Occurrences

Lalitavistara

Lalitavistara
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
LalVis, 3, 31.1 atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevaṃrūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /