā tvayā /
MBh, 13, 10, 53.1 viparyayeṇa me manyustena saṃtapyate manaḥ /
MBh, 13, 13, 2.3 manasā trividhaṃ caiva daśa karmapathāṃstyajet //
MBh, 13, 13, 5.2 karmaṇāṃ phalam astīti trividhaṃ manasā caret //
MBh, 13, 13, 6.1 tasmād vākkāyamanasā nācared aśubhaṃ naraḥ /
MBh, 13, 14, 36.1 acintyaṃ manasāpyanyaiḥ sarobhiḥ samalaṃkṛtam /
MBh, 13, 14, 68.2 ārādhayāmāsa bhavaṃ manoyajñena keśava //
MBh, 13, 14, 92.2 varaṃ vṛṇīṣva mattastvaṃ yat te manasi vartate //
MBh, 13, 14, 93.1 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam /
MBh, 13, 14, 199.1 paśya vṛkṣānmanoramyān sadā puṣpaphalānvitān /
MBh, 13, 15, 26.2 namasyanti mahārāja vāṅmanaḥkarmabhir vibhum /
MBh, 13, 15, 33.1 ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ /
MBh, 13, 15, 37.2 manasaḥ paramā yoniḥ svabhāvaścāpi śāśvataḥ /
MBh, 13, 16, 23.1 bhūr vāyur jyotir āpaśca vāg buddhistvaṃ matir manaḥ /
MBh, 13, 17, 13.2 tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam //
MBh, 13, 18, 23.1 acintya eṣa bhagavān karmaṇā manasā girā /
MBh, 13, 18, 25.3 sarasvatyāstaṭe tuṣṭo manoyajñena pāṇḍava //
MBh, 13, 18, 27.2 prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa /
MBh, 13, 18, 50.1 agryā buddhir manasā darśane ca sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ /
MBh, 13, 18, 55.1 vicinvantaṃ manasā toṣṭuvīmi kiṃcit tattvaṃ prāṇahetor nato 'smi /
MBh, 13, 18, 58.1 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ /
MBh, 13, 19, 13.1 sā tasya dṛṣṭvaiva mano jahāra śubhalocanā /
MBh, 13, 20, 33.2 bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ //
MBh, 13, 20, 37.3 manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ //
MBh, 13, 20, 41.1 yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat /
MBh, 13, 20, 41.2 nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati //
MBh, 13, 20, 74.2 vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu //
MBh, 13, 21, 10.2 na bhadre paradāreṣu mano me samprasajati /
MBh, 13, 26, 45.1 mahāhrada upaspṛśya śuddhena manasā naraḥ /
MBh, 13, 26, 61.2 manasā tāni gamyāni sarvatīrthasamāsataḥ //
MBh, 13, 27, 10.2 bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ //
MBh, 13, 27, 14.1 prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ /
MBh, 13, 27, 60.1 vāṅmanaḥkarmajair grastaḥ pāpair api pumān iha /
MBh, 13, 27, 69.2 cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet //
MBh, 13, 27, 77.1 tadbhāvastadgatamanāstanniṣṭhastatparāyaṇaḥ /
MBh, 13, 27, 92.1 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ supuṇyatoyāṃ manasāpi loke /
MBh, 13, 27, 98.2 bhajed vācā manasā karmaṇā ca bhaktyā yuktaḥ parayā śraddadhānaḥ //
MBh, 13, 31, 32.2 mene ca manasā dagdhān vaitahavyān sa pārthivaḥ //
MBh, 13, 35, 2.1 sarvānnaḥ suhṛdastāta brāhmaṇāḥ sumanomukhāḥ /
MBh, 13, 39, 10.1 sampūjyamānāḥ puruṣair vikurvanti mano nṛṣu /
MBh, 13, 39, 10.2 apāstāśca tathā rājan vikurvanti manaḥ striyaḥ //
MBh, 13, 40, 20.1 sa kadācid ṛṣistāta yajñaṃ kartumanāstadā /
MBh, 13, 40, 21.1 rakṣāvidhānaṃ manasā sa vicintya mahātapāḥ /
MBh, 13, 40, 54.1 iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ /
MBh, 13, 41, 21.1 kiṃ nu tad vismṛtaṃ śakra na tanmanasi te sthitam /
MBh, 13, 42, 20.2 manasoddiśya vipulaṃ tato vākyam athocatuḥ //
MBh, 13, 42, 29.2 dahyamānena manasā śāpaṃ śrutvā tathāvidham //
MBh, 13, 42, 30.2 idam āsīnmanasi ca rucyā rakṣaṇakāritam //
MBh, 13, 52, 9.1 saṃcintya manasā sarvaṃ guṇadoṣabalābalam /
MBh, 13, 53, 4.1 atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ /
MBh, 13, 54, 15.1 taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā /
MBh, 13, 54, 34.2 manaḥṣaṣṭhānīndriyāṇi kṛcchrānmukto 'si tena vai //
MBh, 13, 55, 16.2 ahaṃ tadaiva te prīto manasā rājasattama //
MBh, 13, 55, 20.1 na ca te 'bhūt susūkṣmo 'pi manyur manasi pārthiva /
MBh, 13, 55, 33.1 varaṃ gṛhāṇa rājarṣe yaste manasi vartate /
MBh, 13, 56, 17.2 brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet //
MBh, 13, 57, 6.2 yudhiṣṭhirasya tad vākyaṃ śrutvā bhīṣmo mahāmanāḥ /
MBh, 13, 64, 18.2 nāsya kaścinmanodāhaḥ kadācid api jāyate /
MBh, 13, 65, 58.1 sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ /
MBh, 13, 70, 18.2 dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva //
MBh, 13, 72, 4.1 śarīranyāsamokṣeṇa manasā nirmalena ca /
MBh, 13, 72, 6.1 yad yacca gāvo manasā tasmin vāñchanti vāsava /
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 75, 13.2 manaścyutā mana evopapannāḥ saṃdhukṣadhvaṃ saumyarūpograrūpāḥ //
MBh, 13, 75, 13.2 manaścyutā mana evopapannāḥ saṃdhukṣadhvaṃ saumyarūpograrūpāḥ //
MBh, 13, 75, 31.1 sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca gā vai /
MBh, 13, 76, 16.1 itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ /
MBh, 13, 76, 27.2 prasādayāmāsa manastena rudrasya bhārata //
MBh, 13, 79, 2.2 ghṛtaṃ sarveṣu gātreṣu ghṛtaṃ me manasi sthitam //
MBh, 13, 80, 33.1 na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ /
MBh, 13, 80, 33.3 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 40.1 gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet /
MBh, 13, 82, 37.1 manasā cintitā bhogāstvayā vai divyamānuṣāḥ /
MBh, 13, 83, 57.1 te dīnamanasaḥ sarve devāśca ṛṣayaśca ha /
MBh, 13, 84, 18.2 sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati //
MBh, 13, 84, 22.2 jalecaraḥ klāntamanāstejasāgneḥ pradīpitaḥ /
MBh, 13, 91, 9.2 manaḥ saṃhṛtya viṣaye buddhir vistaragāminī //
MBh, 13, 91, 11.2 tāni sarvāṇi manasā viniścitya tapodhanaḥ //
MBh, 13, 94, 42.3 dāsībhartuśca dāsyāśca manasā nāma dhāraya //
MBh, 13, 95, 26.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 30.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 39.3 mano 'nurundhatī bhartur iti māṃ viddhyarundhatīm //
MBh, 13, 101, 17.1 amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca /
MBh, 13, 101, 17.2 mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ //
MBh, 13, 101, 19.1 mano hlādayate yasmācchriyaṃ cāpi dadhāti ha /
MBh, 13, 101, 31.1 manohṛdayanandinyo vimarde madhurāśca yāḥ /
MBh, 13, 102, 8.2 japayajñānmanoyajñāṃstridive 'pi cakāra saḥ //
MBh, 13, 105, 55.2 kaccinna vācā vṛjinaṃ kadācid akārṣaṃ te manaso 'bhiṣaṅgāt //
MBh, 13, 107, 24.2 praskandayecca manasā bhuktvā cāgnim upaspṛśet //
MBh, 13, 107, 38.2 vāte ca pūtigandhe ca manasāpi na cintayet //
MBh, 13, 107, 89.2 paścād bhuñjīta medhāvī na cāpyanyamanā naraḥ //
MBh, 13, 109, 69.1 vimucyate cāpi sa sarvasaṃkarair na cāsya doṣair abhibhūyate manaḥ /
MBh, 13, 110, 46.1 parastriyo nābhilaṣed vācātha manasāpi vā /
MBh, 13, 110, 114.1 ramayanti manaḥ kāntā vimāne sūryasaṃnibhe /
MBh, 13, 111, 11.2 tathā niṣkiṃcanatvaṃ ca manasaśca prasannatā //
MBh, 13, 111, 12.1 vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam /
MBh, 13, 111, 13.1 manasātha pradīpena brahmajñānabalena ca /
MBh, 13, 111, 19.1 manasaśca pṛthivyāśca puṇyatīrthāstathāpare /
MBh, 13, 112, 25.3 pṛthivī vāyur ākāśam āpo jyotir manastathā //
MBh, 13, 112, 26.2 manaḥṣaṣṭheṣu śuddhātman retaḥ sampadyate mahat //
MBh, 13, 112, 47.1 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt /
MBh, 13, 112, 113.2 etacchrutvā mahārāja dharme kuru manaḥ sadā //
MBh, 13, 113, 2.3 manasā viparītena nirayaṃ pratipadyate //
MBh, 13, 113, 3.2 manaḥsamādhisaṃyukto na sa seveta duṣkṛtam //
MBh, 13, 113, 4.2 samāhitena manasā vimucyati tathā tathā /
MBh, 13, 113, 5.2 manaḥsamādhisaṃyuktaḥ sugatiṃ pratipadyate //
MBh, 13, 113, 11.2 hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet //
MBh, 13, 115, 3.2 vācā ca manasā caiva kathaṃ duḥkhāt pramucyate //
MBh, 13, 115, 7.1 karmaṇā lipyate jantur vācā ca manasaiva ca //
MBh, 13, 115, 8.1 pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā /
MBh, 13, 115, 9.1 manovāci tathāsvāde doṣā hyeṣu pratiṣṭhitāḥ /
MBh, 13, 121, 5.2 pratiṣṭhamāno 'smayata prītaḥ kṛṣṇo mahāmanāḥ //
MBh, 13, 123, 18.2 etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati //
MBh, 13, 124, 18.2 ātureṣvapi kāryeṣu tena tuṣyati me manaḥ //
MBh, 13, 127, 17.2 paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ //
MBh, 13, 128, 17.1 tena me sarvavāsānāṃ śmaśāne ramate manaḥ /
MBh, 13, 129, 23.1 adhyātmagatacitto yastanmanāstatparāyaṇaḥ /
MBh, 13, 129, 33.2 taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet //
MBh, 13, 129, 43.1 ye tvanye śuddhamanaso dayādharmaparāyaṇāḥ /
MBh, 13, 130, 32.2 dharme ratamanā nityaṃ naro dharmeṇa yujyate //
MBh, 13, 130, 50.2 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 13, 130, 53.1 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 13, 131, 40.1 sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā /
MBh, 13, 132, 2.1 karmaṇā manasā vācā trividhaṃ hi naraḥ sadā /
MBh, 13, 132, 7.1 karmaṇā manasā vācā ye na hiṃsanti kiṃcana /
MBh, 13, 132, 27.2 manasā badhyate yena karmaṇā puruṣaḥ sadā /
MBh, 13, 132, 29.1 duṣpraṇītena manasā duṣpraṇītatarākṛtiḥ /
MBh, 13, 132, 30.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 32.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 33.1 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ /
MBh, 13, 133, 5.1 supratītamanā nityaṃ yaḥ prayacchati mānavaḥ /
MBh, 13, 133, 50.1 manasā tu praduṣṭena nagnāṃ paśyanti ye striyam /
MBh, 13, 137, 13.3 karmaṇā manasā vācā na matto 'sti varo dvijaḥ //
MBh, 13, 139, 20.2 utathyam abravīd vākyaṃ nātihṛṣṭamanā iva //
MBh, 13, 139, 28.1 pratigṛhya tu tāṃ bhāryām utathyaḥ sumanābhavat /
MBh, 13, 140, 16.2 vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram //
MBh, 13, 143, 4.1 balaṃ śrotre vāṅ manaścakṣuṣī ca jñānaṃ tathā na viśuddhaṃ mamādya /
MBh, 13, 144, 48.2 apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā //
MBh, 13, 148, 24.2 yacched vāṅmanasī nityam indriyāṇāṃ ca vibhramam //
MBh, 13, 154, 24.2 hataṃ śikhaṇḍinā śrutvā yanna dīryati me manaḥ //
MBh, 14, 1, 5.1 taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram /
MBh, 14, 2, 2.1 atīva manasā śokaḥ kriyamāṇo janādhipa /
MBh, 14, 2, 11.2 śrīman prītena manasā sarvaṃ yādavanandana //
MBh, 14, 2, 13.2 karmaṇastad vidhatsveha yena śudhyati me manaḥ //
MBh, 14, 4, 21.1 karmaṇā manasā vācā damena praśamena ca /
MBh, 14, 4, 21.2 manāṃsyārādhayāmāsa prajānāṃ sa mahīpatiḥ //
MBh, 14, 6, 3.1 saṃkalpya manasā yajñaṃ karaṃdhamasutātmajaḥ /
MBh, 14, 10, 36.3 manaścakre tena vittena yaṣṭuṃ tato 'mātyair mantrayāmāsa bhūyaḥ //
MBh, 14, 11, 2.1 taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam /
MBh, 14, 11, 3.1 nirviṇṇamanasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ /
MBh, 14, 12, 2.2 mānaso jāyate vyādhir manasyeveti niścayaḥ //
MBh, 14, 12, 11.2 manasaikena yoddhavyaṃ tat te yuddham upasthitam /
MBh, 14, 18, 2.2 tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam //
MBh, 14, 18, 3.1 pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam /
MBh, 14, 18, 3.2 purodhāya mano hīha karmaṇyātmā pravartate //
MBh, 14, 19, 16.1 indriyāṇi tu saṃhṛtya mana ātmani dhārayet /
MBh, 14, 19, 17.2 manīṣī manasā vipraḥ paśyatyātmānam ātmani //
MBh, 14, 19, 31.2 purasyābhyantare tasya manaścāryaṃ na bāhyataḥ //
MBh, 14, 19, 32.2 tasminn āvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ //
MBh, 14, 19, 33.2 tasmin kāye manaścāryaṃ na kathaṃcana bāhyataḥ //
MBh, 14, 19, 40.2 kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ /
MBh, 14, 19, 42.1 yathā svakoṣṭhe prakṣipya koṣṭhaṃ bhāṇḍamanā bhavet /
MBh, 14, 19, 42.2 tathā svakāye prakṣipya mano dvārair aniścalaiḥ /
MBh, 14, 19, 44.2 manasaiva pradīpena mahān ātmani dṛśyate //
MBh, 14, 19, 46.2 ātmānam ālokayati manasā prahasann iva //
MBh, 14, 20, 8.1 karmaṇā manasā vācā śubhaṃ vā yadi vāśubham /
MBh, 14, 20, 12.2 sparśena ca na tat spṛśyaṃ manasā tveva gamyate //
MBh, 14, 20, 19.2 mano buddhiśca saptaitā jihvā vaiśvānarārciṣaḥ //
MBh, 14, 20, 23.2 mano buddhiśca saptaite yonir ityeva śabditāḥ //
MBh, 14, 21, 4.2 rūpaṃ bhavati vai vyaktaṃ tad anudravate manaḥ //
MBh, 14, 21, 5.2 kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat /
MBh, 14, 21, 5.3 manasā cintitaṃ vākyaṃ yadā samabhipadyate //
MBh, 14, 21, 7.3 tāṃ matiṃ manasaḥ prāhur manastasmād avekṣate //
MBh, 14, 21, 7.3 tāṃ matiṃ manasaḥ prāhur manastasmād avekṣate //
MBh, 14, 21, 8.1 praśnaṃ tu vāṅmanasor māṃ yasmāt tvam anupṛcchasi /
MBh, 14, 21, 9.1 ubhe vāṅmanasī gatvā bhūtātmānam apṛcchatām /
MBh, 14, 21, 10.1 mana ityeva bhagavāṃstadā prāha sarasvatīm /
MBh, 14, 21, 11.1 sthāvaraṃ jaṅgamaṃ caiva viddhyubhe manasī mama /
MBh, 14, 21, 12.2 tanmano jaṅgamaṃ nāma tasmād asi garīyasī //
MBh, 14, 21, 21.2 tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā //
MBh, 14, 22, 2.2 mano buddhiśca saptaite hotāraḥ pṛthag āśritāḥ //
MBh, 14, 22, 6.1 jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 7.1 ghrāṇaṃ cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 8.1 ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 9.1 ghrāṇaṃ jihvā ca cakṣuśca śrotraṃ buddhir manastathā /
MBh, 14, 22, 10.1 ghrāṇaṃ jihvā ca cakṣuśca tvaṅ mano buddhir eva ca /
MBh, 14, 22, 11.2 saṃśayānnādhigacchanti manastān adhigacchati //
MBh, 14, 22, 12.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana eva ca /
MBh, 14, 22, 13.2 indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini //
MBh, 14, 22, 14.1 mana uvāca /
MBh, 14, 25, 4.3 mano buddhiśca saptaite vijñeyā guṇahetavaḥ //
MBh, 14, 25, 12.1 manasā gamyate yacca yacca vācā nirudyate /
MBh, 14, 25, 13.2 manaḥṣaṣṭhāni saṃyamya havīṃṣyetāni sarvaśaḥ //
MBh, 14, 25, 14.2 yogayajñaḥ pravṛtto me jñānabrahmamanodbhavaḥ /
MBh, 14, 27, 14.1 eko hyagniḥ sumanā brāhmaṇo 'tra pañcendriyāṇi samidhaścātra santi /
MBh, 14, 28, 20.1 śṛṇoṣyākāśajaṃ śabdaṃ manasā manyase matim /
MBh, 14, 28, 23.1 prāṇo jihvā manaḥ sattvaṃ svabhāvo rajasā saha /
MBh, 14, 30, 3.2 kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe //
MBh, 14, 30, 5.2 manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ /
MBh, 14, 30, 5.2 manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ /
MBh, 14, 30, 6.2 manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān //
MBh, 14, 30, 7.1 mana uvāca /
MBh, 14, 30, 28.1 sa ekāgraṃ manaḥ kṛtvā niścalo yogam āsthitaḥ /
MBh, 14, 32, 22.1 nāham ātmārtham icchāmi mano nityaṃ mano'ntare /
MBh, 14, 32, 22.1 nāham ātmārtham icchāmi mano nityaṃ mano'ntare /
MBh, 14, 32, 22.2 mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā //
MBh, 14, 34, 12.2 mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm /
MBh, 14, 36, 2.1 ekādaśaparikṣepaṃ mano vyākaraṇātmakam /
MBh, 14, 38, 12.1 īśitvaṃ ca vaśitvaṃ ca laghutvaṃ manasaśca te /
MBh, 14, 40, 7.2 prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ /
MBh, 14, 41, 3.1 devānāṃ prabhavo devo manasaśca trilokakṛt /
MBh, 14, 42, 9.2 vāṅmanobuddhir ityebhiḥ sārdham aṣṭātmakaṃ jagat //
MBh, 14, 42, 10.2 viśuddhaṃ ca mano yasya buddhiścāvyabhicāriṇī //
MBh, 14, 42, 11.1 aṣṭau yasyāgnayo hyete na dahante manaḥ sadā /
MBh, 14, 42, 14.1 indriyagrāma ityeṣa mana ekādaśaṃ bhavet /
MBh, 14, 42, 16.2 ubhayatra mano jñeyaṃ buddhir dvādaśamī bhavet //
MBh, 14, 42, 37.1 vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate /
MBh, 14, 42, 38.1 adhyātmaṃ mana ityāhuḥ pañcabhūtānucārakam /
MBh, 14, 42, 41.2 sarvāṇyetāni saṃdhāya manasā sampradhārayet //
MBh, 14, 42, 42.1 kṣīṇe manasi sarvasminna janmasukham iṣyate /
MBh, 14, 42, 57.1 kāmakūlām apārāntāṃ manaḥsrotobhayāvahām /
MBh, 14, 42, 58.2 mano manasi saṃdhāya paśyatyātmānam ātmani //
MBh, 14, 42, 58.2 mano manasi saṃdhāya paśyatyātmānam ātmani //
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 43, 23.1 manasā cintayāno 'rthān buddhyā caiva vyavasyati /
MBh, 14, 43, 32.1 manasastu guṇaścintā prajñayā sa tu gṛhyate /
MBh, 14, 43, 32.2 hṛdisthacetanādhātur manojñāne vidhīyate //
MBh, 14, 45, 9.2 manojavanam aśrāntaṃ kālacakraṃ pravartate //
MBh, 14, 46, 14.2 askanditamanāścaiva laghvāśī devatāśrayaḥ //
MBh, 14, 46, 41.1 na cakṣuṣā na manasā na vācā dūṣayet kvacit /
MBh, 14, 46, 42.2 kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ //
MBh, 14, 46, 52.2 manobuddhir athātmānam avyaktaṃ puruṣaṃ tathā //
MBh, 14, 48, 27.1 tatra no vihatā prajñā manaśca bahulīkṛtam /
MBh, 14, 50, 1.2 bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ /
MBh, 14, 50, 1.3 niyame ca visarge ca bhūtātmā mana eva ca //
MBh, 14, 50, 2.1 adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā /
MBh, 14, 50, 3.1 indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ /
MBh, 14, 50, 3.2 indriyāṇi mano buddhiṃ kṣetrajño yuñjate sadā //
MBh, 14, 50, 5.1 indriyagrāmasaṃyukto manaḥsārathir eva ca /
MBh, 14, 50, 27.2 yaccittastanmanā bhūtvā guhyam etat sanātanam //
MBh, 14, 50, 45.2 ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me /
MBh, 14, 50, 48.2 mayā tava mahābāho tasmād atra manaḥ kuru //
MBh, 14, 51, 8.2 yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavanmanāḥ //
MBh, 14, 55, 14.2 kasmāt tāta tavādyeha śokottaram idaṃ manaḥ /
MBh, 14, 55, 15.2 bhavadgatena manasā bhavatpriyacikīrṣayā /
MBh, 14, 57, 50.2 saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi //
MBh, 14, 60, 41.2 saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ //
MBh, 14, 62, 20.2 prāhuḥ prahṛṣṭamanaso dvijāgryā nāgarāśca te //
MBh, 14, 69, 11.2 manaḥprahlādanaścāsīt sarvalokasya bhārata //
MBh, 14, 70, 4.2 pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ //
MBh, 14, 73, 19.2 manasā sa muhūrtaṃ vai raṇe samabhiharṣayan //
MBh, 14, 73, 31.1 te bhagnamanasaḥ sarve traigartakamahārathāḥ /
MBh, 14, 76, 23.2 sarve vitrastamanasastasya śāntiparābhavan //
MBh, 14, 77, 5.2 tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ //
MBh, 14, 78, 13.2 manaścakre mahātejā yuddhāya bharatarṣabha //
MBh, 14, 81, 3.2 manaḥprahlādanīṃ vācaṃ sainikānām athābravīt //
MBh, 14, 86, 2.2 śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat //
MBh, 14, 86, 5.1 samānāyya mahātejāḥ sarvān bhrātṝnmahāmanāḥ /
MBh, 14, 89, 1.3 tanme 'mṛtarasaprakhyaṃ mano hlādayate vibho //
MBh, 14, 89, 3.2 atīva vijayo dhīmān iti me dūyate manaḥ //
MBh, 14, 91, 10.1 yudhiṣṭhirastu tān viprān pratyuvāca mahāmanāḥ /
MBh, 14, 92, 20.2 śṛṇutāvyagramanasaḥ śaṃsato me dvijarṣabhāḥ //
MBh, 14, 93, 11.2 te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan //
MBh, 14, 93, 12.2 viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ //
MBh, 14, 93, 72.2 śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ //
MBh, 15, 2, 6.1 tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 6, 15.2 diṣṭyā śuśrūṣamāṇastvāṃ mokṣyāmi manaso jvaram //
MBh, 15, 6, 16.2 tāpasye me manastāta vartate kurunandana /
MBh, 15, 6, 20.1 glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati /
MBh, 15, 7, 4.2 tato glānamanāstāta naṣṭasaṃjña ivābhavam //
MBh, 15, 7, 9.1 gāndhārī tveva dharmajñā manasodvahatī bhṛśam /
MBh, 15, 7, 12.1 glāyate me manastāta bhūyo bhūyaḥ prajalpataḥ /
MBh, 15, 13, 13.1 śṛṇvantyekāgramanaso brāhmaṇāḥ kurujāṅgalāḥ /
MBh, 15, 16, 8.1 na sa rājāparādhnoti putrastava mahāmanāḥ /
MBh, 15, 16, 16.2 akṣudrasacivaścāyaṃ kuntīputro mahāmanāḥ //
MBh, 15, 18, 9.2 na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ //
MBh, 15, 19, 15.2 manaścakre mahādāne kārttikyāṃ janamejaya //
MBh, 15, 23, 21.2 dharme te dhīyatāṃ buddhir manaste mahad astu ca //
MBh, 15, 25, 14.1 evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 25, 16.1 karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa /
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 34, 4.1 yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 35, 2.2 kaccinmanaste prīṇāti vanavāse narādhipa //
MBh, 15, 35, 8.1 kaccinnandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ /
MBh, 15, 35, 12.2 mahābuddhir mahāyogī mahātmā sumahāmanāḥ //
MBh, 15, 36, 26.2 dūyate me mano nityaṃ smarataḥ putragṛddhinaḥ //
MBh, 15, 36, 29.1 ye te putrāṃśca dārāśca prāṇāṃśca manasaḥ priyān /
MBh, 15, 36, 31.1 dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam /
MBh, 15, 37, 17.2 tad brūhi tvaṃ mahāprājñe yat te manasi vartate //
MBh, 15, 38, 3.1 śaucena tvāgasastyāgaiḥ śuddhena manasā tathā /
MBh, 15, 41, 2.2 saṃprītamanasaḥ sarve devaloka ivāmarāḥ //
MBh, 15, 42, 17.3 mānasaṃ manasāpnoti śārīraṃ ca śarīravān //
MBh, 15, 44, 8.1 mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ /
MBh, 15, 44, 30.2 tapasyevānuraktaṃ me manaḥ sarvātmanā tathā //
MBh, 15, 44, 42.1 evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ /
MBh, 15, 45, 28.1 ityuktvā saṃjayaṃ rājā samādhāya manastadā /
MBh, 15, 45, 34.1 evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ /
MBh, 15, 47, 27.1 yudhiṣṭhirastu nṛpatir nātiprītamanās tadā /
MBh, 16, 5, 19.1 sa saṃniruddhendriyavāṅmanāstu śiśye mahāyogam upetya kṛṣṇaḥ /
MBh, 16, 6, 2.2 pāṇḍavāḥ śokasaṃtaptā vitrastamanaso 'bhavan //
MBh, 16, 8, 1.3 durmanā dīnamanasaṃ vasudevam uvāca ha //
MBh, 16, 8, 9.1 tān dīnamanasaḥ sarvānnibhṛtān gatacetasaḥ /
MBh, 16, 8, 62.1 dhanaṃjayastu daivaṃ tanmanasācintayat prabhuḥ /
MBh, 16, 9, 4.1 tam apratītamanasaṃ niḥśvasantaṃ punaḥ punaḥ /
MBh, 16, 9, 4.2 nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam //
MBh, 16, 9, 15.2 mano me dīryate yena cintayānasya vai muhuḥ //
MBh, 17, 1, 9.2 vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ //
MBh, 17, 1, 15.2 bhṛśam udvignamanaso nābhyanandanta tad vacaḥ //
MBh, 17, 2, 7.3 samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ //
MBh, 17, 2, 16.2 adhikaścāham evaika ityasya manasi sthitam //
MBh, 18, 1, 16.1 na tanmanasi kartavyaṃ putra yad dyūtakāritam /
MBh, 18, 2, 30.2 nivartane dhṛtamanāḥ paryāvartata bhārata //
MBh, 18, 5, 37.1 ahnā yad enaḥ kurute indriyair manasāpi vā /
Manusmṛti
ManuS, 1, 14.1 udbabarhātmanaś caiva manaḥ sadasadātmakam /
ManuS, 1, 14.2 manasaś cāpy ahaṃkāram abhimantāram īśvaram //
ManuS, 1, 18.2 manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam //
ManuS, 1, 53.2 svakarmabhyo nivartante manaś ca glānim ṛcchati //
ManuS, 1, 74.2 pratibuddhaś ca sṛjati manaḥ sadasadātmakam //
ManuS, 1, 75.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
ManuS, 1, 104.2 manovāgdehajair nityaṃ karmadoṣair na lipyate //
ManuS, 2, 92.1 ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam /
ManuS, 2, 100.1 vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā /
ManuS, 2, 160.1 yasya vāṅmanasī śuddhe samyag gupte ca sarvadā /
ManuS, 2, 192.1 śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca /
ManuS, 2, 223.2 tat sarvam ācared yukto yatra cāsya ramen manaḥ //
ManuS, 2, 236.2 tat tan nivedayet tebhyo manovacanakarmabhiḥ //
ManuS, 4, 16.2 atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet //
ManuS, 4, 109.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
ManuS, 4, 171.1 na sīdann api dharmeṇa mano 'dharme niveśayet /
ManuS, 5, 105.1 jñānaṃ tapo 'gnir āhāro mṛnmano vāry upāñjanam /
ManuS, 5, 108.2 rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ //
ManuS, 5, 109.1 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
ManuS, 5, 165.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 5, 166.1 anena nārī vṛttena manovāgdehasaṃyatā /
ManuS, 6, 35.1 ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet /
ManuS, 6, 36.2 iṣṭvā ca śaktito yajñair mano mokṣe niveśayet //
ManuS, 6, 46.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
ManuS, 7, 6.1 tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca /
ManuS, 7, 12.2 tasya hy āśu vināśāya rājā prakurute manaḥ //
ManuS, 8, 26.2 netravaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ //
ManuS, 8, 71.2 jānīyād asthirāṃ vācam utsiktamanasāṃ tathā //
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
ManuS, 9, 29.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 11, 230.1 yathā yathā manas tasya duṣkṛtaṃ karma garhati /
ManuS, 11, 232.1 evaṃ saṃcintya manasā pretya karmaphalodayam /
ManuS, 11, 232.2 manovāṅmūrtibhir nityaṃ śubhaṃ karma samācaret //
ManuS, 11, 234.1 yasmin karmaṇy asya kṛte manasaḥ syād alāghavam /
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
ManuS, 12, 3.1 śubhāśubhaphalaṃ karma manovāgdehasambhavam /
ManuS, 12, 4.2 daśalakṣaṇayuktasya mano vidyāt pravartakam //
ManuS, 12, 5.1 paradravyeṣv abhidhyānaṃ manasāniṣṭacintanam /
ManuS, 12, 8.1 mānasaṃ manasaivāyam upabhuṅkte śubhāśubham /
ManuS, 12, 23.2 dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ //
ManuS, 12, 118.2 sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ //
ManuS, 12, 121.1 manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 1.1 darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ /
MMadhKār, 3, 8.1 vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ /
Nyāyasūtra
NyāSū, 1, 1, 9.0 ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam //
NyāSū, 1, 1, 16.0 yugapat jñānānutpattir manaso liṅgam //
NyāSū, 2, 1, 22.0 nātmamanasoḥ sannikarṣābhāve pratyakṣotpattiḥ //
NyāSū, 2, 1, 25.0 tadayaugapadyaliṅgatvācca na manasaḥ //
NyāSū, 2, 1, 27.0 suptavyāsaktamanasāṃ ca indriyārthayoḥ sannikarṣanimittatvāt //
NyāSū, 3, 1, 15.0 nātmapratipattihetūnāṃ manasi sambhavāt //
NyāSū, 3, 2, 19.0 yugapat jñānānupalabdheśca na manasaḥ //
NyāSū, 3, 2, 21.0 indriyair manasaḥ sannikarṣābhāvāt tadanutpattiḥ //
NyāSū, 3, 2, 25.0 jñānasamavetātmapradeśasannikarṣāt manasaḥ smṛtyutpatteḥ na yugapat utpattiḥ //
NyāSū, 3, 2, 26.0 nāntaḥśarīravṛttitvāt manasaḥ //
NyāSū, 3, 2, 29.0 na tad āśugatitvānmanasaḥ //
NyāSū, 3, 2, 32.0 vyāsaktamanasaḥ pādavyathanena saṃyogaviśeṣeṇa samānam //
NyāSū, 3, 2, 38.0 yathoktahetutvāt pāratantryāt akṛtābhyāgamācca na manasaḥ //
NyāSū, 3, 2, 56.0 jñānāyaugapadyāt ekaṃ manaḥ //
NyāSū, 3, 2, 69.0 manaḥkarmanimittatvāt ca saṃyogāvyucchedaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 18.1 atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet /
Pāśupatasūtra
PāśupSūtra, 2, 27.0 mano'manāya namaḥ //
Rāmāyaṇa
Rām, Bā, 1, 53.1 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ /
Rām, Bā, 2, 5.2 ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā //
Rām, Bā, 2, 26.2 tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ //
Rām, Bā, 4, 15.1 te prītamanasaḥ sarve munayo dharmavatsalāḥ /
Rām, Bā, 4, 27.2 sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva //
Rām, Bā, 9, 31.2 śāntāṃ śāntena manasā rājā harṣam avāpa saḥ //
Rām, Bā, 10, 6.1 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca /
Rām, Bā, 11, 1.2 vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat //
Rām, Bā, 13, 43.2 suprītamanasaḥ sarve pratyūcur muditā bhṛśam //
Rām, Bā, 13, 44.1 tataḥ prītamanā rājā prāpya yajñam anuttamam /
Rām, Bā, 17, 25.2 saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ //
Rām, Bā, 17, 31.1 te sarve hṛṣṭamanasas tasya rājño niveśanam /
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 18, 18.2 tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //
Rām, Bā, 18, 20.1 iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān /
Rām, Bā, 18, 20.2 narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt //
Rām, Bā, 23, 7.1 kailāsaparvate rāma manasā nirmitaṃ saraḥ /
Rām, Bā, 26, 24.2 manasā me bhaviṣyadhvam iti tāny abhyacodayat //
Rām, Bā, 26, 25.1 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim /
Rām, Bā, 33, 17.2 hlādayan prāṇināṃ loke manāṃsi prabhayā vibho //
Rām, Bā, 34, 10.1 samprahṛṣṭamanā rāmo viśvāmitram athābravīt /
Rām, Bā, 35, 19.2 pūjayāmāsur atyarthaṃ suprītamanasas tataḥ //
Rām, Bā, 38, 16.2 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ //
Rām, Bā, 38, 23.1 saṃbhrāntamanasaḥ sarve pitāmaham upāgaman /
Rām, Bā, 50, 9.1 api śāntena manasā gurur me kuśikātmaja /
Rām, Bā, 56, 9.1 evaṃ niścitya manasā bhūya eva mahātapāḥ /
Rām, Bā, 63, 8.2 samprahṛṣṭena manasā tata enām udaikṣata //
Rām, Bā, 64, 6.2 na dīyate yadi tv asya manasā yad abhīpsitam /
Rām, Bā, 73, 10.3 kim idaṃ hṛdayotkampi mano mama viṣīdati //
Rām, Ay, 2, 14.2 ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 2, 16.1 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam /
Rām, Ay, 4, 22.1 tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām /
Rām, Ay, 6, 14.2 manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ //
Rām, Ay, 6, 23.1 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ /
Rām, Ay, 9, 20.2 dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ //
Rām, Ay, 10, 12.1 ātmano jīvitenāpi brūhi yan manasecchasi /
Rām, Ay, 15, 10.1 na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt /
Rām, Ay, 16, 16.2 ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ //
Rām, Ay, 16, 60.1 dhārayan manasā duḥkham indriyāṇi nigṛhya ca /
Rām, Ay, 19, 5.2 manasi pratisaṃjātaṃ saumitre 'ham upekṣitum //
Rām, Ay, 19, 8.2 satyaṃ neti manastāpas tasya tāpas tapec ca mām //
Rām, Ay, 19, 11.2 gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham //
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 20, 1.2 śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ //
Rām, Ay, 21, 9.2 sa bhavatyā na kartavyo manasāpi vigarhitaḥ //
Rām, Ay, 23, 20.2 kaikeyyai prītamanasā purā dattau mahāvarau //
Rām, Ay, 25, 2.2 ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham //
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 35, 36.2 manasāpy aśruvegaiś ca na nyavartata mānuṣam //
Rām, Ay, 36, 12.2 āhāre vā vihāre vā na kaścid akaron manaḥ //
Rām, Ay, 37, 24.2 adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ //
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 48, 27.2 kalyāṇāni samādhatte na pāpe kurute manaḥ //
Rām, Ay, 50, 13.2 kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ //
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 7.2 na tan manasi kartavyaṃ tvayā tāta tapasvinā //
Rām, Ay, 58, 10.1 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam /
Rām, Ay, 63, 17.1 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ /
Rām, Ay, 65, 21.2 nimittāny amanojñāni tena sīdati me manaḥ //
Rām, Ay, 65, 27.1 bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
Rām, Ay, 65, 27.2 avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma //
Rām, Ay, 66, 22.1 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama /
Rām, Ay, 69, 33.2 mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ //
Rām, Ay, 76, 8.2 jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā //
Rām, Ay, 76, 24.1 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ /
Rām, Ay, 78, 2.2 nāsyāntam avagacchāmi manasāpi vicintayan //
Rām, Ay, 82, 20.1 na ca prārthayate kaścin manasāpi vasuṃdharām /
Rām, Ay, 84, 10.2 etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ //
Rām, Ay, 84, 13.2 akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca //
Rām, Ay, 84, 20.1 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti /
Rām, Ay, 85, 20.1 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ /
Rām, Ay, 86, 17.2 adūrād bharatasyaiva tasthau dīnamanās tadā //
Rām, Ay, 88, 3.2 mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim //
Rām, Ay, 88, 18.2 paśyantī vividhān bhāvān manovākkāyasaṃyatān //
Rām, Ay, 91, 3.2 asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret //
Rām, Ay, 94, 51.2 dānena manasā vācā tribhir etair bubhūṣase //
Rām, Ay, 96, 23.2 bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ //
Rām, Ay, 101, 21.1 kāyena kurute pāpaṃ manasā sampradhārya ca /
Rām, Ay, 104, 19.2 na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat //
Rām, Ār, 8, 9.1 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
Rām, Ār, 11, 10.2 manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati //
Rām, Ār, 41, 9.1 āryaputrābhirāmo 'sau mṛgo harati me manaḥ /
Rām, Ār, 41, 21.3 babhūva rāghavasyāpi mano vismayam āgatam //
Rām, Ār, 41, 27.2 kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ //
Rām, Ār, 41, 28.2 nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet //
Rām, Ār, 41, 31.2 manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa //
Rām, Ār, 42, 17.2 jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran //
Rām, Ār, 44, 20.2 mano harasi me rāme nadīkūlam ivāmbhasā //
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Rām, Ār, 55, 20.1 manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram /
Rām, Ār, 57, 3.2 śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ //
Rām, Ār, 59, 16.3 manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ //
Rām, Ār, 65, 9.1 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ /
Rām, Ār, 70, 8.2 kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
Rām, Ār, 71, 5.2 tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati //
Rām, Ār, 71, 9.2 gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ //
Rām, Ki, 2, 3.1 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau /
Rām, Ki, 2, 24.1 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi /
Rām, Ki, 4, 1.2 śrutvā madhurasambhāṣaṃ sugrīvaṃ manasā gataḥ //
Rām, Ki, 5, 13.2 samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā /
Rām, Ki, 5, 17.1 tataḥ suprītamanasau tāv ubhau harirāghavau /
Rām, Ki, 8, 27.2 duḥkham antargataṃ yan me mano dahati nityaśaḥ //
Rām, Ki, 9, 16.2 bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ //
Rām, Ki, 27, 44.2 akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ //
Rām, Ki, 29, 4.2 manaḥsthām api vaidehīṃ cintayāmāsa rāghavaḥ //
Rām, Ki, 29, 5.2 śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām //
Rām, Ki, 29, 17.1 kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam /
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 33, 19.2 tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase //
Rām, Ki, 36, 28.2 sarvadevamanastoṣo babhau divyo manoharaḥ //
Rām, Ki, 40, 34.1 tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ /
Rām, Ki, 42, 48.1 manaḥkāntāni mālyāni phalanty atrāpare drumāḥ /
Rām, Ki, 48, 6.1 anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam /
Rām, Ki, 49, 9.2 vismayavyagramanaso babhūvur vānararṣabhāḥ //
Rām, Ki, 55, 17.2 jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ //
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Ki, 66, 23.1 buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā /
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Su, 1, 97.2 prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim /
Rām, Su, 1, 114.2 prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape //
Rām, Su, 1, 166.2 manasā cintayāmāsa pravṛddhā kāmarūpiṇī //
Rām, Su, 1, 168.1 iti saṃcintya manasā chāyām asya samakṣipat /
Rām, Su, 1, 177.2 utpapātātha vegena manaḥsaṃpātavikramaḥ //
Rām, Su, 4, 18.1 tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ /
Rām, Su, 4, 20.2 latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām //
Rām, Su, 4, 21.2 bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaśca sadā viśiṣṭām //
Rām, Su, 6, 17.2 apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ //
Rām, Su, 7, 18.2 rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam //
Rām, Su, 7, 25.1 manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm /
Rām, Su, 7, 55.1 atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ /
Rām, Su, 9, 38.2 na tu me manasaḥ kiṃcid vaikṛtyam upapadyate //
Rām, Su, 9, 39.1 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate /
Rām, Su, 9, 42.1 tad idaṃ mārgitaṃ tāvacchuddhena manasā mayā /
Rām, Su, 11, 48.1 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ /
Rām, Su, 11, 61.1 sa gatvā manasā pūrvam aśokavanikāṃ śubhām /
Rām, Su, 12, 1.1 sa muhūrtam iva dhyātvā manasā cādhigamya tām /
Rām, Su, 12, 48.1 saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī /
Rām, Su, 13, 46.2 pranaṣṭāpi satī yasya manaso na praṇaśyati //
Rām, Su, 13, 50.1 asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam /
Rām, Su, 13, 52.2 jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum //
Rām, Su, 14, 6.2 jagāma manasā rāmaṃ vacanaṃ cedam abravīt //
Rām, Su, 14, 28.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ //
Rām, Su, 18, 28.2 mano harasi me bhīru suparṇaḥ pannagaṃ yathā //
Rām, Su, 19, 3.2 nivartaya mano mattaḥ svajane kriyatāṃ manaḥ //
Rām, Su, 19, 3.2 nivartaya mano mattaḥ svajane kriyatāṃ manaḥ //
Rām, Su, 20, 14.2 tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ //
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Su, 22, 6.2 naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati //
Rām, Su, 31, 20.2 manasā pūrvam āsādya vācā pratigṛhītavān //
Rām, Su, 31, 22.2 visṛjya manasā rājyaṃ jananyai māṃ samādiśat //
Rām, Su, 34, 22.2 kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati //
Rām, Su, 35, 2.2 yacca nānyamanā rāmo yacca śokaparāyaṇaḥ //
Rām, Su, 36, 7.2 snehapraskannamanasā mayaitat samudīritam //
Rām, Su, 36, 56.2 girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede //
Rām, Su, 37, 34.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 38, 24.2 tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma //
Rām, Su, 39, 9.2 vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam //
Rām, Su, 39, 17.1 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ /
Rām, Su, 40, 21.1 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara /
Rām, Su, 41, 2.1 iti saṃcintya hanumānmanasā darśayan balam /
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 46, 1.2 manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt //
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Su, 47, 3.2 haimair ābharaṇaiścitrair manaseva prakalpitaiḥ //
Rām, Su, 47, 16.2 manasā cintayāmāsa tejasā tasya mohitaḥ //
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Su, 51, 14.2 pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ //
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 21.2 rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati //
Rām, Su, 55, 19.1 tataste prītamanasaḥ sarve vānarapuṃgavāḥ /
Rām, Su, 56, 10.2 kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca //
Rām, Su, 56, 12.2 putreti madhurāṃ vāṇīṃ manaḥprahlādayann iva //
Rām, Su, 56, 18.2 kāryam āvedya tu girer uddhataṃ ca mano mama //
Rām, Su, 56, 75.2 cintayāmāsa viśrānto na ca me nirvṛtaṃ manaḥ //
Rām, Su, 56, 84.2 rāghavasya manohlādam abhijñānam ayāciṣam //
Rām, Su, 56, 87.1 uttaraṃ punar evāha niścitya manasā tadā /
Rām, Su, 56, 96.2 rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ //
Rām, Su, 59, 10.2 vānarā vānarendrasya manaḥkāntatamaṃ mahat //
Rām, Su, 60, 1.2 avyagramanaso yūyaṃ madhu sevata vānarāḥ //
Rām, Su, 62, 17.2 prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ //
Rām, Su, 63, 14.2 devī kathaṃcit kākutstha tvanmanā mārgitā mayā //
Rām, Su, 66, 18.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Rām, Yu, 1, 2.2 manasāpi yad anyena na śakyaṃ dharaṇītale //
Rām, Yu, 1, 11.1 idaṃ tu mama dīnasya mano bhūyaḥ prakarṣati /
Rām, Yu, 1, 13.2 sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama //
Rām, Yu, 6, 9.1 eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ /
Rām, Yu, 19, 14.2 iti saṃcintya manasā puraiṣa baladarpitaḥ //
Rām, Yu, 21, 14.1 manasā saṃtatāpātha tacchrutvā rākṣasādhipaḥ /
Rām, Yu, 25, 10.1 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama /
Rām, Yu, 26, 33.1 idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ /
Rām, Yu, 30, 20.1 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ /
Rām, Yu, 37, 17.1 prahṛṣṭamanasaścāpi dadarśa piśitāśanān /
Rām, Yu, 38, 29.2 cāritrasukhaśīlatvāt praviṣṭāsi mano mama //
Rām, Yu, 40, 14.2 śokasaṃpīḍitamanā ruroda vilalāpa ca //
Rām, Yu, 44, 12.2 akampanavadhārthāya mano dadhre mahābalaḥ //
Rām, Yu, 47, 69.1 hanūmān api tejasvī samāśvasto mahāmanāḥ /
Rām, Yu, 51, 30.1 naitanmanasi kartavyaṃ mayi jīvati pārthiva /
Rām, Yu, 52, 24.2 tataḥ samabhipatsyāmo manasā yat samīkṣitum //
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 60, 45.2 bāṇāvapātāṃstvam ihādya dhīman mayā sahāvyagramanāḥ sahasva //
Rām, Yu, 66, 6.2 saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ //
Rām, Yu, 68, 1.1 vijñāya tu manastasya rāghavasya mahātmanaḥ /
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 84, 6.2 gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ //
Rām, Yu, 84, 17.2 cukrodha ca mahākrodho vadhe cāsya mano dadhe //
Rām, Yu, 88, 26.2 na prahartuṃ manaścakre vimukhīkṛtavikramaḥ //
Rām, Yu, 93, 12.2 snehapraskannamanasā priyam ityapriyaṃ kṛtam //
Rām, Yu, 95, 10.2 kṛtapratikṛtaṃ kartuṃ manasā sampracakrame //
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Yu, 103, 23.2 niveśaya manaḥ sīte yathā vā sukham ātmanaḥ //
Rām, Yu, 104, 21.1 sa vijñāya manaśchandaṃ rāmasyākārasūcitam /
Rām, Yu, 106, 5.1 naiva vācā na manasā nānudhyānānna cakṣuṣā /
Rām, Yu, 106, 16.1 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm /
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 109, 17.2 taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ //
Rām, Yu, 113, 15.2 pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ //
Rām, Yu, 114, 40.1 udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ /
Rām, Yu, 114, 46.2 uvāca vāṇīṃ manasaḥ praharṣiṇīṃ cirasya pūrṇaḥ khalu me manorathaḥ //
Rām, Yu, 115, 23.2 vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam //
Rām, Yu, 115, 29.1 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ /
Rām, Yu, 115, 38.2 jagrāha praṇataḥ pādau mano mātuḥ prasādayan //
Rām, Yu, 116, 76.2 prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam //
Rām, Utt, 6, 37.2 devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ //
Rām, Utt, 6, 52.2 devadūtād upaśrutya dadhre yuddhe tato manaḥ //
Rām, Utt, 8, 3.2 ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ //
Rām, Utt, 12, 7.1 tasyāṃ saktamanāstāta pañcavarṣaśatānyaham /
Rām, Utt, 13, 26.2 prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ //
Rām, Utt, 29, 40.2 svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān //
Rām, Utt, 30, 18.2 tato 'ham ekāgramanāstāḥ prajāḥ paryacintayam //
Rām, Utt, 30, 22.1 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho /
Rām, Utt, 33, 3.2 purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ //
Rām, Utt, 34, 37.2 mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ //
Rām, Utt, 35, 26.1 nāpyevaṃ vegavān vāyur garuḍo na manastathā /
Rām, Utt, 38, 13.1 te sarve hṛṣṭamanaso rāmadattāni tānyatha /
Rām, Utt, 43, 11.2 avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt //
Rām, Utt, 44, 2.1 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā /
Rām, Utt, 51, 5.2 avāṅmukho dīnamanāḥ praviveśānivāritaḥ //
Rām, Utt, 51, 11.1 śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi /
Rām, Utt, 62, 6.1 taṃ devāḥ prītamanaso bāḍham ityeva rāghavam /
Rām, Utt, 63, 14.1 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam /
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Rām, Utt, 81, 10.1 te sarve hṛṣṭamanasaḥ parasparasamāgame /
Rām, Utt, 81, 19.1 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ /
Rām, Utt, 84, 14.1 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā /
Rām, Utt, 87, 19.1 ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava /
Rām, Utt, 88, 10.1 yathāhaṃ rāghavād anyaṃ manasāpi na cintaye /
Rām, Utt, 88, 16.2 vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam //
Rām, Utt, 89, 1.3 śokena paramāyatto na śāntiṃ manasāgamat //
Rām, Utt, 94, 11.2 rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ //
Rām, Utt, 94, 13.1 sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣviha /
Rām, Utt, 95, 8.2 cintayāmāsa manasā tasya vākyasya niścayam //
Rām, Utt, 95, 17.2 avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha //
Saundarānanda
SaundĀ, 1, 49.1 yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā /
SaundĀ, 2, 65.1 udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ /
SaundĀ, 2, 65.2 niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ //
SaundĀ, 3, 1.2 śrīmadabhayam anuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau //
SaundĀ, 3, 8.1 avagamya taṃ ca kṛtakāryamamṛtamanaso divaukasaḥ /
SaundĀ, 3, 28.1 bahavaḥ prasannamanaso 'tha jananamaraṇārtibhīravaḥ /
SaundĀ, 3, 29.2 te 'pi niyamavidhim āmaraṇājjagṛhuśca yuktamanasaśca dadhrire //
SaundĀ, 3, 34.1 manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ /
SaundĀ, 4, 15.1 sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa /
SaundĀ, 4, 40.1 didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca /
SaundĀ, 5, 23.1 sādhāraṇāt svapnanibhādasārāllolaṃ manaḥ kāmasukhānniyaccha /
SaundĀ, 5, 34.2 pravrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ //
SaundĀ, 5, 35.1 nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda /
SaundĀ, 6, 44.2 athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayāduvāca //
SaundĀ, 7, 1.2 bhāryāgataireva manovitarkair jehrīyamāṇo na nananda nandaḥ //
SaundĀ, 7, 11.2 lelihyamānaiśca madhu dvirephaiḥ svanadvanaṃ tasya mano nunoda //
SaundĀ, 7, 19.2 pāriplavākṣeṇa mukhena bālā tanme vaco 'dyāpi mano ruṇaddhi //
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 5.1 atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam /
SaundĀ, 8, 5.2 manaso hi rajastamasvino bhiṣajo 'dhyātmavidaḥ parīkṣakāḥ //
SaundĀ, 8, 24.1 śravaṇe grahaṇe 'tha dhāraṇe paramārthāvagame manaḥśame /
SaundĀ, 8, 36.2 kupito bhujago 'pi gṛhyate pramadānāṃ tu mano na gṛhyate //
SaundĀ, 8, 46.1 akṛtajñamanāryamasthiraṃ vanitānāmidamīdṛśaṃ manaḥ /
SaundĀ, 8, 55.1 tadavetya manaḥśarīrayor vanitā doṣavatīrviśeṣataḥ /
SaundĀ, 8, 55.2 capalaṃ bhavanotsukaṃ manaḥ pratisaṃkhyānabalena vāryatām //
SaundĀ, 8, 62.1 tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca /
SaundĀ, 9, 3.1 na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtātmanaḥ /
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 9, 42.2 dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṃ gauriva śasyalālasā //
SaundĀ, 10, 29.2 vihaṃgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti //
SaundĀ, 10, 33.2 manāṃsi khinnāni tapodhanānāṃ haranti yatrāpsaraso laḍantyaḥ //
SaundĀ, 10, 40.1 vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra /
SaundĀ, 10, 46.2 avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ //
SaundĀ, 10, 48.2 etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste //
SaundĀ, 10, 56.2 mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ //
SaundĀ, 11, 1.2 babandha niyamastambhe durdamaṃ capalaṃ manaḥ //
SaundĀ, 11, 22.1 tatastasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam /
SaundĀ, 11, 30.2 kimidaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ //
SaundĀ, 11, 34.1 riraṃsā yadi te tasmādadhyātme dhīyatāṃ manaḥ /
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
SaundĀ, 12, 2.2 aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ //
SaundĀ, 12, 5.1 tasya svargānnivavṛte saṃkalpāśvo manorathaḥ /
SaundĀ, 12, 10.1 na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ /
SaundĀ, 12, 21.2 yasya kāmarasajñasya naiṣkramyāyotsukaṃ manaḥ //
SaundĀ, 12, 27.1 rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ /
SaundĀ, 13, 24.1 praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā /
SaundĀ, 13, 26.1 ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci /
SaundĀ, 13, 49.2 yāvanna manasastatra parikalpaḥ pravartate //
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
SaundĀ, 14, 20.1 manodhāraṇayā caiva pariṇāmyātmavānahaḥ /
SaundĀ, 14, 21.2 guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ //
SaundĀ, 14, 22.2 nityaṃ manasi kāryaste bādhyamānena nidrayā //
SaundĀ, 14, 25.2 avikṣiptena manasā caṅkramyasvāsva vā niśi //
SaundĀ, 14, 34.2 bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ //
SaundĀ, 14, 39.1 anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati /
SaundĀ, 14, 46.2 kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ //
SaundĀ, 15, 12.1 vyāpādo vā vihiṃsā vā kṣobhayed yadi te manaḥ /
SaundĀ, 15, 16.1 duṣṭena ceha manasā bādhyate vā paro na vā /
SaundĀ, 15, 16.2 sadyastu dahyate tāvat svaṃ mano duṣṭacetasaḥ //
SaundĀ, 15, 22.1 manaḥkarmasvavikṣepamapi cābhyastumarhasi /
SaundĀ, 15, 23.1 yā vikāmopabhogāya cintā manasi vartate /
SaundĀ, 15, 41.1 tasmājjñātivitarkeṇa mano nāveṣṭumarhasi /
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
SaundĀ, 16, 1.1 evaṃ manodhāraṇayā krameṇa vyapohya kiṃcit samupohya kiṃcit /
SaundĀ, 16, 3.1 ataḥ paraṃ tattvaparīkṣaṇena mano dadhātyāsravasaṃkṣayāya /
SaundĀ, 16, 34.2 śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti //
SaundĀ, 16, 45.2 samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti //
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
SaundĀ, 16, 61.1 vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṃ tvaśubhaṃ nimittam /
SaundĀ, 16, 63.1 mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ /
SaundĀ, 16, 64.1 mohātmikāyāṃ manasaḥ pravṛttau sevyas tvidampratyayatāvihāraḥ /
SaundĀ, 16, 64.2 mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ //
SaundĀ, 16, 67.2 samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno 'pyanupāyapūrvaḥ //
SaundĀ, 16, 76.1 vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛttaiḥ /
SaundĀ, 16, 84.1 kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet /
SaundĀ, 17, 7.2 paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva //
SaundĀ, 17, 9.1 ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ /
SaundĀ, 17, 12.1 vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ /
SaundĀ, 17, 14.2 yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṃjahāra //
SaundĀ, 17, 44.2 buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra //
SaundĀ, 17, 47.1 athāvitarkaṃ kramaśo 'vicāram ekāgrabhāvānmanasaḥ prasannam /
SaundĀ, 17, 54.1 atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva /
SaundĀ, 18, 17.2 ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena //
SaundĀ, 18, 44.1 idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham /
SaundĀ, 18, 59.1 dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ /
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 4.1 pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi //
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 3, 1, 13.1 ātmendriyamano'rthasaṃnikarṣād yanniṣpadyate tadanyat //
VaiśSū, 3, 2, 1.0 ātmendriyārthasaṃnikarṣe jñānasyābhāvo bhāvaśca manaso liṅgam //
VaiśSū, 3, 2, 3.0 prayatnāyaugapadyājjñānāyaugapadyāccaikaṃ manaḥ //
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
VaiśSū, 5, 2, 14.0 agnerūrdhvajvalanaṃ vāyośca tiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni //
VaiśSū, 5, 2, 15.1 hastakarmaṇā manasaḥ karma vyākhyātam //
VaiśSū, 5, 2, 16.1 ātmendriyamano'rthasaṃnikarṣāt sukhaduḥkhe tadanārambhaḥ //
VaiśSū, 5, 2, 17.1 ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ //
VaiśSū, 7, 1, 30.1 tadabhāvādaṇu manaḥ //
VaiśSū, 8, 1, 2.0 mana ātmā ca //
VaiśSū, 9, 13.1 ātmanyātmamanasoḥ saṃyogaviśeṣādātmapratyakṣam //
VaiśSū, 9, 15.1 ātmendriyamano'rthasannikarṣācca //
VaiśSū, 9, 22.1 ātmamanasoḥ saṃyogaviśeṣāt saṃskārācca smṛtiḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 18.1 strīśūdrāṇāṃ yathā śocaṃ sarveṣāṃ ca manaḥ śuciḥ /
Yogasūtra
YS, 1, 35.1 viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhinī //
YS, 2, 53.1 dhāraṇāsu ca yogyatā manasaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 41.2 tat prāṇo 'bhirakṣati śiro 'ntam atho manaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ /
ŚvetU, 2, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
ŚvetU, 2, 3.1 yuktvāya manasā devān suvar yato dhiyā divaṃ /
ŚvetU, 2, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ŚvetU, 2, 6.2 somo yatrātiricyate tatra saṃjāyate manaḥ //
ŚvetU, 2, 8.1 trirunnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā saṃniveśya /
ŚvetU, 2, 9.2 duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ //
ŚvetU, 2, 10.2 mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet //
ŚvetU, 3, 13.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 4, 17.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 4, 20.2 hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti //
Abhidharmakośa
AbhidhKo, 1, 16.1 vijñānaṃ prativijñaptiḥ mana āyatanaṃ ca tat /
AbhidhKo, 1, 16.2 dhātavaḥ sapta ca matāḥ ṣaḍ vijñānānyatho manaḥ //
AbhidhKo, 1, 17.1 ṣaṇṇām anantarātītaṃ vijñānaṃ yaddhi tanmanaḥ /
AbhidhKo, 1, 31.1 ārūpyāptā manodharmamanovijñānadhātavaḥ /
AbhidhKo, 1, 31.1 ārūpyāptā manodharmamanovijñānadhātavaḥ /
AbhidhKo, 1, 43.2 cakṣuḥśrotramano'prāptaviṣayaṃ trayamanyathā //
AbhidhKo, 1, 47.2 kāyavijñānamadharasvabhūmi aniyataṃ manaḥ //
AbhidhKo, 2, 11.1 mano'nyavittiśraddhādīni aṣṭakaṃ kuśalaṃ dvidhā /
AbhidhKo, 2, 11.2 daurmanasyaṃ mano'nyā ca vittistredhā anyadekadhā //
AbhidhKo, 2, 13.1 manovittitrayaṃ tredhā dviheyā durmanaskatā /
AbhidhKo, 2, 15.1 nirodhayatyuparamānnārūpye jīvitaṃ manaḥ /
AbhidhKo, 2, 17.2 upekṣājīvitamanoyukto 'vaśyaṃ trayānvitaḥ //
AbhidhKo, 2, 20.1 sarvālpair niḥśubho 'ṣṭābhir vinmanaḥkāyajīvitaiḥ /
AbhidhKo, 2, 20.2 yuktaḥ bālastathārūpye upekṣāyurmanaḥśubhaiḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 6.0 manastvarūpitvāt prāptumevāśaktam //
Agnipurāṇa
AgniPur, 6, 2.2 manasāhaṃ prabhāte te yauvarājyaṃ dadāmi ha //
AgniPur, 17, 6.1 vaikārikā daśa devā mana ekādaśendriyam /
AgniPur, 17, 11.2 tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim //
AgniPur, 18, 29.1 sa sṛṣṭvā manasā dakṣaḥ paścādasṛjata striyaḥ /
AgniPur, 18, 31.1 tāsu devāś ca nāgādyā maithunānmanasā purā /
AgniPur, 249, 7.1 mano lakṣyagataṃ kṛtvā muṣṭinā ca vidhānavit /
AgniPur, 249, 19.2 manasā cakṣuṣā dṛṣṭyā yogaśikṣuryamaṃ jayet //
Amarakośa
AKośa, 1, 158.1 cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ /
AKośa, 1, 167.1 karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam /
Amaruśataka
AmaruŚ, 1, 30.1 sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam /
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
AmaruŚ, 1, 80.2 dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām //
AmaruŚ, 1, 90.1 cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā /
AmaruŚ, 1, 99.1 adyārabhya yadi priye punarahaṃ mānasya vānyasya vā gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ /
AmaruŚ, 1, 103.1 cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 21.1 teṣāṃ kāyamanobhedād adhiṣṭhānam api dvidhā /
AHS, Sū., 1, 21.2 rajas tamaś ca manaso dvau ca doṣāv udāhṛtau //
AHS, Sū., 1, 26.2 dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param //
AHS, Sū., 7, 69.2 mano'nukūlā viṣayāḥ kāmaṃ nidrāsukhapradāḥ //
AHS, Sū., 29, 42.2 snigdhavṛddhadvijātīnāṃ kathāḥ śṛṇvan manaḥpriyāḥ //
AHS, Śār., 1, 34.2 uttānā tanmanā yoṣit tiṣṭhed aṅgaiḥ susaṃsthitaiḥ //
AHS, Śār., 4, 36.1 bhramonmādamanonāśais teṣu viddheṣu naśyati /
AHS, Śār., 6, 59.2 manovahānāṃ pūrṇatvāt srotasāṃ prabalair malaiḥ //
AHS, Nidānasthāna, 2, 47.2 pūrvaṃ śarīre śārīre tāpo manasi mānase //
AHS, Nidānasthāna, 2, 75.1 jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā /
AHS, Nidānasthāna, 2, 76.1 manaso viṣayāṇāṃ ca kālaṃ taṃ taṃ prapadyate /
AHS, Nidānasthāna, 2, 79.2 svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
AHS, Nidānasthāna, 5, 28.2 saṃnipātena manasaḥ saṃtāpena ca pañcamaḥ //
AHS, Nidānasthāna, 6, 37.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalā malāḥ /
AHS, Nidānasthāna, 7, 51.1 manovikāras tṛṣṇāsrapittagulmodarādayaḥ /
AHS, Nidānasthāna, 13, 55.2 ceṣṭamānas tataḥ kliṣṭo manodehaśramodbhavām //
AHS, Nidānasthāna, 16, 22.1 kaṇṭharodhamanobhraṃśacchardyarocakapīnasān /
AHS, Cikitsitasthāna, 1, 173.2 karuṇārdraṃ manaḥ śuddhaṃ sarvajvaravināśanam //
AHS, Cikitsitasthāna, 1, 177.2 prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṃ jvaram ugram //
AHS, Cikitsitasthāna, 6, 67.1 dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ /
AHS, Cikitsitasthāna, 7, 46.2 nāvikṣobhya mano madyaṃ śarīram avihanya vā //
AHS, Cikitsitasthāna, 7, 59.2 taraṅgabhaṅgabhrūkuṭītarjanair māninīmanaḥ //
AHS, Cikitsitasthāna, 7, 94.1 yāvad dṛṣṭer na saṃbhrāntir yāvan na kṣobhate manaḥ /
AHS, Cikitsitasthāna, 7, 115.2 tasya saṃrakṣitavyaṃ ca manaḥ pralayahetutaḥ //
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Kalpasiddhisthāna, 2, 63.2 madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni //
AHS, Utt., 4, 44.2 asvasthamanasaṃ dairghyakālikaṃ sagrahaṃ tyajet //
AHS, Utt., 6, 1.4 unmādo nāma manaso doṣairunmārgagair madaḥ //
AHS, Utt., 6, 5.1 dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān manovahān /
AHS, Utt., 6, 16.2 śokakliṣṭamanā dhyāyañjāgarūko viceṣṭate //
AHS, Utt., 6, 20.1 tathāsya śuddhadehasya prasādaṃ labhate manaḥ /
AHS, Utt., 6, 22.1 yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ /
AHS, Utt., 6, 52.2 tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ //
AHS, Utt., 6, 53.2 iṣṭadravyavināśāt tu mano yasyopahanyate //
AHS, Utt., 6, 60.1 prasāda indriyārthānāṃ buddhyātmamanasāṃ tathā /
AHS, Utt., 7, 37.1 muktaṃ manovikāreṇa tvam itthaṃ kṛtavān iti /
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
AHS, Utt., 40, 35.2 manaso harṣaṇaṃ yacca tat sarvaṃ vṛṣyam ucyate //
AHS, Utt., 40, 40.2 priyaṃvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṃ narasya //
AHS, Utt., 40, 45.2 yad yacca kiṃcid iṣṭaṃ manaso vājīkaraṃ tat tat //
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 4.4 sattvāvajayaḥ punarahitānmanonigrahaḥ //
ASaṃ, 1, 22, 8.1 kāyavāṅmanobhedena tu trividhamapyahitaṃ karma prajñāparādhaḥ /
Bhallaṭaśataka
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
BhallŚ, 1, 100.1 ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /
Bodhicaryāvatāra
BoCA, 1, 2.2 ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedam //
BoCA, 1, 35.1 atha yasya manaḥ prasādameti prasavet tasya tato'dhikaṃ phalam /
BoCA, 2, 60.2 avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ //
BoCA, 3, 11.1 sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ /
BoCA, 4, 5.1 manasā cintayitvāpi yo na dadyātpunarnaraḥ /
BoCA, 4, 46.1 kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta /
BoCA, 5, 29.1 tasmātsmṛtirmanodvārān nāpaneyā kadācana /
BoCA, 5, 33.2 smṛtiryadā manodvāre rakṣārthamavatiṣṭhate //
BoCA, 5, 41.1 kutra me vartata iti pratyavekṣyaṃ tathā manaḥ /
BoCA, 5, 48.1 anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ /
BoCA, 5, 49.2 sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet //
BoCA, 5, 54.1 evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ /
BoCA, 5, 60.1 rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam /
BoCA, 5, 69.1 dattvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā /
BoCA, 6, 3.1 manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute /
BoCA, 6, 52.1 mano hantumamūrtatvān na śakyaṃ kenacit kvacit /
BoCA, 6, 76.2 manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi //
BoCA, 7, 28.1 puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi /
BoCA, 7, 52.2 āpadābādhate'lpāpi mano me yadi durbalam //
BoCA, 8, 1.1 vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ /
BoCA, 8, 18.1 yatra tatra ratiṃ yāti manaḥ sukhābhimohitam /
BoCA, 8, 137.1 anyasambaddhamasmīti niścayaṃ kuru me manaḥ /
BoCA, 9, 18.1 na chinatti yathātmānamasidhārā tathā manaḥ /
BoCA, 9, 28.1 asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ /
BoCA, 9, 103.1 nendriyeṣu na rūpādau nāntarāle manaḥ sthitam /
BoCA, 10, 20.2 mano'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 2.2 tvatkathāśravaṇotkaṇṭhaniṣkampamanasaḥ sthitāḥ //
BKŚS, 4, 37.1 etan manasi kṛtvārthaṃ dravyaṃ devarayor aham /
BKŚS, 4, 96.2 smarapīḍāsahatvāc ca maraṇāya mano dadhe //
BKŚS, 5, 290.2 kim etad iti saṃdehadolādolam abhūn manaḥ //
BKŚS, 5, 314.2 karaṇotkhātakopasya navanītanibhaṃ manaḥ //
BKŚS, 7, 27.1 ādiśad gomukhaṃ bhartū ramaṇīyaṃ manas tvayā /
BKŚS, 7, 61.2 bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ //
BKŚS, 9, 82.1 asti prāleyaśailasya manonayanahāriṇi /
BKŚS, 10, 35.1 āsīc ca mama tac chrutvā saṃdehādhyāsitaṃ manaḥ /
BKŚS, 10, 143.1 karaṇāny asvatantrāṇi na jāne kīdṛśaṃ manaḥ /
BKŚS, 10, 181.2 mahyam ākhyātum ārabdhā kṣaṇam adhīyatāṃ manaḥ //
BKŚS, 10, 185.1 pariśeṣās tu yās tāsāṃ manonayanahāriṇaḥ /
BKŚS, 10, 185.2 manoruhakarākārān aṣṭau prākalpayad gaṇān //
BKŚS, 10, 203.1 yātāsu tāsu manasā yatsatyaṃ mama śaṅkitam /
BKŚS, 10, 229.1 tena dhairyaprakarṣeṇa manaḥ saṃdhṛtya cañcalam /
BKŚS, 10, 235.2 manaḥśrotraharālāpo vasantam iva kokilaḥ //
BKŚS, 10, 268.2 bādhamānaṃ mano jātam ucchvasatkarkaśāṅkuram //
BKŚS, 11, 1.2 saṃprasthāpya manaḥ pūrvaṃ nṛpāsthānam agām aham //
BKŚS, 11, 8.2 manonetrāṅgasaṃcārair anāhāryair acintayam //
BKŚS, 12, 17.2 sarvavijñeyavijñānamanojvalitadhīr iti //
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 15, 14.2 mamāpi hi manasy āsīd ayam eva manorathaḥ //
BKŚS, 15, 134.2 māhendrīm akarod iṣṭiṃ manasaiva mahāmanāḥ //
BKŚS, 15, 134.2 māhendrīm akarod iṣṭiṃ manasaiva mahāmanāḥ //
BKŚS, 15, 149.1 tathāham api tām iṣṭiṃ kiṃ na kuryāṃ manomayīm /
BKŚS, 16, 21.2 avakṣiptaṃ hi dṛśyāni manaḥ paśyati nekṣaṇe //
BKŚS, 17, 1.2 samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām //
BKŚS, 18, 377.2 sadaiva me manasy āsīd ayam eva manorathaḥ //
BKŚS, 18, 413.1 te kāṣṭhaskandham ādīpya praveṣṭumanasas tataḥ /
BKŚS, 18, 549.2 śṛṅgārair aicchad ākraṣṭuṃ satattvālambanaṃ manaḥ //
BKŚS, 18, 580.2 saveṇunisvanaṃ svānaṃ manaḥśravaṇavallabham //
BKŚS, 18, 629.1 vismṛtāparavṛttāntas tadāsaktamanastayā /
BKŚS, 18, 631.1 tataḥ kṣārāmbudher bhīmāt pratyāhṛtamanās tayā /
BKŚS, 18, 651.1 etan manasi kṛtvārtham akāle 'py aham āgatā /
BKŚS, 19, 12.1 mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ /
BKŚS, 19, 39.2 mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ //
BKŚS, 19, 110.2 manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ //
BKŚS, 19, 122.2 divyastrīsaṃprayogāś ca manoharamano 'haran //
BKŚS, 19, 185.2 rañjayanti manaḥ kṣipraṃ guṇair api nirākṛtāḥ //
BKŚS, 20, 54.1 manoghrāṇaharā gandhā yayā pratanutuṅgayā /
BKŚS, 20, 103.2 śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ //
BKŚS, 20, 204.1 āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ /
BKŚS, 21, 75.1 sa tu tenāṅgaṇe dṛṣṭas tamobhedakaveśamanaḥ /
BKŚS, 22, 151.1 atha cakṣurmanaḥkāntam āvāsaṃ kundamālikā /
BKŚS, 23, 115.2 prakāśitamanovṛttair bhṛtyāḥ krīḍanti bhartṛbhiḥ //
BKŚS, 25, 96.1 tatrāvayoḥ sasumanāḥ sumanāḥ priyadarśanaḥ /
BKŚS, 27, 10.2 gomukhasya smarāmi sma vicāracaturaṃ manaḥ //
BKŚS, 27, 25.1 āryajyeṣṭha manas tāvad avikṣiptaṃ kuru kṣaṇam /
Daśakumāracarita
DKCar, 1, 1, 27.1 tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tad vākyam akṛtyam ity anādṛtya pratiyoddhumanā babhūva //
DKCar, 1, 1, 28.1 śitikaṇṭhadattaśaktisāro mānasāro yoddhumanasām agrībhūya sāmagrīsameto 'kleśaṃ magadhadeśaṃ praviveśa //
DKCar, 1, 2, 17.3 manmanorathaphalāyamānaṃ bhavadāgamanamavagamya madrājyāvalambabhūtāmātyānumatyā madanakṛtasārathyena manasā bhavantamāgaccham /
DKCar, 1, 3, 5.1 vipro 'sau bahutanayo vidvānnirdhanaḥ sthaviraśca dānayogya iti tasmai karuṇāpūrṇamanā ratnamadām /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 4, 5.1 tanniśamya manoviditajanakabhāvaṃ tamavādiṣam tāta bhavate vijñāpanīyāni bahūni santi /
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 4, 13.1 caturagūḍhaceṣṭābhir asyā mano'nurāgaṃ samyagjñātvā sukhasaṃgamopāyam acintayam /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 1, 5, 11.3 no cedetasyāmevaṃvidho 'nurāgo manmanasi na jāyeta /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 21.4 natāṅgyā manmanaḥkāṭhinyam ākhyātam /
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 1, 2.1 adya me manasi tamo'pahastvayā datto jñānapradīpaḥ //
DKCar, 2, 2, 38.1 dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate //
DKCar, 2, 2, 66.1 atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt //
DKCar, 2, 2, 199.1 pravṛttanṛtyāyāṃ ca tasyāṃ dvitīyaṃ raṅgapīṭhaṃ mamābhūnmanaḥ //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 3, 85.1 tadvārttāśravaṇamātreṇaiva hi mamātimātraṃ mano'nuraktam //
DKCar, 2, 3, 172.1 manasāpi na cintayeyam itaḥ param itaranāram //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 5, 65.1 mamābhavanmanasi mahadidamāśāspadam //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 8, 60.0 kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
DKCar, 2, 8, 97.0 athaivaṃ mantriṇo manasyabhūt aho me mohādbāliśyam //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 270.0 madīyaśca bāhya ābhyantaro bhṛtyavargo bhinnamanā iva lakṣyate //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 1, 24.0 sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva //
Divyāv, 1, 24.0 sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva //
Divyāv, 1, 27.0 so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 1, 27.0 so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 1, 535.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 2, 364.0 tena hi pūrṇa śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 705.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti //
Divyāv, 3, 216.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 4, 81.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 5, 21.0 tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
Divyāv, 5, 41.0 āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 6, 100.0 āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 7, 209.0 āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 8, 105.0 sā āttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva āpannasattvāsmi saṃvṛttā //
Divyāv, 8, 107.0 so 'pyāttamanā āttamanā udānamudānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 8, 107.0 so 'pyāttamanā āttamanā udānamudānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 8, 430.0 atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 489.0 tacchṛṇu manasi kuru bhāṣiṣyāmaḥ itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ //
Divyāv, 8, 556.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 9, 122.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 10, 81.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 11, 113.1 āttamanasaste bhikṣavo bhāṣitamabhyanandan //
Divyāv, 12, 108.1 toṣayatu sajjanahṛdayamanāṃsi //
Divyāv, 12, 114.1 toṣayatu sajjanahṛdayamanāṃsi //
Divyāv, 12, 295.1 toṣayiṣyāmi sajjanahṛdayamanāṃsi //
Divyāv, 12, 307.1 toṣayiṣyāmi sajjanahṛdayamanāṃsi //
Divyāv, 12, 313.1 toṣayiṣyāmi sajjanahṛdayamanāṃsi //
Divyāv, 12, 320.1 toṣayatu sajjanahṛdayamanāṃsi //
Divyāv, 12, 331.1 toṣayatu sajjanahṛdayamanāṃsi //
Divyāv, 12, 418.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 13, 516.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 14, 29.1 atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate /
Divyāv, 14, 38.1 āttamanasaste bhikṣavo 'bhyanandan //
Divyāv, 15, 18.0 āttamanasaste bhikṣavo 'bhyanandan //
Divyāv, 16, 38.0 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 17, 516.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 18, 5.1 yato vaṇijastaṃ mahāsamudraṃ dṛṣṭvā saṃbhinnamanaso na prasahante samavataritum //
Divyāv, 18, 31.1 tacchrutvā vaṇijo 'vahitamanaso 'pramādenāvasthitāḥ //
Divyāv, 18, 71.1 tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca buddho bata loka utpannaḥ //
Divyāv, 18, 114.1 yato 'sau brāhmaṇaḥ saṃvignamanāḥ khedamāpannaḥ //
Divyāv, 18, 246.1 yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru //
Divyāv, 18, 326.1 viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 649.1 idamavocadbhagavān āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Divyāv, 19, 532.1 sa gatastāṃ vibhūtiṃ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ //
Divyāv, 19, 589.1 āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan //
Harivaṃśa
HV, 1, 4.2 manaḥkarṇasukhaṃ tan māṃ prīṇāty amṛtasaṃmitam //
HV, 1, 28.1 tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim /
HV, 2, 47.1 sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ /
HV, 3, 3.1 manasā tv eva bhūtāni pūrvam evāsṛjat prabhuḥ /
HV, 4, 24.1 nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya vā /
HV, 10, 8.2 satyavratas tadā roṣaṃ vasiṣṭhe manasākarot //
HV, 11, 27.2 tad brūhi bharataśreṣṭha yat te manasi vartate //
HV, 12, 26.1 prāyaścittāni dharmajñā vāṅmanaḥkarmajāni vai /
HV, 13, 27.1 sā tena vyabhicāreṇa manasaḥ kāmacāriṇī /
HV, 15, 45.2 dṛṣṭvā krodhaparītātmā yuddhāyaiva mano dadhe //
HV, 20, 1.4 karmaṇā manasā vācā śubhāny eva cacāra ha //
HV, 21, 19.1 te hṛṣṭamanasaḥ sarve rajiṃ daiteyadānavāḥ /
HV, 21, 33.3 tathā tāta kariṣyāmi mā te bhūd viklavaṃ manaḥ //
HV, 22, 39.2 karmaṇā manasā vācā brahma sampadyate tadā //
HV, 28, 20.1 anveṣayan pariśrāntaḥ sa dadarśa mahāmanāḥ /
HV, 29, 39.2 dadau hṛṣṭamanāḥ kṛṣṇas taṃ maṇiṃ babhrave punaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Harṣacarita, 1, 114.1 apragalbham api janaṃ prabhavatā praśrayeṇārpitaṃ mano madhviva vācālayati //
Harṣacarita, 1, 128.1 bhartṛbhavanam āgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 176.1 svapnāsāditadvitīyadarśanā cākarṇākṛṣṭakārmukeṇa manasi nirdayamatāḍyata makaraketunā //
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Harṣacarita, 1, 206.1 agṛhṇāccākārataḥ prabhṛty agrāmyatayā tais tairapi peśalairālāpaiḥ sāvitrīsarasvatyormanasī //
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 267.1 agācca niravagraho grahavān iva navayauvanena svairiṇā manasā mahatāmupahāsyatām //
Harṣacarita, 2, 29.1 salilānīva gatānugatikāni lolāni khalu bhavanty avivekināṃ manāṃsi //
Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 1, 41.1 dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ /
Kir, 2, 1.1 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm /
Kir, 2, 34.1 spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ /
Kir, 2, 40.1 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ /
Kir, 3, 10.1 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau /
Kir, 3, 19.2 dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ //
Kir, 3, 33.2 tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene //
Kir, 3, 37.2 manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam ivendrasūnuḥ //
Kir, 4, 3.2 hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //
Kir, 5, 42.2 śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām //
Kir, 6, 17.2 manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam //
Kir, 6, 22.1 manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ /
Kir, 6, 38.1 adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ /
Kir, 6, 43.2 hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //
Kir, 8, 8.1 jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ /
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Kir, 8, 18.2 taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade //
Kir, 8, 46.2 akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ //
Kir, 9, 1.1 vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ /
Kir, 9, 30.2 sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam //
Kir, 9, 74.1 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam /
Kir, 10, 17.2 prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //
Kir, 10, 22.1 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā /
Kir, 10, 23.1 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde /
Kir, 10, 42.1 abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram /
Kir, 10, 48.2 gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //
Kir, 10, 54.2 abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe //
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kir, 10, 62.2 jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //
Kir, 10, 63.2 manobhiḥ sodvegaiḥ praṇayavihitadhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ //
Kir, 11, 8.2 avijñāte 'pi bandhau hi balāt prahlādate manaḥ //
Kir, 11, 13.2 iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ //
Kir, 11, 14.2 viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ //
Kir, 11, 26.1 kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ /
Kir, 11, 54.2 toyāni toyarāśīnāṃ manāṃsi ca manasvinām //
Kir, 13, 2.2 jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam //
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 22.1 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ /
Kir, 15, 2.2 muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ //
Kir, 18, 3.2 ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ //
Kir, 18, 41.2 atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 22.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
KumSaṃ, 2, 59.1 umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ /
KumSaṃ, 2, 62.2 manasy āhitakartavyās te 'pi pratiyayur divam //
KumSaṃ, 2, 63.2 manasā kāryasaṃsiddhitvarādviguṇaraṃhasā //
KumSaṃ, 3, 7.1 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
KumSaṃ, 3, 34.2 prayatnasaṃstambhitavikriyāṇāṃ kathaṃcid īśā manasāṃ babhūvuḥ //
KumSaṃ, 3, 50.1 mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam /
KumSaṃ, 3, 51.1 smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam /
KumSaṃ, 5, 5.2 ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet //
KumSaṃ, 5, 35.1 api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu /
KumSaṃ, 5, 38.2 tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate //
KumSaṃ, 5, 40.2 ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi //
KumSaṃ, 5, 46.1 niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate /
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 6, 14.2 pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ //
KumSaṃ, 6, 17.2 manorathasyāviṣayaṃ manoviṣayam ātmanaḥ //
KumSaṃ, 6, 36.2 āsedur oṣadhiprasthaṃ manasā samaraṃhasaḥ //
KumSaṃ, 6, 66.2 manasaḥ śikharāṇāṃ ca sadṛśī te samunnatiḥ //
Kāmasūtra
KāSū, 1, 2, 11.1 śrotratvakcakṣurjihvāghrāṇānām ātmasaṃyuktena manasādhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ //
KāSū, 2, 9, 39.1 arthasyāsya rahasyatvāccalatvān manasastathā /
KāSū, 2, 10, 14.1 puruṣastu hṛdayapriyām anyāṃ manasi nidhāya vyavaharet /
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 3, 1, 12.1 yasyāṃ manaścakṣuṣor nibandhastasyām ṛddhiḥ /
KāSū, 3, 3, 3.19 vardhamānānurāgaṃ cākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiścittahāriṇībhiśca rañjayet /
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
Kāvyādarśa
KāvĀ, 1, 57.2 manmano manmathākrāntaṃ nirdayaṃ hantum udyatam //
KāvĀ, 1, 71.2 sukumāratayaivaitad ārohati satāṃ manaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 11.1 badhnannaṅgeṣu romāñcam kurvan manasi nirvṛtim /
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.1 candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 1.1 praṇamya sārvaṃ sarvajñaṃ manovākkāyakarmabhiḥ /
KāvyAl, 2, 27.2 sa priyāsaṃgamotkaṇṭhāṃ sāsahyāṃ manasaḥ śucam //
KāvyAl, 2, 53.1 avigāhyo'si nārīṇāmananyamanasāmapi /
KāvyAl, 4, 16.1 tāmutkamanasaṃ nūnaṃ karoti dhvanirambhasām /
KāvyAl, 5, 69.2 prathitavacasaḥ santo'bhijñāḥ pramāṇamihāpare gurutaradhiyām asvārādhaṃ mano'kṛtabuddhibhiḥ //
KāvyAl, 6, 47.2 hāriṇī tanuratyantaṃ kiyanna harate manaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 8.2 praṇamya manasā prāha guruṃ satyavatīsutam //
KūPur, 1, 1, 81.1 tataḥ prahṛṣṭamanasā praṇipatya janārdanam /
KūPur, 1, 2, 17.1 praṇavāsaktamanaso rudrajapyaparāyaṇān /
KūPur, 1, 3, 14.2 prasannenaiva manasā kurvāṇo yāti tatpadam //
KūPur, 1, 3, 22.2 manaḥ prasādamanveti brahma vijñāyate tataḥ //
KūPur, 1, 4, 21.1 manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ /
KūPur, 1, 4, 23.1 ekādaśaṃ manastatra svaguṇenobhayātmakam /
KūPur, 1, 6, 8.2 adhṛṣyaṃ manasāpyanyairvāṅmayaṃ brahmasaṃjñitam //
KūPur, 1, 6, 23.2 mumoca rūpaṃ manasā dhārayitvā prajāpatiḥ //
KūPur, 1, 6, 25.2 prāksargadagdhānakhilāṃs tataḥ sarge 'dadhanmanaḥ //
KūPur, 1, 7, 20.2 īśvarāsaktamanaso na sṛṣṭau dadhire matim //
KūPur, 1, 7, 28.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ /
KūPur, 1, 10, 7.2 babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ //
KūPur, 1, 10, 18.2 prajāḥ sraṣṭumanāstepe tapaḥ paramaduścaram //
KūPur, 1, 10, 32.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ //
KūPur, 1, 11, 131.1 sarvendriyamanomātā sarvabhūtahṛdi sthitā /
KūPur, 1, 11, 149.2 yogeśvareśvarī mātā mahāśaktirmanomayī //
KūPur, 1, 11, 260.1 śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ /
KūPur, 1, 11, 262.1 tadeva manasā paśya tad dhyāyasva japasva ca /
KūPur, 1, 11, 293.1 yad yat svarūpaṃ me tāta manaso gocaraṃ bhavet /
KūPur, 1, 11, 301.1 karmaṇā manasā vācā śivaṃ sarvatra sarvadā /
KūPur, 1, 11, 326.2 devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate //
KūPur, 1, 14, 19.1 tamasāviṣṭamanaso na paśyanti vṛṣadhvajam /
KūPur, 1, 14, 33.2 jagāma manasā rudramaśeṣāghavināśanam //
KūPur, 1, 14, 84.2 karmaṇā manasā vācā samārādhaya yatnataḥ //
KūPur, 1, 15, 49.1 saṃcintya manasā devaḥ sarvajñānamayo 'malaḥ /
KūPur, 1, 19, 49.2 jajāpa manasā devīṃ sāvitrīṃ vedamātaram //
KūPur, 1, 19, 68.2 japasvānanyacetasko mayyāsaktamanā nṛpa //
KūPur, 1, 20, 10.1 bhagīrathasya tapasā devaḥ prītamanā haraḥ /
KūPur, 1, 22, 7.1 tataḥ kāmāhatamanāstatsamīpamupetya vai /
KūPur, 1, 22, 21.2 urvaśīṃ tāṃ manaścakre tasyā eveyamarhati //
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 25, 94.1 tataḥ prahṛṣṭamanasau praṇipatya maheśvaram /
KūPur, 1, 25, 108.1 namaḥ kuruṣva satataṃ dhyāyasva manasā haram /
KūPur, 1, 25, 109.2 jagāma manasā devamīśānaṃ viśvatomukham //
KūPur, 1, 26, 16.2 karmaṇā manasā vācā tadbhakteṣvapi yatnataḥ //
KūPur, 1, 27, 54.2 vāṅmanaḥkāyajair duḥkhair nirvedo jāyate nṛṇām //
KūPur, 1, 28, 31.2 tamasāviṣṭamanaso baiḍālavṛttikādhamāḥ //
KūPur, 1, 29, 67.2 tato naiva caret pāpaṃ kāyena manasā girā //
KūPur, 1, 31, 30.2 smṛtvā kapardeśvaramīśitāraṃ cakre samādhāya mano 'vagāham //
KūPur, 1, 31, 35.1 dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam /
KūPur, 1, 32, 7.1 oṅkārāsaktamanaso vedādhyayanatatparāḥ /
KūPur, 1, 32, 14.2 nemuravyagramanasaḥ procuḥ satyavatīsutam //
KūPur, 1, 33, 36.1 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 1, 34, 41.3 karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ //
KūPur, 1, 43, 19.2 tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate //
KūPur, 1, 45, 8.2 dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ //
KūPur, 1, 46, 21.2 munīnāṃ yuktamanasāṃ sarāṃsi saritastathā //
KūPur, 1, 46, 22.2 brahmaṇyāsaktamanaso ramante jñānatatparāḥ //
KūPur, 1, 47, 65.2 samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam //
KūPur, 1, 51, 12.1 prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ /
KūPur, 2, 1, 22.1 abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
KūPur, 2, 2, 8.1 na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
KūPur, 2, 2, 30.1 yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā /
KūPur, 2, 3, 14.2 sa vijñānātmakastasya manaḥ syādupakārakam //
KūPur, 2, 3, 18.1 sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ /
KūPur, 2, 3, 18.2 manasaścāpyahaṅkāramahaṅkārānmahān paraḥ //
KūPur, 2, 5, 40.2 mano niyamya praṇidhāya kāyaṃ prasādayāmo vayamekamīśam //
KūPur, 2, 6, 46.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
KūPur, 2, 7, 22.1 mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ /
KūPur, 2, 8, 14.1 tanmātrāṇi mana ātmā ca tāni sūkṣmāṇyāhuḥ saptatattvātmakāni /
KūPur, 2, 9, 12.1 yato vāco nivartante aprāpya manasā saha /
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 11, 14.1 karmaṇā manasā vācā sarvabhūteṣu sarvadā /
KūPur, 2, 11, 18.1 karmaṇā manasā vācā sarvāvasthāsu sarvadā /
KūPur, 2, 11, 28.2 mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhir athāntaram //
KūPur, 2, 11, 29.1 stutismaraṇapūjābhir vāṅmanaḥkāyakarmabhiḥ /
KūPur, 2, 11, 76.2 mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 85.1 manmanā mannamaskāro madyājī matparāyaṇaḥ /
KūPur, 2, 11, 137.1 abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 12, 28.2 anuvartanameteṣāṃ manovākkāyakarmabhiḥ //
KūPur, 2, 12, 37.1 tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
KūPur, 2, 14, 68.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
KūPur, 2, 15, 39.2 na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret //
KūPur, 2, 16, 16.2 dvijanindāratāṃścaiva manasāpi na cintayet //
KūPur, 2, 18, 3.2 kāyakleśaṃ tadudbhūtaṃ dhyāyīta manaseśvaram //
KūPur, 2, 18, 16.2 manaḥśucikaraṃ puṃsāṃ nityaṃ tat snānamācaret //
KūPur, 2, 18, 24.2 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ //
KūPur, 2, 18, 95.2 tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ //
KūPur, 2, 18, 112.2 manovākkarmabhiḥ śāntamāgataṃ svagṛha tataḥ //
KūPur, 2, 19, 8.2 dhyātvā tanmanasā devamātmānaṃ vai prajāpatim //
KūPur, 2, 21, 1.3 piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ //
KūPur, 2, 22, 3.2 anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ //
KūPur, 2, 22, 3.2 anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ //
KūPur, 2, 23, 2.2 na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca //
KūPur, 2, 26, 21.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
KūPur, 2, 28, 3.1 yadā manasi saṃjātaṃ vaitṛṣṇyaṃ sarvavastuṣu /
KūPur, 2, 28, 18.2 satyapūtāṃ vaded vāṇīṃ manaḥpūtaṃ samācaret //
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 125.2 dhyāyantī manasā tasthau rāmam unmīlitekṣaṇā //
KūPur, 2, 33, 133.1 dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ /
KūPur, 2, 33, 151.2 paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ //
KūPur, 2, 34, 40.1 manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ /
KūPur, 2, 34, 58.2 vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ //
KūPur, 2, 36, 17.2 yasya vāṅmanasī śuddhe hastapādau ca saṃsthitau /
KūPur, 2, 37, 18.1 āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ /
KūPur, 2, 37, 18.2 karoti bhogān manasi pravṛttiṃ māyānubhūyanta itiva samyak //
KūPur, 2, 37, 30.2 na kadācidiyaṃ viprā manasāpyanyamicchati /
KūPur, 2, 37, 50.1 tān prasannamanā devaścaturmūrtiścaturmukhaḥ /
KūPur, 2, 37, 92.2 jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ //
KūPur, 2, 37, 140.1 praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ /
KūPur, 2, 39, 57.2 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 2, 40, 38.1 manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
KūPur, 2, 41, 6.2 satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
KūPur, 2, 41, 7.1 uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
KūPur, 2, 41, 34.1 koṭitraye 'tha sampūrṇe devaḥ prītamanā bhṛśam /
Laṅkāvatārasūtra
LAS, 1, 44.5 cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ /
LAS, 1, 44.5 cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ /
LAS, 1, 44.97 kena na kalpante manasā ātmato jīvataḥ pudgalataḥ /
LAS, 1, 44.98 kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca /
LAS, 2, 20.1 ālayaṃ ca kathaṃ kasmānmanovijñānameva ca /
LAS, 2, 66.2 cittaṃ manaśca vijñānaṃ nairātmyaṃ dharmapañcakam //
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.44 saha taireva mahāmate pañcabhirvijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 106.1 cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate /
LAS, 2, 108.1 cittena cīyate karma manasā ca vicīyate /
LAS, 2, 118.2 vijñānena vijānāti manasā manyate punaḥ //
LAS, 2, 127.14 svacittadṛśyavikalpānugamamanasā ca mahāmate bhavitavyam /
LAS, 2, 128.1 cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 143.9 aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante /
LAS, 2, 143.9 aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante /
LAS, 2, 143.9 aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 148.2 bhagavānāha tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 152.5 tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
Liṅgapurāṇa
LiPur, 1, 3, 27.2 śabdādīnāmavāptyarthaṃ manaścaivobhayātmakam //
LiPur, 1, 4, 48.1 manaḥ sudarśo bṛṃhaś ca tathā vai śvetalohitaḥ /
LiPur, 1, 8, 15.2 manasā karmaṇā vācā tadasteyaṃ samāsataḥ //
LiPur, 1, 8, 18.2 manasā karmaṇā vācā brahmacaryamiti smṛtam //
LiPur, 1, 8, 24.2 tasmādvirāgaḥ kartavyo manasā karmaṇā girā //
LiPur, 1, 8, 68.1 visvarastu mahān prajño mano brahmā citiḥ smṛtiḥ /
LiPur, 1, 8, 71.1 yatpramāṇaguhā prajñā manastu manute yataḥ /
LiPur, 1, 8, 108.1 manasyevaṃ mahādevaṃ hṛtpadme vāpi cintayet /
LiPur, 1, 9, 11.1 tadā manasi saṃjātaṃ daurmanasyamiti smṛtam /
LiPur, 1, 13, 4.2 manasā lokadhātāraṃ prapede śaraṇaṃ vibhum //
LiPur, 1, 14, 7.2 manasā dhyānuyuktena prapannastu tamīśvaram //
LiPur, 1, 14, 12.1 yogena yogasampannāḥ praviśya manasā śivam /
LiPur, 1, 16, 5.2 atha taṃ manasā dhyātvā yuktātmā vai pitāmahaḥ //
LiPur, 1, 17, 30.2 tanmātrāpañcakaṃ tasmānmanaḥ ṣaṣṭhendriyāṇi ca //
LiPur, 1, 17, 40.1 mano'nilajavo bhūtvā gato'haṃ cordhvataḥ surāḥ /
LiPur, 1, 17, 47.1 samāgato mayā sārdhaṃ praṇipatya mahāmanāḥ /
LiPur, 1, 17, 58.3 cintayā rahito rudro vāco yanmanasā saha //
LiPur, 1, 19, 5.1 tataḥ prahṛṣṭamanasā praṇipatya maheśvaram /
LiPur, 1, 20, 29.3 vibhurmanaḥ kartumiyeṣa cāśu sukhaṃ prasupto'hamiti pracintya //
LiPur, 1, 20, 40.2 ityevaṃ manasā dhyātvā pratyuvācedamuttaram //
LiPur, 1, 20, 47.2 mā bhūtte manaso 'lpo'pi vyāghāto 'yaṃ kathaṃcana //
LiPur, 1, 24, 82.2 dhyāne manaḥ samādhāya vimalāḥ śuddhabuddhayaḥ //
LiPur, 1, 25, 18.2 sampūjya manasā devaṃ dhyānayajñena vai bhavam //
LiPur, 1, 28, 9.1 manaś ca pañca bhūtāni śivaḥ ṣaḍviṃśakastataḥ /
LiPur, 1, 28, 14.3 niṣkalaṃ ca manaḥ sarvaṃ manyate so'pi niṣkalaḥ //
LiPur, 1, 28, 18.2 yato vāco nivartante aprāpya manasā saha //
LiPur, 1, 29, 39.1 so'pi saṃcintya manasā kṣaṇādeva pitāmahaḥ /
LiPur, 1, 29, 62.2 eṣā na bhuktā viprendra manasāpi suśobhanā //
LiPur, 1, 31, 34.1 karmaṇā manasā vācā tatsarvaṃ kṣantumarhasi /
LiPur, 1, 33, 7.2 arcayanti mahādevaṃ vāṅmanaḥkāyasaṃyatāḥ //
LiPur, 1, 34, 16.1 bhasmasnānena digdhāṅgo dhyāyate manasā bhavam /
LiPur, 1, 34, 31.2 saṃpūjyāḥ śivavannityaṃ manasā karmaṇā girā //
LiPur, 1, 37, 26.1 hemaratnacite divye manasā ca vinirmite /
LiPur, 1, 39, 53.2 manasā karmaṇā vācā kṛcchrādvārtā prasidhyati //
LiPur, 1, 39, 67.1 vāṅmanaḥkarmajair duḥkhairnirvedo jāyate tataḥ /
LiPur, 1, 41, 6.2 atha sṛṣṭāstadā tasya manasā tena mānasāḥ //
LiPur, 1, 41, 28.1 suprītamanasaṃ devaṃ tuṣṭāva ca pitāmahaḥ /
LiPur, 1, 41, 38.2 prajāḥ sraṣṭumanās tepe tata ugraṃ tapo mahat //
LiPur, 1, 41, 54.2 bho bho vada mahābhāga ānandayasi me manaḥ //
LiPur, 1, 54, 29.1 gaṇo munijyotiṣāṃ tu manasā tasya sarpati /
LiPur, 1, 54, 63.2 cakṣuḥ śrotraṃ mano mṛtyurātmā manyur vidig diśaḥ //
LiPur, 1, 64, 41.1 aho mamātra kāṭhinyaṃ manaso munipuṅgava /
LiPur, 1, 67, 19.1 karmaṇā manasā vācā brahma sampadyate tadā /
LiPur, 1, 70, 10.1 mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam /
LiPur, 1, 70, 12.1 mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ /
LiPur, 1, 70, 13.2 saukṣmyāttena vibhaktaṃ tu yena tanmana ucyate //
LiPur, 1, 70, 40.2 ekādaśaṃ manastatra svaguṇenobhayātmakam //
LiPur, 1, 70, 89.1 avyaktājjāyate teṣāṃ manasā yadyadīhitam /
LiPur, 1, 70, 132.1 pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ /
LiPur, 1, 70, 144.2 aprasannamanāḥ so'tha tato'nyaṃ so hyamanyata //
LiPur, 1, 70, 213.2 rajomātrātmikāyāṃ tu manasā so'sṛjatprabhuḥ //
LiPur, 1, 71, 7.3 trailokyasyāsya śāpāddhi manovākkāyasaṃbhavāt //
LiPur, 1, 71, 31.2 adhṛṣyaṃ manasāpyanyairmayasyaiva ca māyayā //
LiPur, 1, 72, 33.1 tato'śvāṃścodayāmāsa manomārutaraṃhasaḥ /
LiPur, 1, 72, 95.1 dagdhuṃ samartho manasā kṣaṇena carācaraṃ sarvamidaṃ triśūlī /
LiPur, 1, 78, 8.2 manasā karmaṇā vācā sarvadāhiṃsakaṃ naram //
LiPur, 1, 78, 10.2 manasā karmaṇā vācā sarvabhūtahite ratāḥ //
LiPur, 1, 82, 47.1 ete pāpaṃ vyapohantu manasā karmaṇā kṛtam /
LiPur, 1, 85, 87.2 vācā ca manasā caiva kāyena draviṇena ca //
LiPur, 1, 85, 138.2 kvaciccāpi na kurvīta vācā ca manasā tathā //
LiPur, 1, 85, 166.2 śreyo'rthī yastu gurvājñāṃ manasāpi na laṅghayet //
LiPur, 1, 85, 174.2 karmaṇā manasā vācā guroḥ krodhaṃ na kārayet //
LiPur, 1, 85, 180.2 gurorhitaṃ priyaṃ kuryān manovākkāyakarmabhiḥ //
LiPur, 1, 85, 223.2 caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ //
LiPur, 1, 86, 60.2 matto nānyaditīkṣeta manovākpāṇibhis tathā //
LiPur, 1, 86, 61.2 sarvaṃ hyātmani saṃpaśyan na bāhye kurute manaḥ //
LiPur, 1, 86, 69.2 manobuddhir ahaṅkāraṃ cittaṃ ceti catuṣṭayam //
LiPur, 1, 86, 74.1 manobuddhir ahaṅkāraś cittaṃ ceti catuṣṭayam /
LiPur, 1, 86, 93.2 prāṇamayaścendriyātmā saṃkalpātmā manomayaḥ //
LiPur, 1, 88, 12.1 indriyāṇi manaścaiva ahaṅkāraś ca yaḥ smṛtaḥ /
LiPur, 1, 88, 13.1 indriyāṇi manaścittabuddhyahaṅkārasaṃjñitam /
LiPur, 1, 88, 23.1 śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā /
LiPur, 1, 88, 65.1 karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate /
LiPur, 1, 89, 7.2 satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret //
LiPur, 1, 90, 2.1 pāpaṃ hi trividhaṃ jñeyaṃ vāṅmanaḥkāyasaṃbhavam /
LiPur, 1, 90, 16.1 ahiṃsā sarvabhūtānāṃ karmaṇā manasā girā /
LiPur, 1, 90, 22.2 vyatikramāś ca ye kecid vāṅmanaḥkāyasaṃbhavāḥ //
LiPur, 1, 91, 41.1 nigṛhya manasā sarvaṃ śuklaṃ dhyānam anusmaret /
LiPur, 1, 91, 42.1 śrotre manasi buddhau ca tatra vakṣasi dhārayet /
LiPur, 1, 91, 60.1 indriyāṇi mano buddhiṃ dhyāyannātmani yaḥ sadā /
LiPur, 1, 92, 9.2 manasā nirmame rudro vimānaṃ ca suśobhanam //
LiPur, 1, 92, 42.2 manmanā mama bhaktaś ca mayi nityārpitakriyaḥ //
LiPur, 1, 92, 62.2 ananyamanaso bhūtvā māmihopāsate sadā //
LiPur, 1, 93, 17.2 yaḥ smarenmanasā rudraṃ prāṇānte sakṛdeva vā //
LiPur, 1, 94, 23.1 manasā karmaṇā vācā varade vārijekṣaṇe /
LiPur, 1, 98, 109.1 mano buddhirahaṅkāraḥ kṣetrajñaḥ kṣetrapālakaḥ /
LiPur, 1, 101, 27.1 vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat /
LiPur, 1, 101, 39.2 vasaṃtena sahāyena devaṃ yoktumanā bhavat //
LiPur, 1, 102, 51.2 praṇemur manasā sarve sanārāyaṇakāḥ prabhum //
LiPur, 2, 1, 32.2 kauśikādyāśca tāṃ jñātvā manovṛttiṃ nṛpasya vai //
LiPur, 2, 1, 77.1 śokāviṣṭena manasā saṃtaptahṛdayekṣaṇaḥ /
LiPur, 2, 3, 52.2 tadaiśvaryaprabhāvena mano me samupāgatam //
LiPur, 2, 3, 74.1 manasā dhyāyitaṃ me syāddakṣiṇā munisattama /
LiPur, 2, 3, 111.2 karmaṇā manasā vācā vāsudevaparāyaṇaḥ //
LiPur, 2, 4, 12.2 viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā //
LiPur, 2, 5, 9.1 arcayāmāsa satataṃ vāṅmanaḥkāyakarmabhiḥ /
LiPur, 2, 5, 39.3 vāsudevaparo nityaṃ vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 5, 91.1 anayoryaṃ varaṃ bhadre manasā tvam ihecchasi /
LiPur, 2, 5, 108.1 manasā cintayantau tau māyeyaṃ kasyacid bhavet /
LiPur, 2, 5, 110.2 prāptamityeva manasā cintāmāpedivāṃstathā //
LiPur, 2, 6, 8.2 jyeṣṭhāṃ tāṃ paripūrṇo 'sau manasā vīkṣya dhiṣṭhitām //
LiPur, 2, 7, 5.2 manasā karmaṇā vācā yo vidvānpuṇyakarmakṛt //
LiPur, 2, 9, 22.2 bhajanaṃ bhaktirityuktā vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 10, 3.2 na cāhaṅkārabandhaśca manobandhaśca no 'bhavat //
LiPur, 2, 10, 14.2 cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi //
LiPur, 2, 11, 10.1 bālenduśekharo vāyuḥ śivā śivamanoramā /
LiPur, 2, 12, 20.1 śarīriṇāmaśeṣāṇāṃ manasyeva vyavasthitam /
LiPur, 2, 13, 25.2 sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat //
LiPur, 2, 14, 10.2 manastattvātmakatvena sthitā sarvaśarīriṣu //
LiPur, 2, 18, 27.2 yato vāco nivartante hyaprāpya manasā saha //
LiPur, 2, 18, 40.1 prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca /
LiPur, 2, 18, 47.2 vāyavaḥ pañca śudhyatāṃ vāṅmanaścaraṇādayaḥ //
LiPur, 2, 18, 51.1 annaṃ prāṇe mano jñānaṃ śudhyantāṃ vai śivecchayā /
LiPur, 2, 19, 1.2 taṃ prabhuṃ prītamanasaṃ praṇipatya vṛṣadhvajam /
LiPur, 2, 20, 7.1 dharmakāmārthamuktyarthaṃ manasā karmaṇā girā /
LiPur, 2, 20, 32.1 evaṃvṛttasamopetā vāṅmanaḥkāyakarmabhiḥ /
LiPur, 2, 20, 50.1 karmendriyāṇi mātraṃ hi mano buddhirataḥ param /
LiPur, 2, 23, 26.1 manasā sarvakāryāṇi śivāgnau devamīśvaram /
LiPur, 2, 23, 28.1 samidājyāhutīrhutvā manasā candramaṇḍalāt /
LiPur, 2, 47, 1.3 śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te //
Matsyapurāṇa
MPur, 4, 12.1 yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ /
MPur, 4, 15.2 kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho //
MPur, 4, 25.1 ratirmanastapo buddhir mahān diksambhramas tathā /
MPur, 4, 54.2 sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat //
MPur, 7, 39.2 valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet //
MPur, 11, 35.2 saṃjñā ca manasā kṣobham agamadbhayavihvalā //
MPur, 11, 54.1 ilā rūpasamākṣiptamanasā varavarṇinī /
MPur, 21, 19.2 kimapyāśaṅkya manasā tamapṛcchannareśvaram //
MPur, 30, 12.3 vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ //
MPur, 35, 15.2 ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ //
MPur, 38, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me manaso nāsti kaścit /
MPur, 39, 3.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram /
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 47, 184.2 tataste hṛṣṭamanaso vidyārthamupapedire //
MPur, 48, 37.2 kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat //
MPur, 48, 52.2 manasaiva samādadhyau tanniṣṭhastatparo hi saḥ //
MPur, 48, 69.3 tatastvaṃ prāpsyase devi putrānvai manasepsitān //
MPur, 58, 37.2 japeyurmanasā devamāśritya varuṇaṃ prabhum //
MPur, 69, 4.3 umāpatiruvācedaṃ manasaḥ prītikārakam //
MPur, 102, 1.3 tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate //
MPur, 104, 17.2 manasā cintayankāmānavāpnoti supuṣkalān //
MPur, 105, 13.1 karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ /
MPur, 116, 5.1 puṇyāṃ suśītalāṃ hṛdyāṃ manasaḥ prītivardhinīm /
MPur, 117, 18.2 nityārkatāpaviṣamairagamyairmanasā yutam //
MPur, 120, 16.2 ramaṇāliṅganaṃ cakre mano'bhilaṣitaṃ ciram //
MPur, 120, 37.1 vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān /
MPur, 125, 7.1 dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ /
MPur, 130, 1.3 cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam //
MPur, 135, 67.2 nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ //
MPur, 137, 4.1 atha tānmlānamanasastadā tāmarasānanaḥ /
MPur, 140, 50.1 atha nandīśvarastūrṇaṃ manomārutavadbalī /
MPur, 142, 53.2 saṃkalpitena manasā vācā vā hastakarmaṇā /
MPur, 144, 19.1 vāṅmanaḥkarmabhirduḥkhairnirvedo jāyate tataḥ /
MPur, 144, 24.2 manasā karmaṇā vācā kṛcchrādvārttā prasidhyati //
MPur, 144, 31.2 manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā //
MPur, 145, 45.2 aduṣṭo vāṅmanaḥkāyaistitikṣuḥ sā kṣamā smṛtā //
MPur, 147, 26.1 viṣaṇṇamanaso devāḥ samahendrāstadābhavan /
MPur, 148, 16.3 varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate //
MPur, 148, 18.2 devabhūtamanovāsa vetsi jantuviceṣṭitam /
MPur, 148, 24.1 brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam /
MPur, 150, 116.2 cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam //
MPur, 154, 16.2 tasthurmanobhir iṣṭārthasamprāptiprārthanāstataḥ //
MPur, 154, 31.1 piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ /
MPur, 154, 38.1 ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ /
MPur, 154, 90.1 dhūpāmodamanoramye sarjagandhopayogike /
MPur, 154, 125.3 pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala //
MPur, 154, 126.2 prasannatā ca toyasya manaso'pyadhikā ca te //
MPur, 154, 162.1 paricchinne'pyasaṃdigdhe manaḥ paribhavāśrayam /
MPur, 154, 168.2 na sa jāta iti brūṣe tena me vyākulaṃ manaḥ //
MPur, 154, 219.2 mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam //
MPur, 154, 222.2 tāmasya viniyokṣyāmi manaso vikṛtiṃ parām //
MPur, 154, 224.1 vikalpamātrāvasthāne vairūpyaṃ manaso bhavet /
MPur, 154, 235.1 praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ /
MPur, 154, 259.2 namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya /
MPur, 154, 320.2 sāpi gauravagarbheṇa manasā cāruhāsinī //
MPur, 154, 322.1 manogatībhiratyarthaṃ kadarthante hi dehinaḥ /
MPur, 154, 325.1 vandhyā sutaṃ prāptukāmā manaḥ prasarate muhuḥ /
MPur, 154, 328.1 ityuktā munayaste tu sthiratāṃ manasastataḥ /
MPur, 154, 338.1 utānyadehasaṃprāptyā sukhaṃ te manasepsitam /
MPur, 154, 481.2 netrāṇi saphalānyadya manobhiriti te dadhuḥ //
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
MPur, 154, 517.2 sugandhidhūpasaṃghātamanaḥprārthyamalakṣitam //
MPur, 154, 583.2 kuṭilasyeva hṛdaye kāluṣyaṃ dūṣayanmanaḥ //
MPur, 158, 6.2 ahaṃ vīraka te mātā mā te'stu manaso bhramaḥ /
MPur, 159, 31.2 bhujanetraprakampaṃ ca vaktraśoṣamanobhramam //
MPur, 162, 5.2 daityāntakaraṇaṃ ghoraṃ saṃśatīva mano mama //
MPur, 164, 22.2 yaḥ kartā kārako buddhirmanaḥ kṣetrajña eva ca //
MPur, 166, 9.2 mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ //
MPur, 167, 3.2 manaḥ sāttvikamādhāya yatra tatsatyamāsata //
MPur, 171, 14.2 saṃkalpayitvā manasā tameva ca mahāmanāḥ //
MPur, 171, 67.1 cakṣuṣā manasā vācā karmaṇā ca caturvidham /
MPur, 172, 12.2 trātāraṃ manasā jagmurdevaṃ nārāyaṇaṃ prabhum //
MPur, 172, 26.2 sarvalokamanaḥkāntaṃ sarvasattvamanoharam //
MPur, 172, 43.1 manaścakre vināśāya dānavānāṃ mahāmṛdhe /
MPur, 174, 9.2 yukto hayasahasreṇa manomārutaraṃhasā //
MPur, 175, 44.1 manasā nirmitā yonirādhātavyā tapasvibhiḥ /
MPur, 175, 46.1 vapurdīptāntarātmānam etatkṛtvā manomayam /
Meghadūta
Megh, Uttarameghaḥ, 34.1 jāne sakhyās tava mayi manaḥ saṃbhṛtasnehamasmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
NyāBh zu NyāSū, 3, 2, 29, 2.1 utpādya vā dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ atas tatropapannaṃ dhāraṇam iti //
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
NyāBh zu NyāSū, 3, 2, 38, 2.1 pāratantryāt paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravartante caitanye punaḥ svatantrāṇi syur iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 41, 1.1 susmūrṣayā manaso dhāraṇaṃ praṇidhānaṃ susmūrṣitaliṅgacintanaṃ cārthasmṛtikāraṇam //
Nyāyabindu
NyāBi, 1, 9.0 svaviṣayānantaraviṣayasahakāriṇā indriyajñānena samanantarapratyayena janitaṃ tan manovijñānam //
Nāradasmṛti
NāSmṛ, 1, 2, 10.1 manasāham api dhyātas tvanmitreṇeha śatruvat /
Nāṭyaśāstra
NāṭŚ, 1, 46.2 tato 'sṛjanmahātejā manasāpsaraso vibhuḥ //
NāṭŚ, 3, 51.2 baliḥ prītena manasā ṣaṇmukha pratigṛhyatām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 8, 16.0 japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ //
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 78.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
PABh zu PāśupSūtra, 1, 9, 82.2 karmaṇā manasā vācā brahma saṃpadyate tadā //
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 101.2 mano hi mūlaṃ sarveṣāmindriyāṇāṃ pravartane /
PABh zu PāśupSūtra, 1, 9, 179.0 ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ //
PABh zu PāśupSūtra, 1, 23, 7.0 ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam //
PABh zu PāśupSūtra, 1, 39, 6.0 ato manasaiva japtavyam //
PABh zu PāśupSūtra, 2, 7, 5.0 atraśabde mūrtyadhiṣṭhātari manaḥsaṃjñe kāraṇe sakale upatiṣṭhatā apasavyasambandho draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 14, 4.2 hriyate buddhirmano'pi narasya dehendriyaiḥ /
PABh zu PāśupSūtra, 2, 16, 2.0 nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate //
PABh zu PāśupSūtra, 2, 20, 10.2 karmaṇā manasā vācā yad aślakṣṇaṃ niṣevate /
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 2, 27, 2.0 tathā caitādṛśamanasaḥ pratiṣedhādatra kāryakaraṇarahito niṣkalo bhagavān amana ityucyate //
PABh zu PāśupSūtra, 2, 27, 5.0 ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ //
PABh zu PāśupSūtra, 2, 27, 6.0 mano'manāya iti caturthī //
PABh zu PāśupSūtra, 3, 12, 4.1 tataste manasā vā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 21, 3.0 manograhaṇād rūpādivihīnā arthāḥ //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 7, 8.0 tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham //
PABh zu PāśupSūtra, 5, 7, 8.0 tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 36, 6.0 cittaṃ mano 'ntaḥkaraṇamityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 96.2 yat kiṃcid enaḥ kurvanti vāṅmanomūrtibhir janāḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 26.1 ta ete manaḥśarīrādhiṣṭhānāḥ //
Su, Sū., 1, 36.2 manasyanye śarīre 'nye teṣāṃ tu dvividhā kriyā //
Su, Sū., 5, 27.1 cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ /
Su, Sū., 7, 4.1 tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi //
Su, Sū., 12, 36.1 samyaggṛhṇātīndriyārthān manaścāsya prasīdati /
Su, Sū., 14, 33.2 samyagvisrāvite liṅgaṃ prasādo manasastathā //
Su, Sū., 15, 41.2 prasannātmendriyamanāḥ svastha ityabhidhīyate //
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 29, 4.1 deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam /
Su, Sū., 34, 11.1 tasmād devamivābhīkṣṇaṃ vāṅmanaḥkarmabhiḥ śubhaiḥ /
Su, Sū., 46, 488.1 śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /
Su, Nid., 10, 21.1 suprasannaṃ manastatra harṣaṇe heturucyate /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Śār., 3, 27.2 sṛmarād vignamanasaṃ nityabhītaṃ ca taittirāt //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 23.1 kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 36.2 rajoyuktena manasā gṛhṇātyarthān śubhāśubhān //
Su, Śār., 4, 42.1 nidrānāśo 'nilāt pittānmanastāpāt kṣayād api /
Su, Śār., 4, 47.2 laṅghanaṃ raktamokṣaś ca manovyākulanāni ca //
Su, Śār., 6, 36.2 indriyārtheṣvasaṃprāptir manobuddhiviparyayaḥ //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Cik., 1, 83.1 viśuddhamanasastasya māṃsaṃ māṃsena vardhate /
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 124.2 deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet //
Su, Cik., 26, 9.2 manasaścāpratīghāto vājīkurvanti mānavam /
Su, Cik., 26, 9.3 taistair bhāvair ahṛdyaistu riraṃsor manasi kṣate //
Su, Cik., 26, 14.1 balinaḥ kṣubdhamanaso nirodhād brahmacaryataḥ /
Su, Cik., 29, 18.2 prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ //
Su, Cik., 33, 25.1 gateṣu doṣeṣu kaphānviteṣu nābhyā laghutve manasaśca tuṣṭau /
Su, Cik., 38, 14.2 viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ //
Su, Cik., 40, 15.2 naro dhūmopayogācca prasannendriyavāṅmanāḥ /
Su, Cik., 40, 33.2 vikāropaśamaḥ śuddhirindriyāṇāṃ manaḥsukham //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Utt., 39, 21.2 abhicārābhiśāpābhyāṃ manobhūtābhiśaṅkayā //
Su, Utt., 39, 291.1 glānaṃ vā dīnamanasam āśliṣeyur varāṅganāḥ /
Su, Utt., 47, 4.1 auṣṇyācchītopacāraṃ tattaikṣṇyāddhanti manogatim /
Su, Utt., 47, 8.1 kāmyatā manasastuṣṭirdhairyaṃ tejo 'tivikramaḥ /
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Su, Utt., 47, 43.1 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ /
Su, Utt., 47, 63.2 mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ //
Su, Utt., 47, 63.2 mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ //
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 49, 34.2 ghreyāṇyupahareccāpi manoghrāṇasukhāni ca //
Su, Utt., 55, 40.2 tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān //
Su, Utt., 57, 12.2 adyādrasāṃśca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni //
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //
Su, Utt., 62, 12.2 gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭataro manaso vikāraḥ //
Su, Utt., 62, 12.2 gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭataro manaso vikāraḥ //
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Su, Utt., 66, 17.2 na hīyate 'rthān manaso 'bhyupetād etadvaco brāhmam atīva satyam //
Sāṃkhyakārikā
SāṃKār, 1, 7.1 atidūrāt sāmīpyād indriyaghātānmano'navasthānāt /
SāṃKār, 1, 27.1 ubhayātmakam atra manaḥ saṃkalpakam indriyaṃ ca sādharmyāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.24 pañca buddhīndriyāṇi pañca karmendriyāṇyekādaśaṃ manaḥ pañca mahābhūtānyeṣa ṣoḍaśako gaṇo vikṛtir eva /
SKBh zu SāṃKār, 7.2, 1.7 mano'navasthānāt /
SKBh zu SāṃKār, 22.2, 1.12 ubhayātmakam ekādaśaṃ manaḥ /
SKBh zu SāṃKār, 26.2, 1.10 mana ekādaśaṃ kimātmakaṃ kiṃsvarūpaṃ ceti tad ucyate //
SKBh zu SāṃKār, 27.2, 1.1 atrendriyavarge mana ubhayātmakam /
SKBh zu SāṃKār, 27.2, 1.4 tasmād ubhayātmakaṃ manaḥ /
SKBh zu SāṃKār, 27.2, 1.7 sāttvikāhaṃkārād buddhīndriyāṇi karmendriyāṇi manasā sahotpadyamānāni manasaḥ sādharmyaṃ pratipādayanti /
SKBh zu SāṃKār, 27.2, 1.7 sāttvikāhaṃkārād buddhīndriyāṇi karmendriyāṇi manasā sahotpadyamānāni manasaḥ sādharmyaṃ pratipādayanti /
SKBh zu SāṃKār, 27.2, 1.8 tasmāt sādharmyān mano 'pīndriyam /
SKBh zu SāṃKār, 27.2, 1.10 tatra manasaḥ kā vṛttir iti /
SKBh zu SāṃKār, 27.2, 1.19 saṃkalpaśca manasaḥ /
SKBh zu SāṃKār, 28.2, 1.10 adhunā buddhyahaṃkāramanasām ucyate //
SKBh zu SāṃKār, 29.2, 1.4 saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.4 saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.5 trayasya buddhyahaṃkāramanasāṃ svālakṣaṇyā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.2 buddhyahaṃkāramanasām ekaikendriyasaṃbandhe sati catuṣṭayaṃ bhavati /
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.5 buddhyahaṃkāramanojihvā yugapad rasaṃ gṛhṇanti /
SKBh zu SāṃKār, 30.2, 1.6 buddhyahaṃkāramanoghrāṇāni yugapad gandhaṃ gṛhṇanti /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 30.2, 1.14 evaṃ buddhyahaṃkāramanaścakṣuṣāṃ kramaśo vṛttir dṛṣṭā /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 31.2, 1.2 buddhyahaṃkāramanāṃsi svāṃ svāṃ vṛttiṃ parasparākūtahetukām ākūtādarasaṃbhrama iti /
SKBh zu SāṃKār, 33.2, 1.1 antaḥkaraṇam iti buddhyahaṃkāramanāṃsi trividhaṃ mahadādibhedāt /
SKBh zu SāṃKār, 33.2, 1.4 tat trayasya viṣayākhyaṃ buddhyahaṃkāramanasāṃ bhogyam /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.14 tathā mano vartamāne saṃkalpaṃ kurute 'tīte 'nāgate ca /
SKBh zu SāṃKār, 35.2, 1.2 ahaṃkāramanaḥsahitetyarthaḥ /
SKBh zu SāṃKār, 36.2, 1.10 buddhīndriyāṇi karmendriyāṇyahaṃkāro manaścaitāni svaṃ svam arthaṃ puruṣasya prakāśya buddhau prayacchanti buddhisthaṃ kurvantītyarthaḥ /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
STKau zu SāṃKār, 8.2, 1.6 saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati /
Tantrākhyāyikā
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
TAkhy, 1, 185.1 sa tu sarvamṛgājñāpito ruṣitamanāś cintayāmāsa //
TAkhy, 1, 216.1 tatsparśākṛṣṭamanā itaś cetaḥ paribhraman katham api tayā mandavisarpiṇyā sametaḥ //
TAkhy, 1, 500.1 tatraikaḥ śākhāmṛgas tadgatamanā muhurmuhus tam eva mukhenopādhamat //
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 1, 621.1 atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāḥ śaṅkitahṛdayaś ca tam apṛcchat //
TAkhy, 1, 634.1 tatas tair vismitamanobhir abhihitaḥ //
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.8 asambhaktā nāma manasā dhyānaṃ kurvanti /
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 1.0 ātmendriyārthānāṃ sannikarṣe yadabhāvājjñānaṃ na bhavati yadbhāve ca bhavati tanmanaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 2.0 evaṃ jñānotpattyanutpattī manaso liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 1.0 candramā manaso jātaḥ ityādikācca vedaliṅgāt santyayonijāḥ śarīraviśeṣāḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 2.0 tasmādagner ūrdhvajvalanaṃ vāyośca tiryakpavanam aṇūnāṃ copasarpaṇakarma manasaścādyaṃ karma etāni prāṇināmadṛṣṭena kṛtāni //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 3.0 brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam //
VaiSūVṛ zu VaiśSū, 6, 2, 19.1, 1.0 ātmeti manaḥ manaḥkarmasu tadabhāve saṃyogābhāvo'prādurbhāvaśca sa mokṣa iti mokṣo vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 19.1, 1.0 ātmeti manaḥ manaḥkarmasu tadabhāve saṃyogābhāvo'prādurbhāvaśca sa mokṣa iti mokṣo vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 30.1, 1.0 vibhavasyābhāvān manaso'ṇutvaṃ jñānāyaugapadyācca //
VaiSūVṛ zu VaiśSū, 8, 1, 2, 1.0 mana ātmā ca jñānasya kāraṇaṃ vyākhyātam //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
VaiSūVṛ zu VaiśSū, 9, 17.1, 1.0 yathātmamanaḥsaṃyogāt svasminnātmani jñānaṃ tathaiva svātmasamaveteṣu sukhādiṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
VaiSūVṛ zu VaiśSū, 9, 25.1, 1.0 vātādidoṣeṇopahatendriyasya pūrvarajatānubhavajanitāt saṃskārādātmamanaḥsaṃyogācca viśiṣṭād adharmāpekṣād atasmiṃstaditi jñānaṃ yathā śuktikāyāṃ rajatamiti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 4.0 tadetadārṣaṃ siddhadarśanaṃ ca viśiṣṭād dharmādātmamanaḥsaṃyogāccotpadyate //
Viṃśatikākārikā
ViṃKār, 1, 19.2 smṛtilopādikānyeṣāṃ piśācādimanovaśāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 tato hi vijñapteḥ smṛtisamprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādādarthānubhavaḥ sidhyati //
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
ViṃVṛtti zu ViṃKār, 1, 19.2, 2.0 ṛddhivanmanovaśācca //
ViṃVṛtti zu ViṃKār, 1, 19.2, 4.0 āraṇyakarṣimanaḥpradoṣācca vemacitraparājayaḥ //
ViṃVṛtti zu ViṃKār, 1, 20.1, 5.0 śrutaṃ me bho gautama ṛṣīṇāṃ manaḥpradoṣeṇeti //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
ViṃVṛtti zu ViṃKār, 1, 20.2, 3.0 tanmanaḥpradoṣamātreṇa tāvatāṃ sattvānāṃ maraṇātsidhyati //
Viṣṇupurāṇa
ViPur, 1, 2, 30.2 manaso nopakartṛtvāt tathāsau parameśvaraḥ //
ViPur, 1, 2, 46.2 ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ //
ViPur, 1, 4, 19.1 yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ /
ViPur, 1, 6, 13.1 śuddhe ca tāsāṃ manasi śuddhe 'ntaḥsaṃsthite harau /
ViPur, 1, 9, 27.2 na ca dānādidharmeṣu manaś cakre tadā janaḥ //
ViPur, 1, 11, 48.2 prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi /
ViPur, 1, 12, 8.1 manasy avasthite tasya viṣṇau maitreya yoginaḥ /
ViPur, 1, 12, 17.2 nivartyatāṃ manaḥ kaṣṭān nirbandhāt phalavarjitāt //
ViPur, 1, 12, 22.3 samāhitamanā viṣṇau paśyann api na dṛṣṭavān //
ViPur, 1, 12, 50.1 tvadbhaktipravaṇaṃ hy etat parameśvara me manaḥ /
ViPur, 1, 12, 53.2 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /
ViPur, 1, 12, 64.2 akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava //
ViPur, 1, 12, 78.3 kim ajñātaṃ tava svāmin manasā yan mayepsitam //
ViPur, 1, 12, 90.1 mayy arpitamanā bāla kimu svargādikaṃ padam /
ViPur, 1, 14, 20.1 tatraiva te sthitā devam ekāgramanaso harim /
ViPur, 1, 15, 70.2 manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi //
ViPur, 1, 15, 76.1 sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ /
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 16, 12.2 ananyamanaso viṣṇau kaḥ samartho nipātane //
ViPur, 1, 17, 14.3 samāhitamanā bhūtvā yan me cetasy avasthitam //
ViPur, 1, 17, 36.3 manasy anante mama kutra tiṣṭhati /
ViPur, 1, 17, 66.1 yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān /
ViPur, 1, 17, 67.1 yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ /
ViPur, 1, 18, 17.2 tatrāpi nāparādhyāmītyevaṃ manasi me sthitam //
ViPur, 1, 19, 6.1 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ /
ViPur, 1, 19, 18.1 samāhitamanā bhūtvā śambare 'pi vimatsaraḥ /
ViPur, 1, 19, 69.1 rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ /
ViPur, 1, 19, 77.1 yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā /
ViPur, 1, 22, 60.2 manasyavyāhate samyag yuñjatāṃ jāyate mune //
ViPur, 1, 22, 69.2 cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam //
ViPur, 1, 22, 73.2 bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca /
ViPur, 1, 22, 85.2 īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti //
ViPur, 2, 1, 9.2 jātismarā mahābhāgā na rājyāya mano dadhuḥ //
ViPur, 2, 2, 21.2 tatpānāt svacchamanasāṃ janānāṃ tatra jāyate //
ViPur, 2, 6, 32.2 karmaṇā manasā vācā nirayeṣu patanti te //
ViPur, 2, 6, 43.1 vāsudeve mano yasya japahomārcanādiṣu /
ViPur, 2, 6, 46.1 manaḥprītikaraḥ svargo narakastadviparyayaḥ /
ViPur, 2, 6, 49.2 manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ //
ViPur, 2, 8, 119.2 keśavāsaktamanasaḥ prāptā nirvāṇamuttamam //
ViPur, 2, 13, 4.2 yogayuktaḥ samādhāya vāsudeve manaḥ sadā //
ViPur, 2, 13, 8.2 avāpa paramāṃ kāṣṭhāṃ manasaścāpi saṃyame //
ViPur, 2, 14, 2.3 śrute tasminbhramantīva manaso mama vṛttayaḥ //
ViPur, 2, 14, 6.2 mano vihvalatāmeti paramārthārthitāṃ gatam //
ViPur, 2, 15, 22.1 manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija /
ViPur, 2, 15, 31.2 tanmanaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye //
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 7, 21.2 manasi kṛtajanārdanaṃ manuṣyaṃ satatamavaihi hareratīva bhaktam //
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 3, 8, 21.3 tvamekāgramanā bhūtvā śṛṇu dharmānmayoditān //
ViPur, 3, 9, 27.1 jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit /
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 86.1 aśnīyāttanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam /
ViPur, 3, 11, 124.1 paradārānna gaccheta manasāpi kadācana /
ViPur, 3, 12, 45.2 karmaṇā manasā vācā tadeva matimānbhajet //
ViPur, 3, 13, 2.2 pūjayedbhojayeccaiva tanmanā nānyamānasaḥ //
ViPur, 3, 18, 56.2 pūjābhiścānudivasaṃ tanmanā nānyamānasaḥ //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 4, 101.1 ye 'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kosalanagarajānapadās te 'pi tanmanasas tatsālokyatām avāpuḥ //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
ViPur, 4, 13, 148.1 tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta //
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 4, 15, 5.1 tatra ca hiraṇyakaśiporviṣṇurayamityetanna manasyabhūt //
ViPur, 4, 15, 8.1 na tu sa tasminn anādinidhane parabrahmabhūte bhagavaty anālambini kṛte manasas tallayam avāpa //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 5, 1, 52.2 ityevaṃ saṃstavaṃ śrutvā manasā bhagavānajaḥ /
ViPur, 5, 2, 5.2 jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobhamāyayuḥ //
ViPur, 5, 4, 1.2 kaṃsastata udvignamanāḥ prāha sarvānmahāsurān /
ViPur, 5, 5, 19.1 mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca /
ViPur, 5, 6, 28.2 śubhena manasā dhyātaṃ gavāṃ vṛddhimabhīpsatā //
ViPur, 5, 6, 38.2 manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva //
ViPur, 5, 7, 31.1 atyarthamadhurālāpahṛtāśeṣamanodhanam /
ViPur, 5, 7, 68.2 sāmarthyavānkṛpāmātramanovṛttiḥ prasīda me //
ViPur, 5, 9, 26.2 somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste //
ViPur, 5, 10, 6.2 avabodhairmanāṃsīva saṃbandhamamalātmanām //
ViPur, 5, 10, 11.2 jñāte sarvagate viṣṇau manāṃsīva sumedhasām //
ViPur, 5, 13, 4.2 dhṛto govardhanaścāyaṃ śaṅkitāni manāṃsi naḥ //
ViPur, 5, 13, 15.2 vilokya saha gopībhirmanaścakre ratiṃ prati //
ViPur, 5, 13, 18.2 dattāvadhānā kācicca tameva manasāsmarat //
ViPur, 5, 19, 1.3 arcayāmāsa sarveśaṃ puṣpadhūpairmanomayaiḥ //
ViPur, 5, 19, 2.1 parityaktānyaviṣayaṃ manastatra niveśya saḥ /
ViPur, 5, 19, 27.1 dharme manaśca te bhadra sarvakālaṃ bhaviṣyati /
ViPur, 5, 20, 36.2 prayāti līlayā yoṣinmanonayananandanaḥ //
ViPur, 5, 20, 86.1 sāpahnavaṃ mama mano yad etattvayi jāyate /
ViPur, 5, 22, 7.2 manasābhimataṃ vipra saunandaṃ musalaṃ tathā //
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
ViPur, 5, 23, 31.2 medinī gaganaṃ vāyur āpo 'gnistvaṃ tathā manaḥ //
ViPur, 5, 23, 43.1 tvanmāyāmūḍhamanaso janmamṛtyujarādikam /
ViPur, 5, 27, 17.3 krodhākulīkṛtamanā yuyudhe ca mahābalaḥ //
ViPur, 5, 30, 5.2 tuṣṭāvāditiravyagrā kṛtvā tatpravaṇaṃ manaḥ //
ViPur, 5, 30, 7.1 praṇetā manaso buddherindriyāṇāṃ guṇātmaka /
ViPur, 5, 30, 9.2 hutāśano mano buddhirbhūtādistvaṃ tathācyuta //
ViPur, 5, 33, 34.2 prācuryeṇa harirbāṇaṃ hantuṃ cakre tato manaḥ //
ViPur, 5, 37, 33.1 manmanā matprasādena tatra siddhimavāpsyasi /
ViPur, 6, 1, 56.1 vāṅmanaḥkāyikair doṣair abhibhūtāḥ punaḥ punaḥ /
ViPur, 6, 2, 28.1 yoṣicchuśrūṣaṇaṃ bhartuḥ karmaṇā manasā girā /
ViPur, 6, 7, 10.1 tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam /
ViPur, 6, 7, 28.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
ViPur, 6, 7, 29.1 viṣayebhyaḥ samāhṛtya vijñānātmā mano muniḥ /
ViPur, 6, 7, 31.1 ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ /
ViPur, 6, 7, 36.2 seveta yogī niṣkāmo yogyatāṃ svamano nayan //
ViPur, 6, 7, 37.2 kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ //
ViPur, 6, 7, 91.2 manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate //
ViPur, 6, 8, 6.1 vicchinnāḥ sarvasaṃdehā vaimalyaṃ manasaḥ kṛtam /
ViPur, 6, 8, 54.1 yas tvetat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ /
ViPur, 6, 8, 56.2 vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ /
Viṣṇusmṛti
ViSmṛ, 19, 24.2 vākyais tu yair bhūmi tavābhidhāsye vākyānyahaṃ tāni mano'bhirāme //
ViSmṛ, 22, 88.1 jñānaṃ tapo 'gnir āhāro mṛnmano vāryupāñjanam /
ViSmṛ, 22, 91.2 rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ //
ViSmṛ, 22, 92.1 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 48, 20.1 vācā kṛtaṃ karmakṛtaṃ manasā durvicintitam /
ViSmṛ, 64, 22.1 yuñjate mana ityanuvākaṃ vā //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 66, 15.2 tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ //
ViSmṛ, 66, 15.2 tanmanāḥ sumanā bhūtvā tvarākrodhavivarjitaḥ //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 86, 18.1 ayaskārasya dātavyaṃ vetanaṃ manasepsitam /
ViSmṛ, 96, 17.1 manaḥpūtam ācaret //
ViSmṛ, 96, 96.1 mano buddhir ātmā cāvyaktam itīndriyātītāḥ //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 98, 102.1 stutvā tvevaṃ prasannena manasā pṛthivī tadā /
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 10.1, 1.3 sukham aham asvāpsam prasannaṃ me manaḥ prajñāṃ me viśāradīkaroti /
YSBhā zu YS, 1, 10.1, 1.4 duḥkham aham asvāpsam styānaṃ me mano bhramaty anavasthitam /
YSBhā zu YS, 1, 24.1, 1.2 te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti /
YSBhā zu YS, 1, 34.1, 1.3 tābhyāṃ vā manasaḥ sthitiṃ sampādayet //
YSBhā zu YS, 1, 36.1, 1.1 pravṛttir utpannā manasaḥ sthitinibandhanīti anuvartate /
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 15.1, 19.1 sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti //
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 2, 28.1, 14.1 tatrotpattikāraṇaṃ mano bhavati vijñānasya //
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
YSBhā zu YS, 2, 28.1, 17.1 vikārakāraṇaṃ manaso viṣayāntaram yathāgniḥ pākyasya //
YSBhā zu YS, 2, 30.1, 5.1 yathā dṛṣṭaṃ yathānumitaṃ yathā śrutaṃ tathā vāṅ manaśceti //
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
YSBhā zu YS, 3, 38.1, 1.1 lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ //
YSBhā zu YS, 3, 43.1, 1.1 śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 43.1, 3.1 yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
YSBhā zu YS, 3, 47.1, 2.1 na ca tat sāmānyamātragrahaṇākāraṃ katham anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasā vānuvyavasīyeteti //
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā //
YSBhā zu YS, 4, 11.1, 5.1 manas tu sādhikāram āśrayo vāsanānām //
YSBhā zu YS, 4, 11.1, 6.1 na hy avasitādhikāre manasi nirāśrayā vāsanāḥ sthātum utsahante //
YSBhā zu YS, 4, 18.1, 1.2 sadājñātatvaṃ tu manasas tatprabhoḥ puruṣasyāpariṇāmitvam anumāpayati //
YSBhā zu YS, 4, 19.1, 1.1 yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvān na svābhāsāni tathā mano 'pi pratyetavyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 27.2 hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 1, 156.1 karmaṇā manasā vācā yatnād dharmaṃ samācaret /
YāSmṛ, 1, 225.2 taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 2, 15.1 svabhāvād vikṛtiṃ gacchen manovākkāyakarmabhiḥ /
YāSmṛ, 3, 30.2 abliṅgāni japeccaiva gāyatrīṃ manasā sakṛt //
YāSmṛ, 3, 31.1 kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam /
YāSmṛ, 3, 33.2 japaḥ pracchannapānānāṃ manasaḥ satyam ucyate //
YāSmṛ, 3, 57.2 śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā //
YāSmṛ, 3, 73.1 indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ /
YāSmṛ, 3, 81.1 manaścaitanyayukto 'sau nāḍīsnāyusirāyutaḥ /
YāSmṛ, 3, 92.2 karmendriyāṇi jānīyān manaś caivobhayātmakam //
YāSmṛ, 3, 111.1 ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam /
YāSmṛ, 3, 128.1 manasaś candramā jātaś cakṣuṣaś ca divākaraḥ /
YāSmṛ, 3, 131.1 antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ /
YāSmṛ, 3, 151.2 śabdādiviṣayodyogaṃ karmaṇā manasā girā //
YāSmṛ, 3, 161.1 śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram /
YāSmṛ, 3, 164.1 ahaṃkāreṇa manasā gatyā karmaphalena ca /
YāSmṛ, 3, 175.1 svargaḥ svapnaś ca bhāvānāṃ preraṇaṃ manaso gatiḥ /
YāSmṛ, 3, 177.1 buddhīndriyāṇi sārthāni manaḥ karmendriyāṇi ca /
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 1, 51.1 re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ /
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
ŚTr, 1, 79.1 manasi vacasi kāye puṇyapīyūṣapūrṇāstribhuvanam upakāraśreṇibhiḥ prīṇayantaḥ /
ŚTr, 2, 8.2 kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ //
ŚTr, 2, 47.2 kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate //
ŚTr, 2, 56.2 mā saṃcara manaḥ pāntha tatrāste smarataskaraḥ //
ŚTr, 2, 63.2 kṣāmodaroparilasattrivalīlatānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām //
ŚTr, 2, 67.1 virahe 'pi saṅgamaḥ khalu parasparaṃ saṃgataṃ mano yeṣām /
ŚTr, 2, 70.1 yadā yogābhyāsavyasanakṛśayor ātmamanasoravicchinnā maitrī sphurati kṛtinas tasya kimu taiḥ /
ŚTr, 2, 103.2 ramaṇīye 'pi sudhāṃśau na manaḥkāmaḥ sarojinyāḥ //
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 4.1 khalālāpāḥ soḍhāḥ katham api tadārādhanaparairnigṛhyāntarbāṣpaṃ hasitam api śūnyena manasā /
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
ŚTr, 3, 13.2 vrajantaḥ svātantryād atulaparitāpāya manasaḥ svayaṃ tyaktā hy ete śamasukham anantaṃ vidadhati //
ŚTr, 3, 27.2 kṣudrāṇām avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate //
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
ŚTr, 3, 49.1 vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā /
ŚTr, 3, 55.2 sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ //
ŚTr, 3, 81.1 durārādhyāś cāmī turagacalacittāḥ kṣitibhujo vayaṃ tu sthūlecchāḥ sumahati phale baddhamanasaḥ /
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
ŚTr, 3, 102.2 ity utpannavikalpajalpamukharair ābhāṣyamāṇā janair na kruddhāḥ pathi naiva tuṣṭamanaso yānti svayaṃ yoginaḥ //
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 5.1 āyāntu ca tribhuvanaikahitasya vākyaṃ śrotuṃ prasannamanasaḥ suranāgasatvāḥ /
ŚiSam, 1, 7.2 ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam //
ŚiSam, 1, 50.5 dharmabhūtaṃ yoniśo manaḥkārasaṃchedanatayā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 6.2 nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam //
ṚtuS, Prathamaḥ sargaḥ, 12.1 savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām /
ṚtuS, Dvitīyaḥ sargaḥ, 27.2 janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi //
ṚtuS, Tṛtīyaḥ sargaḥ, 5.2 vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 10.2 utphullapaṅkajavanāṃ nalinīṃ vidhunvanyūnāṃ manaścalayati prasabhaṃ nabhasvān //
ṚtuS, Tṛtīyaḥ sargaḥ, 14.2 paryantasaṃsthitamṛgīnayanotpalāni protkaṇṭhayantyupavanāni manāṃsi puṃsām //
ṚtuS, Tṛtīyaḥ sargaḥ, 20.2 pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.2 manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.2 kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.2 yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Ṭikanikayātrā, 9, 6.2 ekataś ca mano yāti tad viśuddhaṃ jayāvaham //
Abhidhānacintāmaṇi
AbhCint, 2, 143.2 manaḥśṛṅgārasaṃkalpātmāno yoniḥ suhṛnmadhuḥ //
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
AmarŚās, 1, 37.1 citte tṛpte manomuktir ūrdhvamārgāśrite 'nale //
AmarŚās, 1, 42.1 manasy āśrayatāmeti jñeyaṃ śaktitrayaṃ tu tat //
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
AmarŚās, 1, 72.1 yatra mūlakande pavanodayaḥ manasa udayaḥ tapanodayaḥ jīvodayaḥ śabdodayaḥ mātṛkākṣarodayaś ceti //
AmarŚās, 1, 73.1 manomadhye nidrāviṣayam icchākāryo nirañjanaḥ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 7.2 ebhyaḥ saṃsārakāntāre na viśrāntam abhūn manaḥ //
Aṣṭāvakragīta, 10, 8.1 kṛtaṃ na kati janmāni kāyena manasā girā /
Aṣṭāvakragīta, 13, 2.2 manaḥ kutrāpi tat tyaktvā puruṣārthe sthitaḥ sukham //
Aṣṭāvakragīta, 15, 5.1 rāgadveṣau manodharmau na manas te kadācana /
Aṣṭāvakragīta, 15, 5.1 rāgadveṣau manodharmau na manas te kadācana /
Aṣṭāvakragīta, 16, 5.1 idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ /
Aṣṭāvakragīta, 17, 15.2 avihvalamanāḥ svastho mukta eva mahāśayaḥ //
Aṣṭāvakragīta, 17, 18.2 asaṃsaktamanā nityaṃ prāptāprāptam upāśnute //
Aṣṭāvakragīta, 17, 21.1 manaḥprakāśasammohasvapnajāḍyavivarjitaḥ /
Aṣṭāvakragīta, 18, 22.2 sa śītalamanā nityaṃ videha iva rājate //
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ /
Aṣṭāvakragīta, 20, 2.1 kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 14.1 tasmādekena manasā bhagavān sātvatāṃ patiḥ /
BhāgPur, 1, 2, 20.1 evaṃ prasannamanaso bhagavadbhaktiyogataḥ /
BhāgPur, 1, 3, 38.1 nāmāni rūpāṇi manovacobhiḥ saṃtanvato naṭacaryām ivājñaḥ /
BhāgPur, 1, 5, 6.2 parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ //
BhāgPur, 1, 6, 19.1 rūpaṃ bhagavato yat tan manaḥkāntaṃ śucāpaham /
BhāgPur, 1, 6, 20.1 didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi /
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 1, 7, 3.2 āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam //
BhāgPur, 1, 7, 4.1 bhaktiyogena manasi samyak praṇihite 'male /
BhāgPur, 1, 7, 18.1 tam āpatantaṃ sa vilakṣya dūrāt kumārahodvignamanā rathena /
BhāgPur, 1, 9, 23.1 bhaktyāveśya mano yasmin vācā yannāma kīrtayan /
BhāgPur, 1, 9, 30.1 tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe /
BhāgPur, 1, 9, 43.2 kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ /
BhāgPur, 1, 10, 2.3 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha //
BhāgPur, 1, 11, 17.1 niśamya preṣṭham āyāntaṃ vasudevo mahāmanāḥ /
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
BhāgPur, 1, 12, 6.1 kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ /
BhāgPur, 1, 12, 14.1 tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ /
BhāgPur, 1, 14, 14.1 mṛtyudūtaḥ kapoto 'yam ulūkaḥ kampayan manaḥ /
BhāgPur, 1, 14, 18.1 nadyo nadāśca kṣubhitāḥ sarāṃsi ca manāṃsi ca /
BhāgPur, 1, 15, 15.2 agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārchat //
BhāgPur, 1, 15, 41.1 vācaṃ juhāva manasi tat prāṇa itare ca tam /
BhāgPur, 1, 15, 46.2 manasā dhārayāmāsurvaikuṇṭhacaraṇāmbujam //
BhāgPur, 1, 17, 21.3 samāhitena manasā vikhedaḥ paryacaṣṭa tam //
BhāgPur, 1, 18, 26.1 pratiruddhendriyaprāṇamanobuddhim upāratam /
BhāgPur, 2, 1, 17.1 abhyasen manasā śuddhaṃ trivṛdbrahmākṣaraṃ param /
BhāgPur, 2, 1, 17.2 mano yacchejjitaśvāso brahmabījam avismaran //
BhāgPur, 2, 1, 18.1 niyacchedviṣayebhyo 'kṣān manasā buddhisārathiḥ /
BhāgPur, 2, 1, 18.2 manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā //
BhāgPur, 2, 1, 19.2 mano nirviṣayaṃ yuktvā tataḥ kiṃcana na smaret /
BhāgPur, 2, 1, 19.3 padaṃ tat paramaṃ viṣṇormano yatra prasīdati //
BhāgPur, 2, 1, 20.1 rajastamobhyām ākṣiptaṃ vimūḍhaṃ mana ātmanaḥ /
BhāgPur, 2, 1, 22.3 yādṛśī vā haredāśu puruṣasya manomalam //
BhāgPur, 2, 1, 23.3 sthūle bhagavato rūpe manaḥ saṃdhārayeddhiyā //
BhāgPur, 2, 1, 34.2 avyaktam āhurhṛdayaṃ manaścasa candramāḥ sarvavikārakośaḥ //
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 2, 2, 12.2 īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate //
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 2, 2, 16.1 manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṃ ninayet tam ātmani /
BhāgPur, 2, 2, 22.2 aṣṭādhipatyaṃ guṇasaṃnivāye sahaiva gacchen manasendriyaiśca //
BhāgPur, 2, 2, 30.1 sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam /
BhāgPur, 2, 3, 25.1 athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ /
BhāgPur, 2, 5, 30.1 vaikārikān mano jajñe devā vaikārikā daśa /
BhāgPur, 2, 5, 32.1 yadaite 'saṃgatā bhāvā bhūtendriyamanoguṇāḥ /
BhāgPur, 2, 6, 10.2 udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam //
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 2, 6, 41.1 ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca /
BhāgPur, 2, 7, 7.2 so 'yaṃ yadantaram alaṃ praviśan bibheti kāmaḥ kathaṃ nu punarasya manaḥ śrayeta //
BhāgPur, 2, 7, 18.2 yo vai pratiśrutam ṛte na cikīrṣadanyadātmānam aṅga manasā haraye 'bhimene //
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 2, 8, 3.2 kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram //
BhāgPur, 2, 9, 7.2 svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ //
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 2, 10, 30.2 tato manaścandra iti saṅkalpaḥ kāma eva ca //
BhāgPur, 2, 10, 32.2 manaḥ sarvavikārātmā buddhirvijñānarūpiṇī //
BhāgPur, 2, 10, 34.2 anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param //
BhāgPur, 3, 1, 34.2 yam āmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam //
BhāgPur, 3, 4, 11.2 vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ /
BhāgPur, 3, 4, 17.2 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva //
BhāgPur, 3, 4, 35.1 ātmānaṃ ca kuruśreṣṭha kṛṣṇena manasekṣitam /
BhāgPur, 3, 5, 7.2 mano na tṛpyaty api śṛṇvatāṃ naḥ suślokamauleś caritāmṛtāni //
BhāgPur, 3, 5, 29.2 kāryakāraṇakartrātmā bhūtendriyamanomayaḥ //
BhāgPur, 3, 5, 30.2 ahaṃtattvād vikurvāṇān mano vaikārikād abhūt /
BhāgPur, 3, 6, 24.2 manasāṃśena yenāsau vikriyāṃ pratipadyate //
BhāgPur, 3, 6, 40.1 yato 'prāpya nyavartanta vācaś ca manasā saha /
BhāgPur, 3, 7, 7.1 etasmin me mano vidvan khidyate 'jñānasaṃkaṭe /
BhāgPur, 3, 7, 15.3 ubhayatrāpi bhagavan mano me saṃpradhāvati //
BhāgPur, 3, 9, 7.2 kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat //
BhāgPur, 3, 9, 8.2 kāmāgninācyutaruṣā ca sudurbhareṇa sampaśyato mana urukrama sīdate me //
BhāgPur, 3, 9, 26.3 yāvan manovacaḥ stutvā virarāma sa khinnavat //
BhāgPur, 3, 9, 35.2 yan mano mayi nirbaddhaṃ prajāḥ saṃsṛjato 'pi te //
BhāgPur, 3, 10, 16.2 vaikāriko devasargaḥ pañcamo yanmayaṃ manaḥ //
BhāgPur, 3, 12, 3.2 bhagavaddhyānapūtena manasānyāṃ tato 'sṛjat //
BhāgPur, 3, 12, 24.2 aṅgirā mukhato 'kṣṇo 'trir marīcir manaso 'bhavat //
BhāgPur, 3, 12, 27.2 manaso dehataś cedaṃ jajñe viśvakṛto jagat //
BhāgPur, 3, 12, 28.1 vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ /
BhāgPur, 3, 12, 49.1 tato 'parām upādāya sa sargāya mano dadhe /
BhāgPur, 3, 13, 22.2 api svid bhagavān eṣa yajño me khedayan manaḥ //
BhāgPur, 3, 14, 4.2 ṛṣe na tṛpyati manaḥ paraṃ kautūhalaṃ hi me //
BhāgPur, 3, 17, 22.1 manovīryavarotsiktam asṛṇyam akutobhayam /
BhāgPur, 3, 20, 35.2 utsunoṣīkṣamāṇānāṃ kandukakrīḍayā manaḥ //
BhāgPur, 3, 20, 49.2 tadā manūn sasarjānte manasā lokabhāvanān //
BhāgPur, 3, 21, 10.2 śvetotpalakrīḍanakaṃ manaḥsparśasmitekṣaṇam //
BhāgPur, 3, 24, 8.2 praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca //
BhāgPur, 3, 24, 43.1 mano brahmaṇi yuñjāno yat tat sadasataḥ param /
BhāgPur, 3, 25, 16.2 vītaṃ yadā manaḥ śuddham aduḥkham asukhaṃ samam //
BhāgPur, 3, 25, 45.2 tīvreṇa bhaktiyogena mano mayy arpitaṃ sthiram //
BhāgPur, 3, 26, 14.1 mano buddhir ahaṃkāraś cittam ity antarātmakam /
BhāgPur, 3, 26, 24.2 manasaś cendriyāṇāṃ ca bhūtānāṃ mahatām api //
BhāgPur, 3, 26, 25.2 saṃkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam //
BhāgPur, 3, 26, 27.1 vaikārikād vikurvāṇān manastattvam ajāyata /
BhāgPur, 3, 26, 60.2 athāsya hṛdayaṃ bhinnaṃ hṛdayān mana utthitam //
BhāgPur, 3, 26, 61.1 manasaś candramā jāto buddhir buddher girāṃ patiḥ /
BhāgPur, 3, 26, 68.2 hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 71.1 yathā prasuptaṃ puruṣaṃ prāṇendriyamanodhiyaḥ /
BhāgPur, 3, 27, 13.1 evaṃ trivṛdahaṃkāro bhūtendriyamanomayaiḥ /
BhāgPur, 3, 27, 14.1 bhūtasūkṣmendriyamanobuddhyādiṣv iha nidrayā /
BhāgPur, 3, 28, 1.3 mano yenaiva vidhinā prasannaṃ yāti satpatham //
BhāgPur, 3, 28, 5.2 pratyāhāraś cendriyāṇāṃ viṣayān manasā hṛdi //
BhāgPur, 3, 28, 6.1 svadhiṣṇyānām ekadeśe manasā prāṇadhāraṇam /
BhāgPur, 3, 28, 7.1 etair anyaiś ca pathibhir mano duṣṭam asatpatham /
BhāgPur, 3, 28, 10.1 mano 'cirāt syād virajaṃ jitaśvāsasya yoginaḥ /
BhāgPur, 3, 28, 12.1 yadā manaḥ svaṃ virajaṃ yogena susamāhitam /
BhāgPur, 3, 28, 16.2 darśanīyatamaṃ śāntaṃ manonayanavardhanam //
BhāgPur, 3, 28, 18.2 dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ //
BhāgPur, 3, 28, 22.2 dhyātur manaḥśamalaśailanisṛṣṭavajraṃ dhyāyec ciraṃ bhagavataś caraṇāravindam //
BhāgPur, 3, 28, 26.1 vakṣo 'dhivāsam ṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtim ādadhānam /
BhāgPur, 3, 28, 26.2 kaṇṭhaṃ ca kaustubhamaṇer adhibhūṣaṇārthaṃ kuryān manasy akhilalokanamaskṛtasya //
BhāgPur, 3, 28, 30.2 mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru //
BhāgPur, 3, 28, 33.2 dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet //
BhāgPur, 3, 28, 35.1 muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ nirvāṇam ṛcchati manaḥ sahasā yathārciḥ /
BhāgPur, 3, 28, 36.1 so 'py etayā caramayā manaso nivṛttyā tasmin mahimny avasitaḥ sukhaduḥkhabāhye /
BhāgPur, 3, 29, 23.2 bhūteṣu baddhavairasya na manaḥ śāntim ṛcchati //
BhāgPur, 3, 29, 34.1 manasaitāni bhūtāni praṇamed bahumānayan /
BhāgPur, 3, 32, 9.1 kṣmāmbho 'nalānilaviyanmana indriyārthabhūtādibhiḥ parivṛtaṃ pratisaṃjihīrṣuḥ /
BhāgPur, 3, 32, 10.1 evaṃ paretya bhagavantam anupraviṣṭāye yogino jitamarunmanaso virāgāḥ /
BhāgPur, 3, 32, 16.1 ye tv ihāsaktamanasaḥ karmasu śraddhayānvitāḥ /
BhāgPur, 4, 1, 19.1 prāṇāyāmena saṃyamya mano varṣaśataṃ muniḥ /
BhāgPur, 4, 1, 23.1 tatprādurbhāvasaṃyoga vidyotitamanā muniḥ /
BhāgPur, 4, 1, 28.2 atrāgatās tanubhṛtāṃ manaso 'pi dūrādbrūta prasīdata mahān iha vismayo me //
BhāgPur, 4, 1, 52.3 manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ //
BhāgPur, 4, 3, 10.2 drakṣye cirotkaṇṭhamanā maharṣibhir unnīyamānaṃ ca mṛḍādhvaradhvajam //
BhāgPur, 4, 4, 15.1 yatpādapadmaṃ mahatāṃ mano'libhir niṣevitaṃ brahmarasāsavārthibhiḥ /
BhāgPur, 4, 6, 30.2 adhi puṇyajanastrīṇāṃ muhur unmathayan manaḥ //
BhāgPur, 4, 7, 12.1 kṛcchrāt saṃstabhya ca manaḥ premavihvalitaḥ sudhīḥ /
BhāgPur, 4, 7, 32.2 idam apy acyuta viśvabhāvanaṃ vapur ānandakaraṃ manodṛśām /
BhāgPur, 4, 7, 35.2 ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ /
BhāgPur, 4, 8, 22.2 ananyabhāve nijadharmabhāvite manasy avasthāpya bhajasva pūruṣam //
BhāgPur, 4, 8, 44.1 prāṇāyāmena trivṛtā prāṇendriyamanomalam /
BhāgPur, 4, 8, 44.2 śanair vyudasyābhidhyāyen manasā guruṇā gurum //
BhāgPur, 4, 8, 49.2 darśanīyatamaṃ śāntaṃ manonayanavardhanam //
BhāgPur, 4, 8, 51.2 niyatenaikabhūtena manasā varadarṣabham //
BhāgPur, 4, 8, 52.1 evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ /
BhāgPur, 4, 8, 59.1 evaṃ kāyena manasā vacasā ca manogatam /
BhāgPur, 4, 8, 77.1 sarvato mana ākṛṣya hṛdi bhūtendriyāśayam /
BhāgPur, 4, 9, 23.1 tvadbhrātary uttame naṣṭe mṛgayāyāṃ tu tanmanāḥ /
BhāgPur, 4, 9, 36.3 vāñchanti taddāsyam ṛte 'rtham ātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ //
BhāgPur, 4, 9, 43.1 parirebhe 'ṅgajaṃ dorbhyāṃ dīrghotkaṇṭhamanāḥ śvasan /
BhāgPur, 4, 12, 9.1 tasya prītena manasā tāṃ dattvaiḍaviḍastataḥ /
BhāgPur, 4, 12, 17.1 tasyāṃ viśuddhakaraṇaḥ śivavārvigāhya baddhvāsanaṃ jitamarunmanasāhṛtākṣaḥ /
BhāgPur, 4, 13, 47.1 evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt /
BhāgPur, 4, 14, 15.1 dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ /
BhāgPur, 4, 16, 1.3 tuṣṭuvustuṣṭamanasastadvāgamṛtasevayā //
BhāgPur, 4, 16, 15.2 athāmumāhū rājānaṃ manorañjanakaiḥ prajāḥ //
BhāgPur, 4, 17, 8.3 praśasya taṃ prītamanā maitreyaḥ pratyabhāṣata //
BhāgPur, 4, 19, 34.2 yaddhyāyato daivahataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham //
BhāgPur, 4, 20, 9.2 bhajate śanakaistasya mano rājanprasīdati //
BhāgPur, 4, 20, 37.2 haranniva mano 'muṣya svadhāma pratyapadyata //
BhāgPur, 4, 21, 32.1 vinirdhutāśeṣamanomalaḥ pumānasaṅgavijñānaviśeṣavīryavān /
BhāgPur, 4, 21, 33.1 tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ /
BhāgPur, 4, 21, 45.3 tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ //
BhāgPur, 4, 22, 30.1 indriyairviṣayākṛṣṭairākṣiptaṃ dhyāyatāṃ manaḥ /
BhāgPur, 4, 22, 55.2 manovāgvṛttibhiḥ saumyairguṇaiḥ saṃrañjayanprajāḥ //
BhāgPur, 4, 23, 17.1 indriyeṣu manastāni tanmātreṣu yathodbhavam /
BhāgPur, 4, 24, 20.2 mahanmana iva svacchaṃ prasannasalilāśayam //
BhāgPur, 4, 25, 42.1 kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja /
BhāgPur, 4, 26, 12.2 sādhvalaṃkṛtasarvāṅgo mahiṣyāmādadhe manaḥ //
BhāgPur, 8, 6, 11.2 paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṃ vipaścitaḥ //
BhāgPur, 8, 7, 7.1 te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ /
BhāgPur, 8, 7, 27.2 parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavan śiraste //
BhāgPur, 8, 8, 38.1 viṣaṇṇamanaso devā hariṃ śaraṇamāyayuḥ /
BhāgPur, 10, 1, 4.1 nivṛttatarṣairupagīyamānād bhavauṣadhācchrotramano'bhirāmāt /
BhāgPur, 10, 1, 41.2 dṛṣṭaśrutābhyāṃ manasānucintayanprapadyate tatkimapi hyapasmṛtiḥ //
BhāgPur, 10, 1, 42.1 yato yato dhāvati daivacoditaṃ mano vikārātmakamāpa pañcasu /
BhāgPur, 10, 1, 53.2 manasā dūyamānena vihasannidamabravīt //
BhāgPur, 10, 1, 59.2 kaṃsastuṣṭamanā rājanprahasannidamabravīt //
BhāgPur, 10, 2, 16.2 āviveśāṃśabhāgena mana ānakadundubheḥ //
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
BhāgPur, 10, 2, 36.2 manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi //
BhāgPur, 10, 3, 5.1 manāṃsyāsanprasannāni sādhūnāmasuradruhām /
BhāgPur, 10, 3, 34.2 sahamānau śvāsarodhavinirdhūtamanomalau //
BhāgPur, 10, 4, 32.2 nityamudvignamanaso jyāghoṣairdhanuṣastava //
BhāgPur, 11, 2, 36.1 kāyena vācā manasendriyair vā buddhyātmanā vānusṛtasvabhāvāt /
BhāgPur, 11, 2, 38.2 tat karmasaṃkalpavikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt //
BhāgPur, 11, 2, 49.1 dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ /
BhāgPur, 11, 3, 15.1 indriyāṇi mano buddhiḥ saha vaikārikair nṛpa /
BhāgPur, 11, 3, 23.1 sarvato manaso 'saṅgam ādau saṅgaṃ ca sādhuṣu /
BhāgPur, 11, 3, 36.1 naitan mano viśati vāg uta cakṣur ātmā /
BhāgPur, 11, 6, 7.2 natāḥ sma te nātha padāravindaṃ buddhīndriyaprāṇamanovacobhiḥ /
BhāgPur, 11, 7, 6.2 mayy āveśya manaḥ samyak samadṛg vicarasva gām //
BhāgPur, 11, 7, 7.1 yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ /
BhāgPur, 11, 7, 7.2 naśvaraṃ gṛhyamāṇaṃ ca viddhi māyāmanomayam //
BhāgPur, 11, 7, 39.2 jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ //
BhāgPur, 11, 9, 11.1 mana ekatra saṃyuñjyāj jitaśvāso jitāsanaḥ /
BhāgPur, 11, 9, 12.1 yasmin mano labdhapadaṃ yad etac chanaiḥ śanair muñcati karmareṇūn /
BhāgPur, 11, 9, 22.1 yatra yatra mano dehī dhārayet sakalaṃ dhiyā /
BhāgPur, 11, 11, 20.2 upārameta virajaṃ mano mayy arpya sarvage //
BhāgPur, 11, 11, 21.1 yady anīśo dhārayituṃ mano brahmaṇi niścalam /
BhāgPur, 11, 12, 16.3 na nivartata ātmastho yena bhrāmyati me manaḥ //
BhāgPur, 11, 12, 17.3 manomayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ //
BhāgPur, 11, 13, 9.3 utsarpati rajo ghoraṃ tato vaikārikaṃ manaḥ //
BhāgPur, 11, 13, 10.1 rajoyuktasya manasaḥ saṃkalpaḥ savikalpakaḥ /
BhāgPur, 11, 13, 12.2 atandrito mano yuñjan doṣadṛṣṭir na sajjate //
BhāgPur, 11, 13, 13.1 apramatto 'nuyuñjīta mano mayy arpayañchanaiḥ /
BhāgPur, 11, 13, 14.2 sarvato mana ākṛṣya mayy addhāveśyate yathā //
BhāgPur, 11, 13, 24.1 manasā vacasā dṛṣṭyā gṛhyate 'nyair apīndriyaiḥ /
BhāgPur, 11, 13, 33.1 evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ /
BhāgPur, 11, 13, 34.1 īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram /
BhāgPur, 11, 14, 2.2 nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ //
BhāgPur, 11, 14, 13.2 mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ //
BhāgPur, 11, 14, 28.2 hitvā mayi samādhatsva mano madbhāvabhāvitam //
BhāgPur, 11, 14, 42.1 sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat /
BhāgPur, 11, 14, 42.2 indriyāṇīndriyārthebhyo manasākṛṣya tan manaḥ /
BhāgPur, 11, 14, 42.2 indriyāṇīndriyārthebhyo manasākṛṣya tan manaḥ /
BhāgPur, 11, 14, 46.1 dhyānenetthaṃ sutīvreṇa yuñjato yogino manaḥ /
BhāgPur, 11, 15, 10.1 bhūtasūkṣmātmani mayi tanmātraṃ dhārayen manaḥ /
BhāgPur, 11, 15, 11.1 mahattattvātmani mayi yathāsaṃsthaṃ mano dadhat /
BhāgPur, 11, 15, 13.1 dhārayan mayy ahaṃtattve mano vaikārike 'khilam /
BhāgPur, 11, 15, 16.2 mano mayy ādadhad yogī maddharmā vaśitām iyāt //
BhāgPur, 11, 15, 17.1 nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ /
BhāgPur, 11, 15, 19.1 mayy ākāśātmani prāṇe manasā ghoṣam udvahan /
BhāgPur, 11, 15, 20.2 māṃ tatra manasā dhyāyan viśvaṃ paśyati dūrataḥ //
BhāgPur, 11, 15, 21.1 mano mayi susaṃyojya dehaṃ tadanuvāyunā /
BhāgPur, 11, 15, 21.2 maddhāraṇānubhāvena tatrātmā yatra vai manaḥ //
BhāgPur, 11, 15, 22.1 yadā mana upādāya yad yad rūpaṃ bubhūṣati /
BhāgPur, 11, 15, 22.2 tat tad bhaven manorūpaṃ madyogabalam āśrayaḥ //
BhāgPur, 11, 15, 26.2 mayi satye mano yuñjaṃs tathā tat samupāśnute //
BhāgPur, 11, 16, 11.2 sūkṣmāṇām apy ahaṃ jīvo durjayānām ahaṃ manaḥ //
BhāgPur, 11, 16, 41.2 manovikārā evaite yathā vācābhidhīyate //
BhāgPur, 11, 16, 42.1 vācaṃ yaccha mano yaccha prāṇān yacchendriyāṇi ca /
BhāgPur, 11, 16, 43.1 yo vai vāṅmanasī samyag asaṃyacchan dhiyā yatiḥ /
BhāgPur, 11, 16, 44.1 tasmād vaco manaḥ prāṇān niyacchen matparāyaṇaḥ /
BhāgPur, 11, 17, 35.2 madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ //
BhāgPur, 11, 18, 16.2 satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret //
BhāgPur, 11, 18, 27.1 yad etad ātmani jagan manovākprāṇasaṃhatam /
BhāgPur, 11, 19, 22.2 mayy arpaṇaṃ ca manasaḥ sarvakāmavivarjanam //
BhāgPur, 11, 20, 18.2 abhyāsenātmano yogī dhārayed acalaṃ manaḥ //
BhāgPur, 11, 20, 19.1 dhāryamāṇaṃ mano yarhi bhrāmyad āśv anavasthitam /
BhāgPur, 11, 20, 20.2 sattvasampannayā buddhyā mana ātmavaśaṃ nayet //
BhāgPur, 11, 20, 21.1 eṣa vai paramo yogo manasaḥ saṃgrahaḥ smṛtaḥ /
BhāgPur, 11, 20, 22.2 bhavāpyayāv anudhyāyen mano yāvat prasīdati //
BhāgPur, 11, 20, 23.2 manas tyajati daurātmyaṃ cintitasyānucintayā //
BhāgPur, 11, 20, 24.2 mamārcopāsanābhir vā nānyair yogyaṃ smaren manaḥ //
BhāgPur, 11, 21, 24.2 āsaktamanaso martyā ātmano 'narthahetuṣu //
BhāgPur, 11, 21, 34.1 evaṃ puṣpitayā vācā vyākṣiptamanasāṃ nṛṇām /
BhāgPur, 11, 21, 36.1 śabdabrahma sudurbodhaṃ prāṇendriyamanomayam /
BhāgPur, 11, 21, 38.2 ākāśād ghoṣavān prāṇo manasā sparśarūpiṇā //
Bhāratamañjarī
BhāMañj, 1, 305.2 vijahāra manojanmasadmayauvanaśālinī //
BhāMañj, 1, 457.1 manasāpyanyapūrvāṃ sa jñātvā sālvābhilāṣiṇīm /
BhāMañj, 1, 533.1 naitanmamocitaṃ rājaṃstvadanyaṃ manasāpyaham /
BhāMañj, 1, 535.1 taṃ vyasuṃ rājamahiṣī bhadrā nāma manaḥpriyam /
BhāMañj, 1, 565.2 prauḍhiṃ vidagdhamanasāṃ kaḥ paricchettumarhati //
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 1, 816.1 kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm /
BhāMañj, 1, 955.1 tāṃ dhenuṃ nandinīṃ nāma manonayananandinīm /
BhāMañj, 1, 994.2 krodhāccakāra trailokyasaṃhārābhimukhaṃ manaḥ //
BhāMañj, 1, 1059.1 dhanuṣastulanaṃ tasya manasāpi suduḥsaham /
BhāMañj, 1, 1182.2 cakāra rājyaharaṇe mano lobhena mohitaḥ //
BhāMañj, 1, 1193.2 utkaṇṭhitaṃ mama manastatsaṃgamasudhārase //
BhāMañj, 5, 23.1 vadhaikabheṣaje śatrau yatsnihyati mano nṛṇām /
BhāMañj, 5, 154.1 asatyamalinā vāṇī kārpaṇyamalinaṃ manaḥ /
BhāMañj, 5, 162.1 vinayābharaṇā lakṣmīrārjavābharaṇaṃ manaḥ /
BhāMañj, 5, 171.1 rājansuyodhanasnehātkilbiṣe mā manaḥ kṛthāḥ /
BhāMañj, 5, 258.2 praśaṃsanmanasā devaṃ vavande garuḍadhvajam //
BhāMañj, 5, 261.2 jāyate nāmbikāsūnoradyāpi vimalaṃ manaḥ //
BhāMañj, 5, 288.2 pratikriyāvikuṇṭhena manasā mānamarhati //
BhāMañj, 5, 349.1 prītivisrabdhamanasāmalobhavibhavārthinām /
BhāMañj, 5, 368.2 manasā pūjitāṃ sabhyaiḥ śrutvābhāṣata bhārgavaḥ //
BhāMañj, 5, 595.1 sālvarājo mayā pūrvaṃ manasā dayito vṛtaḥ /
BhāMañj, 6, 16.1 pradakṣiṇaśikho vahniḥ prasādo manasastathā /
BhāMañj, 6, 58.1 smaranti manasā sarvaṃ ruddhakarmendriyā api /
BhāMañj, 6, 70.1 manobuddhisamāyuktaṃ sthānamindriyapañjaram /
BhāMañj, 6, 96.2 manaḥ saṃyamya paśyanti sravatyetadyato yataḥ //
BhāMañj, 6, 97.2 manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ //
BhāMañj, 6, 99.1 lolatvānmanaso deva yogādbhraṣṭasya kā gatiḥ /
BhāMañj, 6, 102.1 mayi nyastamanā nityaṃ bhaktyā māṃ vetti mānava /
BhāMañj, 6, 135.2 uvāca kampitamanāḥ praṇato gadgadasvanaḥ //
BhāMañj, 6, 140.2 śāntiṃ me yāti sahasā nānyathā vyathitaṃ manaḥ //
BhāMañj, 6, 146.2 atastvaṃ manmanā nityam ananyanirato bhava //
BhāMañj, 6, 160.1 madbhaktāḥ śāntamanaso jīvanmuktidaśāṃ śritāḥ /
BhāMañj, 6, 170.2 manobhojanamācāro guṇatulyo hi dehinām //
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 6, 458.2 abravītkūṇitamanā dūrādeva yudhiṣṭhiram //
BhāMañj, 7, 224.2 prāyaḥ pūrvaṃ manāṃsyeva kathayanti śubhāśubham //
BhāMañj, 7, 384.1 iti bruvāṇaṃ śaineyo manomārutaraṃhasā /
BhāMañj, 10, 13.2 bandhusvajanahīnā tu lakṣmīḥ kasya manaḥ spṛśet //
BhāMañj, 11, 13.1 śrutvaitatkūṇitamanāḥ prasuptavadhapātakam /
BhāMañj, 13, 107.2 kṣayaṃ kālakṛtaṃ vīkṣya mā ca śoke manaḥ kṛthāḥ //
BhāMañj, 13, 109.2 duḥkhe dṛḍhaṃ manaḥ kuryānnārtiśokagadauṣadham //
BhāMañj, 13, 161.2 ananyamanasā mene taṃ netrāmṛtanirjharam //
BhāMañj, 13, 216.2 tamahaṃ manasā yāto mānyaṃ sarvamanīṣiṇām //
BhāMañj, 13, 238.1 ityuktvā nirbharānandaḥ praṇamya manasā harim /
BhāMañj, 13, 258.2 tato jagāda gāṅgeyaḥ praṇamya manasā harim //
BhāMañj, 13, 301.1 rājñā sumanasā pūrvaṃ kausalyena bṛhaspatiḥ /
BhāMañj, 13, 378.2 vismitaśca prahṛṣṭaśca manasā tamapūjayat //
BhāMañj, 13, 393.1 praviśya ca manaḥ prītyā priyavādī yathā tathā /
BhāMañj, 13, 415.2 manaḥ śuddhikṛtaṃ sarvaṃ pramāṇaṃ karma dehinām //
BhāMañj, 13, 469.2 madhumāsaśca vṛkṣāṇāṃ manohāryaṃ vibhūṣaṇam //
BhāMañj, 13, 551.2 durbalaḥ krūramanasaṃ dhīraḥ dūrādevāryacetasam //
BhāMañj, 13, 695.2 jaghāna pāpe pāpānāṃ niḥśaṅkaṃ ramate manaḥ //
BhāMañj, 13, 786.1 bāhyavṛttinirodhena manaso niyamena ca /
BhāMañj, 13, 815.1 prāṇe manaḥ samāveśya paśyannāsāpuṭadvayam /
BhāMañj, 13, 877.2 aviluptamanāḥ prāha balir vāmanavañcitaḥ //
BhāMañj, 13, 924.2 uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama //
BhāMañj, 13, 1059.2 svakarmasaktamanasāṃ svayamāyānti saṃpadaḥ //
BhāMañj, 13, 1079.2 muṇḍitecchaḥ śamāraṇyo manaḥkarmaprasādanaḥ //
BhāMañj, 13, 1111.1 aparyāptamanaḥsvecchāstyaktvā dārāndhanaṃ sutān /
BhāMañj, 13, 1199.1 tānpraṇamya sa sattvasthairmanasā taiśca vanditaḥ /
BhāMañj, 13, 1375.2 munayo manasā devaṃ nīlakaṇṭhaṃ vavandire //
BhāMañj, 13, 1418.1 karuṇāpūrṇamanasāṃ tyāgināṃ pātravarṣiṇām /
BhāMañj, 13, 1715.2 bhūtvāhaṃ tridivaṃ prāptā manovākkarmabhiḥ satī //
BhāMañj, 13, 1743.2 manasā puṇḍarīkākṣaṃ natvā viṣṇumanāmayam //
BhāMañj, 14, 71.1 indriyāṇi manobuddhistasya saptārciṣaḥ smṛtāḥ /
BhāMañj, 14, 72.1 indriyāṇīva manaso manasteṣāṃ ca sarvadā /
BhāMañj, 14, 72.1 indriyāṇīva manaso manasteṣāṃ ca sarvadā /
BhāMañj, 14, 73.1 manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā /
BhāMañj, 14, 75.1 tasmādasaktamanasā dṛṣṭvā sarvamidaṃ mayā /
BhāMañj, 14, 83.2 ahaṃkāraḥ sa manaso līlayā kena bhedyate //
BhāMañj, 14, 98.2 tamūce vakramanasā te tvayaiva nipātitāḥ //
BhāMañj, 14, 167.1 tataḥ pradadhyau manasā nāgī saṃjīvanaṃ maṇim /
BhāMañj, 14, 206.2 manasaḥ kila vaimalyaṃ paraṃ brahma pracakṣate //
BhāMañj, 14, 208.2 cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ //
BhāMañj, 15, 12.2 babhūva śamakāmasya vairāgyābharaṇaṃ manaḥ //
BhāMañj, 15, 24.2 supakvamanasāṃ kāle vairāgyaṃ paramaṃ phalam //
BhāMañj, 15, 69.1 bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 2.0 tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro yāti raviṃ tataś ca bhuvane tulyā mahāsāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 8.0 dantair bandhurite ca vātayugale praśleṣaṇāśleṣaṇāt nābhigranthivimokṣapātasahaje mārge manaḥsiddhayaḥ //
Devīkālottarāgama
DevīĀgama, 1, 9.2 yenopāyena badhyeta vāyubhiścalanaṃ manaḥ //
DevīĀgama, 1, 30.2 grāhyābhāvānmanastadvat svayameva pralīyate //
DevīĀgama, 1, 40.2 mano'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam //
DevīĀgama, 1, 41.1 sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi /
DevīĀgama, 1, 83.1 nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ /
Garuḍapurāṇa
GarPur, 1, 2, 26.2 manasaścandramā yasya cakṣuṣośca divākaraḥ //
GarPur, 1, 2, 59.1 svayaṃ cānyamanā bhūtvā vidyayānyānyajīvayat /
GarPur, 1, 4, 7.1 tasmād buddhirmanastasmāttataḥ khaṃ pavanastataḥ /
GarPur, 1, 6, 14.1 asṛjanmanasā dakṣaḥ prajāḥ pūrvaṃ caturvidhāḥ /
GarPur, 1, 11, 20.2 manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ //
GarPur, 1, 12, 8.2 pūrvaṃ tatsakalaṃ dhyātvā maṇḍale manasā nyaset //
GarPur, 1, 14, 5.2 mantā manaḥsthito devo manasā parivarjitaḥ //
GarPur, 1, 14, 5.2 mantā manaḥsthito devo manasā parivarjitaḥ //
GarPur, 1, 14, 6.1 manodharmavihīnaśca vijñānaṃ jñānameva ca /
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 15, 49.2 buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā //
GarPur, 1, 15, 62.2 manasaśca tathaivātmā cātmāhaṅkāracetasaḥ //
GarPur, 1, 15, 110.2 agrāhyo manasaścaiva buddhyāgrāhyo haristathā //
GarPur, 1, 16, 7.1 manovirahitaṃ tadvanmanodharmavivarjitam /
GarPur, 1, 16, 7.1 manovirahitaṃ tadvanmanodharmavivarjitam /
GarPur, 1, 23, 33.1 cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 32, 33.2 mano vai vedavedyāya śaṅkhacakradharāya ca //
GarPur, 1, 36, 3.1 manovākkāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ /
GarPur, 1, 36, 6.2 vāṅmanaḥkarmajān doṣān navaitān navabhir dahet //
GarPur, 1, 44, 2.1 yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani /
GarPur, 1, 44, 3.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 44, 6.2 buddhiṃ ca sārathiṃ viddhi manaḥ pragrahameva ca /
GarPur, 1, 44, 7.1 ātmendriyamanoyukto bhoktetyār manīṣiṇaḥ /
GarPur, 1, 44, 7.2 yastu vijñānabāhmena yuktena manasā sadā //
GarPur, 1, 44, 8.2 vijñānasārathiryastu manaḥpragrahavānnaraḥ //
GarPur, 1, 44, 11.1 manodhṛtirdhāraṇā syāt samādhirbrahmaṇi sthitiḥ /
GarPur, 1, 44, 15.1 manaso 'bhīpsitaṃ prāpya devo vaimāniko bhavet /
GarPur, 1, 49, 36.2 brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ //
GarPur, 1, 49, 39.1 ahaṃ manobuddhimahadahaṅkārādivarjitam /
GarPur, 1, 50, 18.1 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ /
GarPur, 1, 50, 68.2 tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ //
GarPur, 1, 51, 13.2 prīyatāṃ dharmarājeti yathā manasi vartate //
GarPur, 1, 71, 15.1 yacca manasaḥ prasādaṃ vidadhāti nirīkṣyamatimātram /
GarPur, 1, 71, 15.2 tan marakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ //
GarPur, 1, 89, 5.1 tato varṣaśataṃ divyaṃ tapastepe mahāmanāḥ /
GarPur, 1, 89, 14.2 śrāddhairmanomayairbhaktyā bhuktimuktimabhīpsubhiḥ //
GarPur, 1, 89, 28.2 yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn //
GarPur, 1, 91, 2.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 94, 14.2 hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ //
GarPur, 1, 106, 21.1 kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ /
GarPur, 1, 109, 15.1 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 44.1 mano'nukūlāḥ pramadā rūpavatyaḥ svalaṃkṛtāḥ /
GarPur, 1, 109, 52.2 netravakravikārābhyāṃ lakṣyate 'ntargataṃ manaḥ //
GarPur, 1, 111, 23.1 manastāpaṃ na kurvīta āpadaṃ prāpya pārthivaḥ /
GarPur, 1, 113, 38.1 satyaṃ śaucaṃ manaḥ śaucaṃ śaucamindriyanigrahaḥ /
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 115, 54.1 tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
GarPur, 1, 127, 20.3 mano'bhilaṣitāvāptiḥ kṛtvā sarvavratādikam //
GarPur, 1, 142, 17.2 karmaṇā manasā vācā sā gatā rāghavaṃ sadā //
GarPur, 1, 147, 34.1 pūrvaṃ śarire śarīre tāpo manasi mānase /
GarPur, 1, 147, 62.2 jvaraḥ syānmanasastadvatkarmaṇaśca tadā tadā //
GarPur, 1, 147, 86.2 svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
GarPur, 1, 152, 20.2 vidāho manasaḥ sthāne bhavantyanye hyupadravāḥ //
GarPur, 1, 153, 2.1 sannipātena manasaḥ santāpena ca pañcamaḥ /
GarPur, 1, 153, 3.1 sarvaṃ vītarasaṃ śokakrodhādiṣu yathā manaḥ /
GarPur, 1, 155, 31.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalābalāḥ /
GarPur, 1, 156, 51.2 manovikārastṛṭśvāsapittagulmodarādayaḥ //
GarPur, 1, 157, 25.1 śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ /
GarPur, 1, 163, 13.1 ceṣṭamānastataḥ kliṣṭo manodehapramohavān /
GarPur, 1, 168, 20.2 amlottaro manohṛdyaṃ tathā dīpanapācanam //
Gītagovinda
GītGov, 1, 4.1 yadi harismaraṇe sarasam manaḥ yadi vilāsakalāsu kutūhalam /
GītGov, 1, 39.1 mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau /
GītGov, 2, 3.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 5.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 7.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 9.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 11.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 13.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 14.2 mām api kimapi taraṅgadanaṅgadṛśā manasā ramayantam //
GītGov, 2, 15.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 17.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 3, 20.2 tasyāḥ eva mṛgīdṛśaḥ manasijapreṅkhatkaṭākṣāśuga śreṇījarjaritam manāk api manaḥ na adya api saṃdhukṣate //
GītGov, 4, 16.1 śrījayadevabhaṇitam idam adhikam yadi manasā naṭanīyam /
GītGov, 5, 6.2 manasi valitavirahe niśi niśi rujam upayāti //
GītGov, 5, 10.2 manasi rabhasavibhave hariḥ udayatu sukṛtena //
GītGov, 7, 19.2 kāntaḥ klāntamanāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñje api yat na āgataḥ //
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 8, 12.1 bahiḥ iva malinataram tava kṛṣṇa manaḥ api bhaviṣyati nūnam /
GītGov, 9, 12.1 janayasi manasi kim iti gurukhedam /
GītGov, 11, 16.2 harivinihitamanasām adhitiṣṭhatu kaṇṭhataṭīm avirāmam //
GītGov, 12, 1.2 sarasamanasam dṛṣṭvā rādhām muhuḥ navapallavaprasavaśayane nikṣiptākṣīm uvāca hariḥ priyām //
GītGov, 12, 10.2 tvayi vinihitamanasam virahānaladagdhavapuṣam avilāsam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Haṃsasaṃdeśa, 1, 20.1 ikṣucchāye kisalayamayaṃ talpam ātasthuṣīṇāṃ saṃlāpais tair muditamanasāṃ śālisaṃrakṣikāṇām /
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 17.2 dāne tapasi śaurye ca yasya na prathitaṃ manaḥ /
Hitop, 1, 50.1 ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu /
Hitop, 1, 87.2 sādhoḥ prakopitasyāpi mano nāyāti vikriyām /
Hitop, 1, 102.1 manasy anyad vacasy anyat karmaṇy anyad durātmanām /
Hitop, 1, 102.2 manasy ekaṃ vacasy ekaṃ karmaṇy ekaṃ mahātmanām //
Hitop, 1, 127.3 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
Hitop, 2, 14.4 phalaṃ punas tad eva syād yad vidher manasi sthitam //
Hitop, 2, 28.1 damanako brūte mitra sarvathā manasāpi naitat kartavyam /
Hitop, 2, 50.2 netravaktravikāreṇa lakṣyate'ntargataṃ manaḥ //
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Hitop, 2, 111.31 yūnāṃ manāṃsi vivyādha dṛṣṭvā dṛṣṭvā manobhavaḥ //
Hitop, 2, 112.1 tasya tādṛśīm avasthām avalokya parikliṣṭamanās tvām anuvartitum āgatā /
Hitop, 2, 153.3 strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā /
Hitop, 2, 159.4 akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati //
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 29.1 tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 34.6 apy ūhanti mano dhīrās tasmād rahasi mantrayet //
Hitop, 3, 105.6 varaṃ svāmimanoduḥkhaṃ tannāśo na tv akāryataḥ //
Hitop, 4, 13.4 phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet //
Hitop, 4, 79.1 yāvataḥ kurute jantuḥ sambandhān manasaḥ priyān /
Hitop, 4, 85.2 yadviyogāsilūnasya manaso nāsti bheṣajam //
Hitop, 4, 111.1 durjanadūṣitamanasaḥ sujaneṣv api nāsti viśvāsaḥ /
Hitop, 4, 141.4 prahṛṣṭamanāś cakravākaṃ gṛhītvā rājño mayūrasya saṃnidhānaṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 1, 25.2 priyapraṇayahevāki yato mānavatīmanaḥ //
KSS, 1, 4, 5.2 karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam //
KSS, 1, 6, 2.2 tyaktvā khinnamanā draṣṭumāyayau vindhyavāsinīm //
KSS, 2, 1, 34.1 yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
KSS, 2, 1, 35.2 yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ //
KSS, 2, 4, 30.1 tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ /
KSS, 2, 4, 30.2 hriyā cakṣur nivavṛte manas tu na kathaṃcana //
KSS, 2, 5, 73.2 jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ //
KSS, 2, 5, 122.1 bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
KSS, 2, 6, 8.2 hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ //
KSS, 2, 6, 72.2 dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ //
KSS, 2, 6, 78.1 sā ca pramadvarā nāma dṛṣṭā tasya rurormanaḥ /
KSS, 3, 1, 83.2 te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ //
KSS, 3, 1, 87.2 strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ //
KSS, 3, 2, 72.1 manasāpi tadudyogaṃ virahī sa kathaṃ spṛśet /
KSS, 3, 2, 75.1 virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam /
KSS, 3, 3, 51.2 anurāgāndhamanasāṃ vicārasahatā kutaḥ //
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 3, 4, 197.2 dattānuyātraṃ manasā tasyāḥ snehānupātinā //
KSS, 3, 6, 46.2 vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ //
KSS, 3, 6, 120.2 striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ //
KSS, 4, 2, 49.2 abhūn manomṛgāmandavāgurābandhasaṃnibham //
KSS, 4, 2, 65.2 vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam //
KSS, 4, 2, 105.2 pratyudgateva manasā mama tanmārgadhāvinā //
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
KSS, 5, 1, 41.1 iti tenoditā pitrā rājaputrī manogatām /
KSS, 5, 1, 104.2 sa tatrāvarjayāmāsa nagarīvāsināṃ manaḥ //
KSS, 5, 1, 134.2 jahārābharaṇaistasya śaṣpairiva paśor manaḥ //
KSS, 5, 2, 290.2 taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ //
KSS, 5, 3, 76.2 prāyo vāritavāmā hi pravṛttir manaso nṛṇām //
Kālikāpurāṇa
KālPur, 53, 13.2 samaṃ kāyaśirogrīvaṃ kṛtvā sthiramanā budhaḥ //
KālPur, 53, 40.3 śarīraśuddhiṃ manaso niveśaṃ bhūtaprasāraṃ kurute nṛṇāṃ tat //
KālPur, 54, 11.1 paśyanniva tato devīm ekāgramanasā smaret /
KālPur, 55, 23.1 hastena srajamādāya cintayenmanasā śivām /
KālPur, 55, 69.2 so 'cireṇa labhetkāmān sarvān eva manogatān //
KālPur, 55, 97.1 yāvad vatsaraparyantaṃ manasāpi na cācaret /
KālPur, 56, 47.3 viśvāsaghātakebhyo māmaindrī rakṣatu manmanaḥ //
KālPur, 56, 59.2 pūjayitvā vidhānena vicintya manasā śivām //
Kṛṣiparāśara
KṛṣiPar, 1, 19.1 dharmasthitirmanaḥsthairyaṃ vṛṣṭikāraṇamuttamam /
KṛṣiPar, 1, 230.1 karmaṇā manasā vācā ye cāsmākaṃ virodhinaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 28.1 prāpnoty ārādhite viṣṇau manasā yad yad icchati /
KAM, 1, 55.2 ārādhyaiva naro viṣṇuṃ manaso yad yad icchati /
KAM, 1, 76.1 kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave /
KAM, 1, 76.2 mano muktiphalāvāptyai kāraṇaṃ saprayojanam //
KAM, 1, 88.1 urasā śirasā dṛṣṭyā manasā vacasā tathā /
KAM, 1, 189.2 smṛte manasi govinde dahyate tūlarāśivat //
KAM, 1, 200.1 vicintya manasā 'py evaṃ pātakād vinivartayet /
KAM, 1, 216.1 aśucir vā 'py anācāro manasā pāpam ācaran /
Mahācīnatantra
Mahācīnatantra, 7, 2.1 manaścāñcalyaharaṇam kiṃ samādhiphalapradam /
Mahācīnatantra, 7, 24.2 manaḥsthairyakaraṃ rogaśokasaṃtāpanāśanam //
Maṇimāhātmya
MaṇiMāh, 1, 21.3 śrīmatkedāranāthāya manasā kṛtabhāvanaḥ //
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
MukMā, 1, 24.1 madana parihara sthitiṃ madīye manasi mukundapadāravindadhāmni /
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
MukMā, 1, 30.1 vyāmohoddalanauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityānarthakarauṣadhaṃ trijagatāṃ saṃjīvanaikauṣadham /
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 28.2 samarjito vainayiko manovāktanuceṣṭayā //
MṛgT, Vidyāpāda, 11, 10.2 manodevārthasadbhāve sati dhīr apyanarthikā //
MṛgT, Vidyāpāda, 11, 11.2 so 'pi devair manaḥṣaṣṭhaiḥ pakṣo'naikāntikaḥ smṛtaḥ //
MṛgT, Vidyāpāda, 12, 3.1 śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha /
MṛgT, Vidyāpāda, 12, 7.2 manaḥ śabdādiviṣaye grāhakāḥ śravaṇādayaḥ //
MṛgT, Vidyāpāda, 12, 10.2 saṃkalpo bījamabhyeti manastatpāriśeṣyataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 4.1 tasmāt sarvān pradāsyāmi varān ye manasi sthitāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 5.0 tatrādhyātmaśabdenāntaḥkaraṇatayā saṃnikarṣeṇātmānam adhikṛtya yadvartate tanmana ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 8.1 karmendriyabuddhīndriyamanasāṃ vighātā ekādaśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.2, 1.0 yo manovāktanuceṣṭayā śuddhavyāpāreṇārjitaḥ sa vainayiko boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 1.0 bodhavyañjakavidyākhyaṃ tattvaṃ buddhyātmakavyañjakāntarasadbhāve sati yadyanarthakaṃ tarhi bhavato 'pi kāpilasya manaindriyalakṣaṇārthasadbhāve buddhir apyanarthikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 6.0 so 'pyayaṃ pakṣo manaḥṣaṣṭhair buddhīndriyair anaikāntikaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 3.0 atha manaso vyāpāra ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 2.2 yugapaj jñānānutpattir manaso liṅgam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 7.0 na paramāgamo manaḥsattāvedakaḥ yāvadyuktirapītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 3.0 pāriśeṣyācca manastadvijñeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 1.0 tasya manaso'kṣairyogāt jñānam utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 4.0 etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate //
Narmamālā
KṣNarm, 3, 30.2 kaṇṭhagrahaṃ cintayantī manasā tu prahṛṣyati //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 manaḥparyāyasya ityatra manaḥparyāyasya ete sāmagryā vikāraḥ prajāyate teṣāṃ kaṃcit yasyāḥ prerakatvaṃ evetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 19.0 manaḥsaṃkalpādinirodho ke anye dūṣyajanmasaṃjñā mārgādityādi tatra yaḥ tasminniti sarvetyādi //
NiSaṃ zu Su, Cik., 29, 12.32, 22.0 vihāraṃ iti kālajākālajayor ca manaso kālajākālajayor kuryādityarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 25.0 tatraiva prajananādyapatyapatheṣvapravṛttiḥ some saṅga yathārogaṃ mano ucyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 34.0 sattvaṃ manaḥsamādhānaṃ tajjanmakamiti naṭasyeyaṃ śikṣā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 490.3 vācā dattā manodattā kṛtakautukamaṅgalā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 499.0 kāntāṃ kamanīyāṃ udvoḍhurmanonayanānandakāriṇīm //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 500.2 yasyāṃ manaścakṣuṣornirbandhastasyāmṛddhiḥ //
Rasahṛdayatantra
RHT, 1, 18.2 yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam //
RHT, 1, 23.1 tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan /
Rasamañjarī
RMañj, 4, 22.2 pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 13, 16.1 śrīgaṅgādharabhaktisaktamanaso vidyāvinodāmbudheḥ /
Rasaratnasamuccaya
RRS, 1, 47.2 yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam //
RRS, 1, 51.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
RRS, 13, 23.1 doṣāḥ śoṣamano'bhitāpakupitāḥ kurvanti kāsaṃ tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati /
RRS, 13, 47.1 śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ /
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
RRĀ, R.kh., 2, 2.1 dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai /
Rasendracintāmaṇi
RCint, 1, 15.2 manasaśca samādhānaṃ rasayogādavāpyate //
RCint, 2, 19.2 yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ //
RCint, 7, 36.2 pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //
RCint, 8, 102.2 aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //
Rasārṇava
RArṇ, 1, 21.2 manasaśca yathā dhyānaṃ rasayogādavāpyate //
RArṇ, 2, 92.2 samāhitamanā dhyāyet tadālīnaṃ samācaret //
RArṇ, 2, 93.1 anāhate brahmarandhre manaḥ kṛtvā nirāmaye /
RArṇ, 2, 117.1 yadā ca niścalaṃ dhyāyet yadā ca niścalaṃ manaḥ /
RArṇ, 7, 147.1 lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 12, 229.3 viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu //
RArṇ, 12, 259.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 18, 188.1 manasā rasasiddhistu tathā kleśo mayā kṛtaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Ratnadīpikā, 1, 33.1 manasā bhāvayet piṇḍaṃ paścānmūlyaṃ vinirdiśet /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 1.0 śarīrād bahir yā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate //
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate //
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
RājMār zu YS, 3, 48.1, 1.0 śarīrasya manovad anuttamagatilābho manojavitvam //
Rājanighaṇṭu
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
RājNigh, 13, 48.2 nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā //
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
RājNigh, Manuṣyādivargaḥ, 116.0 mānasaṃ hṛdayaṃ svāntaṃ cittaṃ ceto manaśca hṛt //
RājNigh, Rogādivarga, 66.1 saṃvij jñaptiś copalabdhiś cinmedhā mananaṃ manaḥ /
RājNigh, Sattvādivarga, 3.0 sattvaṃ manovikāśaḥ syāt sattvāyattā tathā sthitiḥ //
RājNigh, Sattvādivarga, 16.1 sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
SDS, Rāseśvaradarśana, 48.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 8.0 munistu khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 17.0 tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca //
SarvSund zu AHS, Utt., 39, 10.2, 21.0 evaṃvidhena viśeṣaṇakalāpena yuktasya kāyavāṅmanoviśuddhasya rasāyane ca yatpūrvaṃ karaṇīyaṃ tadāha //
Skandapurāṇa
SkPur, 3, 17.2 manasaḥ karaṇānāṃ ca tatraiva niyamasya ca //
SkPur, 3, 30.1 sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ /
SkPur, 4, 5.1 taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt /
SkPur, 4, 36.2 sattraṃ mahat samāsadhvaṃ vāṅmanodoṣavarjitāḥ /
SkPur, 4, 37.1 tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
SkPur, 5, 2.1 ekāgramanasaḥ sarve nirmamā hy anahaṃkṛtāḥ /
SkPur, 5, 3.2 sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ //
SkPur, 7, 3.2 vṛṇīṣva varamavyagro yaste manasi vartate //
SkPur, 8, 26.2 maheśvare manaḥ sthāpya niścalopalavatsthitāḥ //
SkPur, 8, 37.1 prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam /
SkPur, 9, 15.1 sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā /
SkPur, 10, 23.2 tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha /
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 12, 17.3 bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā //
SkPur, 13, 51.2 praṇemurmanasā śarvaṃ bhāvaśuddhena cetasā //
SkPur, 13, 67.2 saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ /
SkPur, 18, 11.2 udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ //
SkPur, 20, 38.2 sarvalokapriyo nityaṃ manonayananandanaḥ //
SkPur, 20, 61.3 śuddhena manasā bhaktyā dṛśyate parameśvaraḥ //
SkPur, 21, 38.2 manase manyamānāya atimānāya caiva hi //
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /
SkPur, 25, 53.2 diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 17.1 tanmātrodayarūpeṇa mano'hambuddhivartinā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, 1, 21.2, 1.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, 1, 22.2, 7.0 ānandam udgataṃ dhyātvā tallayas tanmanā bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 4.3 sāvasthā manasā gamyā parā devī prakāśate //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 31.0 mano'prāptaviṣayamiti na vicāraḥ kriyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 3.0 utprekṣate lakṣmīm ākraṣṭukāmā ivāpakraṣṭumanasa iva //
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 8, 80.0 anye tu rājasān mana ity āhuḥ //
TantraS, 8, 81.0 anye tu sāttvikāt mano rājasāc ca indriyāṇi iti //
Tantrāloka
TĀ, 1, 75.2 anubhāvo vikalpo 'pi mānaso na manaḥ śive //
TĀ, 1, 89.1 kalmaṣakṣīṇamanasā smṛtimātranirodhanāt /
TĀ, 1, 98.2 kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ //
TĀ, 1, 214.1 śākto 'tha bhaṇyate cetodhīmano'haṃkṛti sphuṭam /
TĀ, 1, 225.1 yena buddhimanobhūmāvapi bhāti paraṃ padam //
TĀ, 5, 135.1 te 'pyarthabhāvanāṃ kuryurmanorājyavadātmani /
TĀ, 8, 215.2 tanmātrādimano'ntānāṃ purāṇi śivaśāsane //
TĀ, 8, 223.2 manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ //
TĀ, 8, 224.2 manodevastato divyaḥ somo vibhurudīritaḥ //
TĀ, 8, 414.2 manasaścetyabhimāne dvāviṃśatireva bhuvanānām //
TĀ, 16, 35.2 nirvāpitaḥ kṛtābhyāsaguruprāṇamano'rpaṇāt //
TĀ, 16, 240.2 mano'nusandhirno viśvasaṃyogapravibhāgavat //
TĀ, 16, 241.1 niyatyā manaso dehamātre vṛttistataḥ param /
TĀ, 16, 243.1 yadā tu manasastasya dehavṛtterapi dhruvam /
TĀ, 16, 244.1 yathāmalaṃ mano dūrasthitamapyāśu paśyati /
TĀ, 16, 275.1 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
TĀ, 17, 113.1 etāni vyāpake bhāve yadā syurmanasā saha /
TĀ, 18, 2.1 adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ /
TĀ, 21, 37.2 manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ //
TĀ, 21, 41.2 tatra prāṇamanomantrārpaṇayogāttathā bhavet //
TĀ, 26, 28.1 avadhāryā pravṛttestamabhyasyenmanasā svayam /
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
TĀ, 26, 67.1 mudrāṃ pradarśayetpaścānmanasā vāpi yogataḥ /
TĀ, 26, 75.1 bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 63.1 evaṃ samāhitamanās tattvanyāsaṃ samācaret /
Vetālapañcaviṃśatikā
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
Ānandakanda
ĀK, 1, 2, 152.5 amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
ĀK, 1, 2, 165.1 indriyāṇi mano buddhirahaṅkāraśca cetanaḥ /
ĀK, 1, 3, 80.2 ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ //
ĀK, 1, 3, 104.1 jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
ĀK, 1, 3, 106.2 pravartitaṃ divārātraṃ manastatra nidhehi ca //
ĀK, 1, 6, 92.2 vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī //
ĀK, 1, 15, 294.2 jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ //
ĀK, 1, 15, 298.2 manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ //
ĀK, 1, 15, 343.1 manaścintitakāryāṇāṃ sādhanācca manonmanā /
ĀK, 1, 15, 394.2 varṣānmanojavagatir nāgāyutabalo bhavet //
ĀK, 1, 15, 468.2 manaḥsaṃmohanakarān kāntāsaṅgamasādhakān //
ĀK, 1, 15, 480.2 jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā //
ĀK, 1, 15, 570.2 ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut //
ĀK, 1, 16, 126.2 nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ //
ĀK, 1, 17, 1.1 atha prītamanā devī papraccha parameśvarī /
ĀK, 1, 20, 10.2 puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ //
ĀK, 1, 20, 76.1 vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive /
ĀK, 1, 20, 92.2 jihvā tu khagatā yasmānmanaścarati khe tataḥ //
ĀK, 1, 20, 111.2 tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ //
ĀK, 1, 20, 114.2 tasmādvāyuṃ nibadhnīyātsthire vāte sthiraṃ manaḥ //
ĀK, 1, 20, 115.1 sthire manasi jīvaśca sthiro bhavati bhairavi /
ĀK, 1, 20, 145.1 prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi /
ĀK, 1, 20, 150.1 tatraiva pañcaghaṭikāḥ prāṇaṃ ca manasā saha /
ĀK, 1, 20, 152.2 tatraiva nāḍikāḥ pañca prāṇaṃ ca manasā saha //
ĀK, 1, 20, 155.1 tatra prāṇaṃ ca saṃyamya manasā saha dhārayet /
ĀK, 1, 20, 162.1 pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ /
ĀK, 1, 20, 167.2 bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye //
ĀK, 1, 20, 178.1 manaḥ pralīyate cānte yadā prāṇakṣayo bhavet /
ĀK, 1, 20, 180.2 yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ //
ĀK, 1, 23, 466.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
Āryāsaptaśatī
Āsapt, 1, 6.2 gaurīmukhārpitamanā vijayāhasitaḥ śivo jayati //
Āsapt, 1, 41.1 vaṃśe ghuṇa iva na viśati doṣo rasabhāvite satāṃ manasi /
Āsapt, 1, 53.1 āryāsaptaśatīyaṃ pragalbhamanasām anādṛtā yeṣām /
Āsapt, 1, 53.2 dūtīrahitā iva te na kāminīmanasi niviśante //
Āsapt, 2, 2.1 ativatsalā suśīlā sevācaturā mano'nukūlā ca /
Āsapt, 2, 12.1 asatīlocanamukure kim api pratiphalati yan manovarti /
Āsapt, 2, 34.1 akaruṇa kātaramanaso darśitanīrā nirantarāleyam /
Āsapt, 2, 82.2 adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ //
Āsapt, 2, 95.2 karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva //
Āsapt, 2, 128.2 akalitamanasorekā dṛṣṭir dūtī nisṛṣṭārthī //
Āsapt, 2, 148.1 ekaṃ vadati mano mama yāmi na yāmīti hṛdayam aparaṃ me /
Āsapt, 2, 316.2 hṛdayavidāraṇaniḥsṛtakusumāsraśareva harasi manaḥ //
Āsapt, 2, 329.1 nihitāyām asyām api saivaikā manasi me sphurati /
Āsapt, 2, 336.2 sakhi manthayati mano mama dadhibhāṇḍaṃ manthadaṇḍa iva //
Āsapt, 2, 360.2 radapadavikalitaphūtkṛtiśatadhutadīpāṃ manaḥ smarati //
Āsapt, 2, 367.2 jāmātari muditamanās tathā tathā sādarā śvaśrūḥ //
Āsapt, 2, 402.1 bālāvilāsabandhān aprabhavan manasi cintayan pūrvam /
Āsapt, 2, 407.2 paśyantī niḥśvāsaiḥ kṣipati manoreṇupūram api //
Āsapt, 2, 430.1 mugdhe mama manasi śarāḥ smarasya pañcāpi santataṃ lagnāḥ /
Āsapt, 2, 431.2 hanta haranti mano mama nalikāviśikhāḥ smarasyeva //
Āsapt, 2, 492.1 lajjayitum akhilagopīnipītamanasaṃ madhudviṣaṃ rādhā /
Āsapt, 2, 515.2 javanīvinirgamād anu naṭīva dayitā mano harati //
Āsapt, 2, 523.2 jaladhir api potalaṅghyaḥ satāṃ manaḥ kena tulayāmaḥ //
Āsapt, 2, 545.1 śroṇī bhūmāv aṅke priyo bhayaṃ manasi patibhuje mauliḥ /
Āsapt, 2, 552.1 śyāmā vilocanaharī bāleyaṃ manasi hanta sajantī /
Āsapt, 2, 592.2 giribhuva iva tava manye manaḥ śilā samabhavaccaṇḍi //
Āsapt, 2, 598.1 saparāvṛti carantī vātyeva tṛṇaṃ mano 'navadyāṅgi /
Āsapt, 2, 618.1 saurabhyamātramanasām āstāṃ malayadrumasya na viśeṣaḥ /
Āsapt, 2, 631.1 saṃkucitāṅgīṃ dviguṇāṃśukāṃ manomātravisphuranmadanām /
Āsapt, 2, 659.2 nijapakṣarakṣaṇamanāḥ sujano mainākaśaila iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 6.0 tatraivāyurvedagrahaṇe mano yasya sa tanmanāḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 4.0 vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 8.0 niyantā anīpsite viṣaye pravartamānasya manasaḥ praṇetā ca manasa evepsite 'rthe //
ĀVDīp zu Ca, Sū., 12, 8.5, 8.0 niyantā anīpsite viṣaye pravartamānasya manasaḥ praṇetā ca manasa evepsite 'rthe //
ĀVDīp zu Ca, Sū., 12, 8.5, 15.0 utsāhaḥ kāryeṣūdyogo manasaḥ //
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 26, 43.2, 3.0 ṣaḍindriyāṇi manasā samam //
ĀVDīp zu Ca, Sū., 27, 3, 16.0 sattvamūrjayatīti manobalaṃ karoti //
ĀVDīp zu Ca, Vim., 1, 25.6, 1.0 manovighātakarairbhāvairiti trividhakukṣīye vakṣyamāṇaiḥ kāmādibhiś cittopatāpakaraiś cittavikārair ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 8, 7.2, 7.0 manaḥpuraḥsarābhir iti ekāgramanaḥpraṇītābhiḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 7.0 manaḥpuraḥsarābhir iti ekāgramanaḥpraṇītābhiḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 2.0 caturviṃśatikameva vibhajate mana ityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 1.0 atra caturviṃśatike prathamoddiṣṭaṃ mano lakṣayitumāha lakṣaṇam ityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 2.0 yathā jñānasyābhāvo jñānasya bhāvaśca manogamako bhavati tadāha satītyādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 3.0 vaivṛttyānmanasa iti indriyeṇāsaṃyogāt sānnidhyāditi indriyeṇa manasaḥ saṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 19.2, 3.0 vaivṛttyānmanasa iti indriyeṇāsaṃyogāt sānnidhyāditi indriyeṇa manasaḥ saṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 1.0 manoguṇamabhidhāya manoviṣayamāha cintyamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 1.0 manoguṇamabhidhāya manoviṣayamāha cintyamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 2.0 cintyaṃ kartavyatayā akartavyatayā vā yanmanasā cintyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 8.0 manaso jñeyamiti indriyanirapekṣamanogrāhyam //
ĀVDīp zu Ca, Śār., 1, 21.2, 8.0 manaso jñeyamiti indriyanirapekṣamanogrāhyam //
ĀVDīp zu Ca, Śār., 1, 21.2, 9.0 ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 10.0 sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 11.0 manoviṣayamabhidhāya manaḥkarmāha indriyetyādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 11.0 manoviṣayamabhidhāya manaḥkarmāha indriyetyādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 16.0 manaḥkarmāntaram āha ūho vicāraś ceti //
ĀVDīp zu Ca, Śār., 1, 21.2, 18.0 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 6.0 viṣaye tatreti manasā kalpite viṣaye //
ĀVDīp zu Ca, Śār., 1, 24.2, 1.0 mano'bhidhāyendriyāṇyabhidhatte tatrāpi jyāyastvād buddhīndriyāṇi prāgāha ekaiketyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 4.0 indriyamanobhedena ṣaṭtvaṃ buddhīnāṃ pratipādya buddhibahutvaṃ prāha bhedādityādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 55.2, 2.0 karaṇānīha manobuddhīndriyāṇi //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.2 naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti //
ĀVDīp zu Ca, Śār., 1, 74.2, 4.0 manaso gatiriti manasā pāṭaliputragamanādirūpā //
ĀVDīp zu Ca, Śār., 1, 74.2, 4.0 manaso gatiriti manasā pāṭaliputragamanādirūpā //
ĀVDīp zu Ca, Śār., 1, 74.2, 5.0 indriyāntarasaṃcāro'pi manasa eva yathā cakṣuḥ parityajya manaḥ sparśanamadhitiṣṭhatītyādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 5.0 indriyāntarasaṃcāro'pi manasa eva yathā cakṣuḥ parityajya manaḥ sparśanamadhitiṣṭhatītyādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 6.0 preraṇaṃ ca tathā dhāraṇaṃ ca manasa eveti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 18.0 tasmān mana indriyabhūtātirikta ātmā tiṣṭhatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 6.0 vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 10.0 sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam //
ĀVDīp zu Ca, Śār., 1, 81.2, 11.0 dehanirvartakena karmaṇā anupāta ātmani saṃbandho yasya tena manasā dehakarmānupātinā //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 139.2, 2.0 anārambhād iti viṣayopādānārthaṃ manasānārambhāt //
ĀVDīp zu Ca, Śār., 1, 139.2, 3.0 ātmasthe manasīti viṣaye nivṛte kevalātmajñānasthe //
ĀVDīp zu Ca, Śār., 1, 141.2, 12.0 śuddhasattvasamādhānāditi nīrajastamaskasya manasa ātmani samyagādhānāt //
ĀVDīp zu Ca, Śār., 1, 146.2, 2.0 parā dhṛtiriti atiśayitaṃ manoniyamanam //
ĀVDīp zu Ca, Śār., 1, 146.2, 8.0 manobuddhisamādhānamiti manobuddhyorātmani samādhānam //
ĀVDīp zu Ca, Śār., 1, 146.2, 8.0 manobuddhisamādhānamiti manobuddhyorātmani samādhānam //
ĀVDīp zu Ca, Śār., 1, 149.2, 7.0 sattvānubandhāditi manasaḥ praṇidhānāt smartavyasmaraṇāya praṇihitamanāḥ smartavyaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 7.0 sattvānubandhāditi manasaḥ praṇidhānāt smartavyasmaraṇāya praṇihitamanāḥ smartavyaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 1.0 manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 9.0 manaḥśayaḥ kāmaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 36.1 praṇamya viṣṇuṃ manasā tamāha bhayānvito'sāvapi padmayoniḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 12.0 manomātrapathe 'py akṣaviṣayatvena vibhramāt //
ŚSūtraV zu ŚSūtra, 3, 1.1, 3.0 sattvādivṛttyavaṣṭambhi buddhyahaṃkṛnmanomayam //
ŚSūtraV zu ŚSūtra, 3, 44.1, 12.0 mayy āveśya mano ye māṃ nityayuktā upāsate //
Śukasaptati
Śusa, 3, 1.3 gaccha deva kimāścaryaṃ yatra te ramate manaḥ /
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 5, 18.5 saṃdigdhamanasāṃ rājñāṃ pradhānāḥ saṃśayacchidaḥ //
Śusa, 7, 6.2 tāpaso 'pi taṃ vipram alpayācakaṃ dṛṣṭvā manasi duḥkhībabhūva /
Śusa, 7, 6.5 khidyante 'tīva manasi api prāṇapradāyinaḥ //
Śusa, 9, 2.6 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
Śusa, 9, 3.3 prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
Śusa, 11, 2.3 mano'bhīṣṭe payo nimne 'gacchat kaḥ prativārayet //
Śusa, 11, 6.1 nābhyantaraṃ ghūrṇayantyā hṛdayamanorāmadṛṣṭyā /
Śusa, 11, 12.1 lajjate yena mano malinayati nijakulakramo yena /
Śusa, 14, 4.2 mano 'pi vikriyāṃ yasminyāti saṃyamināṃ kila //
Śusa, 15, 6.21 yakṣo 'pi tadbuddhi manasi ślāghamāna eva sthitaḥ /
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 16, 1.3 manastu mugdhikā yadvadaśakyānkhedayatyalam //
Śusa, 17, 1.2 śuka āha yadeva manaso 'bhīṣṭaṃ tadeva kāryam /
Śusa, 17, 1.5 satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret //
Śusa, 17, 2.1 mano'nukūlaṃ kurvantu tanvi te duḥkhamāgatam /
Śusa, 17, 3.21 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
Śusa, 17, 4.6 soḍhuṃ tyaktuṃ ca yaḥ śakto manasā kṛtamanyathā /
Śusa, 17, 4.7 mano'nukūlatāṃ kurvanna sa nindyaḥ sadā satām //
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 21, 4.2 yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt //
Śusa, 23, 25.19 śatrūṇāṃ praṇipātena mā sma teṣu manaḥ kṛthāḥ //
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 23, 36.4 pratipannamamalamanasāṃ na calati puṃsāṃ yugānte 'pi //
Śyainikaśāstra
Śyainikaśāstra, 1, 5.1 nṛṇāṃ prāgdṛṣṭabhogāptyai vinodā manaso mude /
Śyainikaśāstra, 1, 14.1 sa sannyāsastu sidhyeta manovākkāyakarmabhiḥ /
Śyainikaśāstra, 2, 14.2 prasūtyupaskaraprekṣāmanaḥprahlādanādibhiḥ //
Śyainikaśāstra, 2, 18.1 kāmaścānanyamanasor dampatyor yaḥ parasparam /
Śyainikaśāstra, 3, 28.1 manaso hyabhimānena yathā sambandhamṛcchati /
Śyainikaśāstra, 4, 47.1 puṣṭāneva mṛgavyāyāṃ yojayenmanaso mude /
Śyainikaśāstra, 6, 49.2 mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ //
Śāktavijñāna
ŚāktaVij, 1, 5.1 prāṇāpānanirodhena manastatraiva niḥkṣipet /
ŚāktaVij, 1, 28.1 yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 95.2 lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 4.0 jvarasya dehendriyamanaḥsaṃtāpitatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Caurapañcaśikā
CauP, 1, 11.1 adyāpi tanmanasi samparivartate me rātrau mayi kṣutavati kṣitipālaputryā /
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
CauP, 1, 33.1 adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
CauP, 1, 34.2 līlāvadhūtakarapallavakaṅkaṇānāṃ kvāṇo vimūrchati manaḥ sutarāṃ madīyam //
CauP, 1, 37.1 adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte /
CauP, 1, 41.2 vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me //
CauP, 1, 44.1 adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 14.1, 3.0 ātmajāyāḥ svīkaraṇam iti hetuvādaṃ manasi nidhāya auttarīyaṃ sūtram anuśāsti //
Dhanurveda
DhanV, 1, 128.1 manomuṣṭigataṃ dhyātvā tataḥ kāṇḍaṃ visarjayet /
DhanV, 1, 161.2 karmendriyamanoyogāllakṣyaṃ niścayatāṃ nayet //
DhanV, 1, 172.1 manovākkarmabhir vyāptaṃ labdhāstreṇa śuciṣmatā /
Gheraṇḍasaṃhitā
GherS, 4, 2.1 yato yato niścarati manaś cañcalam asthiram /
GherS, 4, 3.1 yatra yatra gatā dṛṣṭir manas tatra pragacchati /
GherS, 4, 4.2 manas tasmān niyamyaitad ātmanyeva vaśaṃ nayet //
GherS, 4, 5.1 śītaṃ vāpi tathā coṣṇaṃ yan manaḥsparśayogataḥ /
GherS, 4, 6.1 sugandhe vāpi durgandhe ghrāṇeṣu jāyate manaḥ /
GherS, 4, 7.1 madhurāmlakatiktādirasaṃ gataṃ yadā manaḥ /
GherS, 4, 15.1 indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca /
GherS, 5, 29.2 mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //
GherS, 5, 81.2 dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ //
GherS, 5, 83.1 mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ /
GherS, 7, 2.1 vidyāpratītiḥ svagurupratītir ātmapratītir manasaḥ prabodhaḥ /
GherS, 7, 3.1 ghaṭād bhinnaṃ manaḥ kṛtvā aikyaṃ kuryāt parātmani /
GherS, 7, 7.2 bindubrahmamayaṃ dṛṣṭvā manas tatra niyojayet //
GherS, 7, 11.1 antaḥsthaṃ bhramarīnādaṃ śrutvā tatra mano nayet /
GherS, 7, 16.1 manomūrchāṃ samāsādya mana ātmani yojayet /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 17.2 evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ //
GokPurS, 3, 15.1 bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam /
GokPurS, 6, 18.2 sa te dadāti bhagavān āyur vai manasepsitam //
GokPurS, 6, 40.3 varaṃ varaya bhadraṃ te yate manasi vartate //
GokPurS, 10, 67.1 prasādād brahmaṇo rājan manaḥ śilpaṃ sa labdhavān /
GokPurS, 11, 36.2 pratyakṣīkṛtya deveśaṃ varaṃ prāpya manogatam //
Gorakṣaśataka
GorŚ, 1, 5.2 yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani //
GorŚ, 1, 48.1 prabuddhā vahniyogena manasā mārutāhatā /
GorŚ, 1, 87.2 manasā tat smaren nityaṃ tat paraṃ jyotir om iti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
Haribhaktivilāsa
HBhVil, 1, 34.3 vettāraṃ vedaśāstrāgamavimalapathāṃ saṃmataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta //
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
HBhVil, 1, 61.2 devatāpravaṇaḥ kāyamanovāgbhir divāniśam //
HBhVil, 1, 101.2 karmaṇā manasā vācā sa yāti paramāṃ gatim //
HBhVil, 1, 117.3 ekāgramanasaś cāpi viṣṇusāmānyadarśinaḥ //
HBhVil, 1, 162.3 tad ihāmutropādhinairāsyenaivāmuṣmin manaḥkalpanam /
HBhVil, 1, 180.3 anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt //
HBhVil, 1, 234.2 saṃcintya manasā mantraṃ yotir mantreṇa nirdahet //
HBhVil, 2, 120.3 śiśoḥ śirasi vinyasya mātṛkāṃ manasā japet //
HBhVil, 2, 237.1 evaṃ jalpanti vibudhā manasā cintayanti ca /
HBhVil, 2, 251.1 karmaṇā manasā vācā bhīte cābhayadaḥ sadā /
HBhVil, 3, 29.1 prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ /
HBhVil, 3, 44.3 dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam //
HBhVil, 3, 53.3 sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ //
HBhVil, 3, 54.2 karmaṇā manasā vācā yaḥ kṛtaḥ pāpasañcayaḥ /
HBhVil, 3, 56.2 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha /
HBhVil, 3, 67.2 bhayaṃ bhayānām apahāriṇi sthite manasy anante mama kutra tiṣṭhati /
HBhVil, 3, 80.2 vāsudeve mano yasya japahomārcanādiṣu /
HBhVil, 3, 250.2 snāne manaḥprasādaḥ syād devā abhimukhāḥ sadā /
HBhVil, 3, 254.2 manaḥprasannatāhetuḥ prātaḥsnānaṃ praśasyate //
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 201.2 aśucir vāpyanācāro manasā pāpam ācaran /
HBhVil, 4, 334.1 sadā prītamanās tasya kṛṣṇa devakīnandanaḥ /
HBhVil, 5, 118.2 hṛdaye matyahaṅkāramanāṃsīti trayaṃ tataḥ //
HBhVil, 5, 170.1 athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet /
HBhVil, 5, 248.1 evaṃ yathāsampradāyaṃ śaktyā yāvanmanaḥsukham /
HBhVil, 5, 258.3 manomayī maṇimayī pratimāṣṭavidhā matā //
HBhVil, 5, 443.4 manomayī maṇimayī śrīmūrtir aṣṭadhā smṛtā //
Haṃsadūta
Haṃsadūta, 1, 3.1 kadācit khedāgniṃ vighaṭayitum antargatam asau sahālībhirlebhe taralitamanā yāmunataṭīm /
Haṃsadūta, 1, 10.2 tadetaṃ saṃdeśaṃ svamanasi samādhāya nikhila bhavān kṣipraṃ tasya śravaṇapadavīṃ saṃgamayatu //
Haṃsadūta, 1, 11.1 nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam /
Haṃsadūta, 1, 18.2 vidhātavyo hallīsakadalitamallīlatikayā samantādullāsastava manasi rāsasthalikayā //
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Haṃsadūta, 1, 59.1 uro yasya sphāraṃ sphurati vanamālāvalayitaṃ vitanvānaṃ tanvījanamanasi sadyo manasijam /
Haṃsadūta, 1, 74.2 pravīṇā gopīnāṃ tava caraṇapadme 'rpitamanā yayau rādhā sādhāraṇasamucitapraśnapadavīm //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 68.2 mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //
HYP, Dvitīya upadeśaḥ, 42.2 mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate //
HYP, Dvitīya upadeśaḥ, 43.1 yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī /
HYP, Tṛtīya upadeshaḥ, 20.2 niṣpīḍyaṃ vāyum ākuñcya manomadhye niyojayet //
HYP, Tṛtīya upadeshaḥ, 24.2 triveṇīsaṃgamaṃ dhatte kedāraṃ prāpayen manaḥ //
HYP, Tṛtīya upadeshaḥ, 90.2 tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ //
HYP, Tṛtīya upadeshaḥ, 125.1 abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā /
HYP, Tṛtīya upadeshaḥ, 127.1 mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset /
HYP, Caturthopadeśaḥ, 5.2 tathātmamanasor aikyaṃ samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 15.1 jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat /
HYP, Caturthopadeśaḥ, 15.1 jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat /
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 21.1 pavano badhyate yena manas tenaiva badhyate /
HYP, Caturthopadeśaḥ, 21.2 manaś ca badhyate yena pavanas tena badhyate //
HYP, Caturthopadeśaḥ, 23.1 mano yatra vilīyeta pavanas tatra līyate /
HYP, Caturthopadeśaḥ, 23.2 pavano līyate yatra manas tatra vilīyate //
HYP, Caturthopadeśaḥ, 24.2 yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ //
HYP, Caturthopadeśaḥ, 24.2 yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ //
HYP, Caturthopadeśaḥ, 26.1 rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ /
HYP, Caturthopadeśaḥ, 26.2 raso baddho mano baddhaṃ kiṃ na sidhyati bhūtale //
HYP, Caturthopadeśaḥ, 28.1 manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet /
HYP, Caturthopadeśaḥ, 29.1 indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
HYP, Caturthopadeśaḥ, 29.1 indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
HYP, Caturthopadeśaḥ, 30.2 manaḥprāṇalaye kaścid ānandaḥ sampravartate //
HYP, Caturthopadeśaḥ, 39.2 pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt //
HYP, Caturthopadeśaḥ, 48.1 bhruvor madhye śivasthānaṃ manas tatra vilīyate /
HYP, Caturthopadeśaḥ, 50.1 nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet /
HYP, Caturthopadeśaḥ, 51.2 svasthāne sthiratām eti pavano manasā saha //
HYP, Caturthopadeśaḥ, 52.2 abhyāsāj jīryate vāyur manas tatraiva līyate //
HYP, Caturthopadeśaḥ, 54.1 śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām /
HYP, Caturthopadeśaḥ, 54.2 manasā mana ālokya dhārayet paramaṃ padam //
HYP, Caturthopadeśaḥ, 54.2 manasā mana ālokya dhārayet paramaṃ padam //
HYP, Caturthopadeśaḥ, 58.1 saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ /
HYP, Caturthopadeśaḥ, 59.2 tathā saṃdhīyamānaṃ ca manas tattve vilīyate //
HYP, Caturthopadeśaḥ, 60.1 jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate /
HYP, Caturthopadeśaḥ, 61.1 manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram /
HYP, Caturthopadeśaḥ, 61.2 manaso hy unmanībhāvād dvaitaṃ naivolabhyate //
HYP, Caturthopadeśaḥ, 62.2 manaso vilaye jāte kaivalyam avaśiṣyate //
HYP, Caturthopadeśaḥ, 88.2 ramamāṇam api kṣiptaṃ mano nānyatra cālayet //
HYP, Caturthopadeśaḥ, 89.1 yatra kutrāpi vā nāde lagati prathamaṃ manaḥ /
HYP, Caturthopadeśaḥ, 91.1 manomattagajendrasya viṣayodyānacāriṇaḥ /
HYP, Caturthopadeśaḥ, 92.1 baddhaṃ tu nādabandhena manaḥ saṃtyaktacāpalam /
HYP, Caturthopadeśaḥ, 96.2 manaḥpāradam āpnoti nirālambākhyakhe'ṭanam //
HYP, Caturthopadeśaḥ, 100.2 dhvaner antargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ /
HYP, Caturthopadeśaḥ, 100.3 manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 1.0 yuñjate mana ity āhavanīye juhoti //
KaṭhĀ, 2, 1, 2.0 manasā vai prajāpatir yajñam atanuta tato vācā tataḥ karmaṇā //
KaṭhĀ, 2, 1, 3.0 manasaivaitad yajamāno yajñaṃ vitatya tato vācā tataḥ karmaṇā karoti //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 132.0 atho anantarhityai manasā prājāpatyā juhoti //
KaṭhĀ, 2, 5-7, 133.0 mana iva vai prajāpatiḥ //
Kokilasaṃdeśa
KokSam, 1, 69.2 hāraṃ hāraṃ madanapṛtanākāhalaiḥ kaṇṭhanādair utkaṇṭhānāṃ janapadamṛgīlocanānāṃ manāṃsi //
KokSam, 1, 79.2 vidvadvṛnde vivaditumanasyāgate yatra śaśvadvyākhyāśālāvalabhinilayas tiṣṭhate kīrasaṅghaḥ //
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 55.2 pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 6.2 vijñānamayaṃ manomayaṃ prāṇamayam etat kośatrayaṃ militaṃ sūkṣmaśarīramutpadyate //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 18.2, 5.0 tattattvaṃ manaso'pi na gocaraṃ cittenāpi na gamyam ityarthaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 23.2, 2.0 tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt //
MuA zu RHT, 1, 23.2, 4.0 sa pumān mana ādadhāti //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 16, 1.2, 1.1 mano manīṣāyatam āyatātmanā samācaretkarma paropakārī /
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 20.2 manastāpena śudhyeta drupadāṃ vā japecchatam //
ParDhSmṛti, 12, 50.1 brahmahatyādibhir martyo manovākkāyakarmajaiḥ /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
Rasārṇavakalpa
RAK, 1, 72.2 vīkṣayecchivamanā bhavātmikāṃ miśritauṣadharataikapāṭavaiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 74.2 tena hi śāriputra śṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 6, 24.1 tasyāṃ ca velāyāṃ pṛthak pṛthaṅmanaḥsaṃgītyā imā gāthā abhāṣanta //
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 8, 89.1 atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 11, 154.1 so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 13, 112.1 sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 17, 8.1 taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
SDhPS, 18, 144.1 sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati tasya bahvarthamājñāsyati //
SDhPS, 18, 150.1 apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.1 tathāca kokilākīrṇaṃ manaḥkāntaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 19.2 brūhi tvaṃ tu mahābhāge yatte manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 8, 52.3 nato'haṃ manasā devamapūjayaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 10, 27.2 tataḥ saṃcintya manasā tvaranviprān athābravam //
SkPur (Rkh), Revākhaṇḍa, 11, 15.2 ekāgramanaso ye tu śaṅkaraṃ śivamavyayam //
SkPur (Rkh), Revākhaṇḍa, 11, 24.2 ye punaḥ śuddhamanaso māsaiḥ śudhyanti te tribhiḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 20.1 sūkṣmātisūkṣmaṃ pravadanti yacca vāco nivartanti mano yataśca //
SkPur (Rkh), Revākhaṇḍa, 19, 48.2 mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva //
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 19, 51.1 tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā /
SkPur (Rkh), Revākhaṇḍa, 22, 8.1 bhobho brūhi mahābhāga yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 26, 149.2 vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye //
SkPur (Rkh), Revākhaṇḍa, 28, 112.1 manasāpi smared yastu bhaktyā hyamarakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 38, 31.2 yuvatīnāṃ manas tāsāṃ kāmena kaluṣīkṛtam //
SkPur (Rkh), Revākhaṇḍa, 38, 41.2 kṣobhayitvā manastāsāṃ tataścādarśanaṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 41, 15.1 varaṃ vṛṇīṣva bho vatsa yatte manasi rocate /
SkPur (Rkh), Revākhaṇḍa, 42, 19.2 provāca sādhvasamanā yattacchṛṇu nareśvara //
SkPur (Rkh), Revākhaṇḍa, 42, 44.2 mithilāstho mahāprājñastapastepe mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 65.3 varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 45, 8.1 prārthayāmi varaṃ divyaṃ yo me manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 45, 22.2 varaṃ dāsyāmyahaṃ vatsa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 45, 24.3 asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate //
SkPur (Rkh), Revākhaṇḍa, 45, 25.1 anyaṃ kimapi yācasva yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 45, 34.2 upāyaḥ śobhano devi yo me manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 46, 32.2 śacīṃ prati manastasya sakāmamabhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 47, 13.2 samprahṛṣṭamanā bhūtvā surasaṅghamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 53, 39.2 upāyaḥ kathyatāṃ me 'dya yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 54, 73.1 phalaṃ prāpsyasi rājendra kāmikaṃ manasepsitam /
SkPur (Rkh), Revākhaṇḍa, 67, 39.1 asaṃbhāvyaṃ na vaktavyaṃ manasāpi na cintayet /
SkPur (Rkh), Revākhaṇḍa, 67, 55.3 rudreṇa ca varo datto bhasmatvaṃ manasepsitam //
SkPur (Rkh), Revākhaṇḍa, 67, 93.3 pratyayaṃ me kuruṣvādya yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 72, 13.1 uccaiḥśravaṃ hayaṃ dṛṣṭvā manovegasamanvitam /
SkPur (Rkh), Revākhaṇḍa, 72, 14.1 dhāvamānamaviśrāntaṃ javena manasopamam /
SkPur (Rkh), Revākhaṇḍa, 72, 27.2 karmaṇā manasā vācā hitaṃ tāsāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 72, 35.3 varaṃ yācaya me kṣipraṃ yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 78, 5.3 varaṃ prārthaya me vatsa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 83, 81.2 māsārdhena mṛto rājā śatabāhur mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 5.2 manasā tasya saṃjātā daśaiva ṛṣipuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 22.2 varaṃ prārthaya me bhadra yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 86, 7.2 varaṃ vṛṇīṣva havyāśa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 90, 15.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
SkPur (Rkh), Revākhaṇḍa, 90, 101.2 vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam //
SkPur (Rkh), Revākhaṇḍa, 97, 112.1 iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 65.2 varaṃ dadyuśca te bhadre yastvayā manasīpsitam //
SkPur (Rkh), Revākhaṇḍa, 111, 7.2 kāmayāna umāṃ devīṃ sasmāra manasā smaram //
SkPur (Rkh), Revākhaṇḍa, 112, 9.2 hṛṣṭatuṣṭamanā bhūtvā jagāmottaraparvatam //
SkPur (Rkh), Revākhaṇḍa, 120, 11.2 varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 122, 14.2 śaśvaddharmamanāścaiva prāpnoti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 136, 7.2 manasādhyāya śakraṃ sā kāmena kaluṣīkṛtā //
SkPur (Rkh), Revākhaṇḍa, 141, 4.2 varaṃ brūhi mahāvyādha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 146, 45.2 śrutismṛtyuditaṃ dharmaṃ manasāpi na laṅghayet //
SkPur (Rkh), Revākhaṇḍa, 150, 10.2 cintayāmāsa manasā tapovighnāyacādiśat //
SkPur (Rkh), Revākhaṇḍa, 153, 30.2 iti niścitya manasā hyugre tapasi saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 33.2 varaṃ varaya bhadraṃ te kiṃ te manasi vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 159, 32.2 indriyāṇi manaḥ prāṇā jñānamāyuḥ sukhaṃ dhṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 40.1 manasā cetanāyukto nakharomaśatāvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 7.2 tasya dharmaprasaṅgena putro jāto mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 15.1 varayasva yathākāmaṃ yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 170, 26.3 sarve 'pyudvignamanaso gṛhavyāptivivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 6.2 asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 9.1 dṛṣṭvā śūlasthitaṃ jyeṣṭhaṃ manmano nu vidīryate /
SkPur (Rkh), Revākhaṇḍa, 171, 15.1 niviṣṭaikāgramanasā sarvānmāṇḍavyako 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 172, 7.2 vitrastamanaso bhūtvā bhayātsarve samāsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 9.2 prārthayasva yathākāmaṃ yaste manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 172, 31.1 tataḥ sā hṛṣṭamanasā patiṃ dṛṣṭvā tu taijasam /
SkPur (Rkh), Revākhaṇḍa, 176, 5.4 sarvaṃ kathaya me vipra śravaṇe lampaṭaṃ manaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 24.2 manasā cintayitvā tu purāṇoktaṃ dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 15.2 saṃcintya devo manasā smarārirvāsāya buddhiṃ tatra tīrthe cakāra //
SkPur (Rkh), Revākhaṇḍa, 186, 32.3 dadāmi te dvijaśreṣṭha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 192, 31.1 tathāpi na tayoḥ kaścinmanasaḥ pṛthivīpate /
SkPur (Rkh), Revākhaṇḍa, 192, 32.2 vāsudevārpaṇasvasthe tathaiva manasī tayoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 43.1 tāṃ vilokya mahīpāla cakampe manasānilaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 23.2 śabdādikaṃ te nabhasi svarūpaṃ mantavyarūpo manasi prabho tvam //
SkPur (Rkh), Revākhaṇḍa, 193, 34.2 māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti //
SkPur (Rkh), Revākhaṇḍa, 198, 18.1 bahukālaṃ maheśānaṃ manasādhyāya saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 27.2 atisaṃpīḍito vipraḥ śaṅkaraṃ manasāgamat //
SkPur (Rkh), Revākhaṇḍa, 198, 43.1 yasmāttvayā kaṣṭagatena nityaṃ smṛtaścāhaṃ manasā pūjitaśca /
SkPur (Rkh), Revākhaṇḍa, 198, 46.2 śūlasthena tvayā vipra manasā cintito 'smi yat /
SkPur (Rkh), Revākhaṇḍa, 200, 11.2 snātvācamya vidhānena manovākkāyakarmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 68.1 iti niścitya manasā pāpastaṃ lavaṇodadhau /
SkPur (Rkh), Revākhaṇḍa, 220, 13.1 saṃcintya manasā keyamiti māṃ vai saridvarā /
SkPur (Rkh), Revākhaṇḍa, 220, 13.2 jñātvā saṃcintya manasā revāṃ liṅgodbhavāṃ parām //
SkPur (Rkh), Revākhaṇḍa, 220, 23.1 ekāgramanasā yaistu na dṛṣṭo loṭaṇeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 7.3 svabhāva eva tiryakṣu vivekavikalaṃ manaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 6.3 tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 227, 3.1 manasā saṃsmared yastu narmadāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 8.3 tathā sarittraye pārtha bhedaṃ manasi mā kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 29.2 yasya hastau ca pādau ca manaścaiva susaṃyatam //
SkPur (Rkh), Revākhaṇḍa, 227, 37.1 saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet /
SkPur (Rkh), Revākhaṇḍa, 227, 53.3 yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam //
Sātvatatantra
SātT, 1, 19.2 vaikārikān manodevā jātā jñānakriyādhipāḥ //
SātT, 2, 17.1 jātaḥ priyavratakule gaya ity udārakīrtiṃ tatāna bhagavān tanuvāṅmanobhiḥ /
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //
SātT, 2, 58.1 kāmena snehabhayarāgakuṭumbasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya /
SātT, 2, 62.2 tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi //
SātT, 4, 5.1 yadaivāvocaṃ māṃ kṛṣṇo dhyānāt tuṣṭamanā vibhuḥ /
SātT, 4, 7.1 tadā prītamanā devo mām uvāca satāṃ gatiḥ /
SātT, 4, 10.2 tasmai prītamanā vācyo bhaktibhedaḥ sasādhanaḥ //
SātT, 4, 14.1 sarvāntaryāmiṇi harau manogatir avicyutā /
SātT, 4, 28.1 manasā bhagavadrūpacintanaṃ śirasorasā /
SātT, 4, 34.2 teṣv evaṃ kīrtanaṃ teṣāṃ manasā cāpi cintanam //
SātT, 4, 53.2 bhāgavatyāṃ kāyamanovacasāṃ pariniṣṭhitā //
SātT, 4, 57.2 kāyavāṅmanasāṃ sākṣāt kṛṣṇe paramapūruṣe /
SātT, 4, 71.2 sadā saṃtuṣṭamanaso bhaktā bhāgavatā matāḥ //
SātT, 5, 10.1 dehaśaucaṃ manaḥśaucaṃ jāpyaṃ homaṃ tapo vratam /
SātT, 5, 14.1 viṣayebhyas tv indriyāṇāṃ saṃyamaṃ manasā hṛdi /
SātT, 5, 15.1 prāṇena manasaḥ sākṣāt sthairyaṃ dhyānāṅgam uttamam /
SātT, 5, 18.2 tenaiva vidhinā yukto manasā cintayed yathā //
SātT, 5, 27.1 bhāvayed dveṣahīnena kāyavāṅmanasā dvija /
SātT, 5, 29.1 acirāt paramānandasaṃdohaṃ manasāpnuyāt /
SātT, 5, 33.2 bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.2 gogopavanitāmunivṛndajuṣṭaṃ kṛṣṇaṃ purāṇapuruṣaṃ manasā smarāmi //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.2 samāhitamanā hy etat paṭhed vā śrāvayej japet //
SātT, 7, 19.1 manasaḥ prītirāhitye indriyair evaṃ bhujyate /
SātT, 7, 20.1 manasaś cendriyāṇāṃ ca rāgarāhityam uttamam /
SātT, 9, 3.2 pūjayāmo hṛṣīkeśaṃ kāyavāṅmanasā dvija //
SātT, 9, 12.2 samāhitamanā vipra prāñjaliḥ puruṣottamam //
SātT, 9, 19.2 yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 3.1 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva //
Tarkasaṃgraha, 1, 18.1 sukhādyupalabdhisādhanam indriyaṃ manaḥ /
Tarkasaṃgraha, 1, 28.2 pṛthivyādicatuṣṭayamanovṛttīti /
Tarkasaṃgraha, 1, 70.3 vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ /
Tarkasaṃgraha, 1, 71.7 pṛthivyādicatuṣṭayamanomātravṛtti //
Uḍḍāmareśvaratantra
UḍḍT, 9, 60.2 manaḥpavanavegena yāti cāyāti sādhakaḥ //
UḍḍT, 9, 88.2 vāñchitaṃ manasas tasmai mantrajñāya na saṃśayaḥ //
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 13, 1.2 imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret /
UḍḍT, 13, 16.9 mahāmāṃsaṃ saghṛtaṃ hunet mano'bhīṣṭaṃ sarvaṃ bhavati //
UḍḍT, 14, 12.2 imāṃ mahāvidyāṃ śatruvaśaṃkarīṃ manasā smaret sa sarvatra nirbhayo bhavati //
UḍḍT, 14, 20.3 manasā smaret sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
Yogaratnākara
YRā, Dh., 325.2 catvāri pātrāṇyasitāyasāni nyasyātape dattamano'vadhānaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 6.2 upahūtā vāk saha manasopa māṃ vāk saha manasā hvayatām //
ŚāṅkhŚS, 1, 11, 6.2 upahūtā vāk saha manasopa māṃ vāk saha manasā hvayatām //
ŚāṅkhŚS, 1, 17, 19.4 aheḍanā manasedaṃ juṣasva vīhi havyaṃ prayatam āhutaṃ naḥ /
ŚāṅkhŚS, 2, 7, 5.0 purastāt tu kāle manaḥ kurvīta //
ŚāṅkhŚS, 2, 9, 12.0 pūrvam upamārjanam kuśeṣu nilimpaty oṣadhīḥ prīṇāmīti manasā //
ŚāṅkhŚS, 2, 9, 13.0 uttaraṃ dakṣiṇataḥ pāṇim uttānaṃ nidadhāti pitṝn prīṇāmīti manasā //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 4, 11, 8.2 sam indra naḥ saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 5, 4, 1.0 adhvaryum anvārabhyaudgrabhaṇāni juhvataṃ yajamānaṃ mano me manasā dīkṣatāṃ vāṅ me vācā dīkṣatāṃ prāṇo me prāṇena dīkṣatāṃ cakṣur me cakṣuṣā dīkṣatāṃ śrotraṃ me śrotreṇa dīkṣatām iti //
ŚāṅkhŚS, 5, 4, 1.0 adhvaryum anvārabhyaudgrabhaṇāni juhvataṃ yajamānaṃ mano me manasā dīkṣatāṃ vāṅ me vācā dīkṣatāṃ prāṇo me prāṇena dīkṣatāṃ cakṣur me cakṣuṣā dīkṣatāṃ śrotraṃ me śrotreṇa dīkṣatām iti //
ŚāṅkhŚS, 5, 4, 4.0 mano dīkṣām upaimīty āhavanīyam //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /
ŚāṅkhŚS, 16, 4, 6.1 yiyapsyata iva te mano hotar mā tvaṃ vado bahu /
ŚāṅkhŚS, 16, 6, 1.1 pṛcchāmi tvā citaye devasakha yadi tvam atra manasā jagantha /
ŚāṅkhŚS, 16, 13, 14.0 mano nv asunīte yat te yamaṃ yathā yugam iti tṛcair anumantrayate //
ŚāṅkhŚS, 16, 18, 8.0 manasāsmai hiraṇmayau pravṛttau dadāti //
ŚāṅkhŚS, 16, 18, 9.0 tau manasā pratigṛhṇāti //