Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 261, 18.0 sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate //
Kāṭhakasaṃhitā
KS, 10, 8, 45.0 manasvī tviṣīmān syām iti //
KS, 12, 2, 30.0 manograhaṇaṃ vā etan manasvina iva sajātāḥ //
Taittirīyabrāhmaṇa
TB, 2, 3, 8, 3.6 manasvy eva bhavati /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 10, 3, 3, 3.6 manasvī bhavatīti hovāca nainam mano jahātīti //
Buddhacarita
BCar, 8, 68.1 aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ /
Carakasaṃhitā
Ca, Vim., 8, 104.2 sā sāratā sukhamuddhatāṃ medhāṃ manasvitvaṃ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṃ cācaṣṭe //
Mahābhārata
MBh, 1, 26, 41.1 dhārayanto mahārhāṇi kavacāni manasvinaḥ /
MBh, 1, 43, 14.3 vāsuker bhaginī bhītā dharmalopān manasvinī //
MBh, 1, 58, 27.1 iha devatvam icchanto mānuṣeṣu manasvinaḥ /
MBh, 1, 60, 57.1 śukī vijajñe dharmajña śukān eva manasvinī /
MBh, 1, 67, 33.2 ityevam uktvā sahasā praṇidhāya manasvinī /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 75, 3.4 viprakṛtya ca saṃrambhāt kūpe kṣiptā manasvinī /
MBh, 1, 76, 21.1 kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet /
MBh, 1, 89, 7.3 anvagbhānuprabhṛtayo miśrakeśyāṃ manasvinaḥ /
MBh, 1, 89, 44.3 pañcaitān vāhinī putrān vyajāyata manasvinī //
MBh, 1, 92, 3.1 adhīyānasya rājarṣer divyarūpā manasvinī /
MBh, 1, 92, 4.1 pratīpastu mahīpālastām uvāca manasvinīm /
MBh, 1, 96, 53.58 aśrubhir bhūmim ukṣantī śocantī sā manasvinī /
MBh, 1, 105, 1.8 tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī /
MBh, 1, 105, 6.1 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam /
MBh, 1, 130, 15.2 naite viṣamam iccheyur dharmayuktā manasvinaḥ //
MBh, 1, 175, 8.1 darśanīyānavadyāṅgī sukumārī manasvinī /
MBh, 1, 193, 15.3 darpaṃ vidadhatāṃ teṣāṃ kecid atra manasvinaḥ /
MBh, 1, 212, 1.168 niḥśvāsaparamā bhadrā mānasena manasvinī /
MBh, 1, 212, 1.330 sā tu taṃ manujavyāghram anuraktā manasvinī /
MBh, 2, 4, 34.1 gāyanti divyatānaiste yathānyāyaṃ manasvinaḥ /
MBh, 2, 8, 37.2 upāsate mahātmānaṃ rūpayuktā manasvinaḥ //
MBh, 2, 14, 6.1 evam evābhijānanti kule jātā manasvinaḥ /
MBh, 2, 39, 13.1 utpatantaṃ tu vegena jagrāhainaṃ manasvinam /
MBh, 2, 63, 29.1 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ /
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ /
MBh, 2, 71, 24.2 kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ //
MBh, 3, 25, 4.2 guruvan mānavaguruṃ mānayitvā manasvinam //
MBh, 3, 25, 22.2 vanaukasaś cāpi narendrasiṃhaṃ manasvinaṃ saṃparivārya tasthuḥ //
MBh, 3, 37, 40.1 tatra te nyavasan rājan kaṃcit kālaṃ manasvinaḥ /
MBh, 3, 61, 63.2 yoṣidratnaṃ mahābhāgā damayantī manasvinī //
MBh, 3, 80, 45.1 manasāpyabhikāmasya puṣkarāṇi manasvinaḥ /
MBh, 3, 87, 15.1 manasāpyabhikāmasya puṣkarāṇi manasvinaḥ /
MBh, 3, 112, 1.2 ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī /
MBh, 3, 153, 12.1 taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī /
MBh, 3, 157, 26.2 manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ //
MBh, 3, 197, 23.2 nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ /
MBh, 3, 197, 34.1 yasya cātmasamo loko dharmajñasya manasvinaḥ /
MBh, 3, 198, 74.1 traividyavṛddhāḥ śucayo vṛttavanto manasvinaḥ /
MBh, 3, 225, 12.1 tathārjunaḥ sukumāro manasvī vaśe sthito dharmasutasya rājñaḥ /
MBh, 3, 254, 18.3 sadā manasvī kṣatradharme niviṣṭaḥ kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ //
MBh, 3, 263, 8.2 tatra vāso mahad divyam utsasarja manasvinī //
MBh, 3, 277, 38.1 sābhivādya pituḥ pādau vrīḍiteva manasvinī /
MBh, 3, 291, 1.3 anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī //
MBh, 3, 295, 14.2 apaśyanto mṛgaṃ śrāntā duḥkhaṃ prāptā manasvinaḥ //
MBh, 3, 298, 25.3 sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ //
MBh, 4, 12, 14.2 siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ /
MBh, 4, 14, 3.2 virāṭamahiṣī devī kṛpāṃ cakre manasvinī //
MBh, 4, 16, 5.3 duḥkhena mahatā yuktā mānasena manasvinī //
MBh, 4, 23, 12.1 trāsiteva mṛgī bālā śārdūlena manasvinī /
MBh, 4, 38, 13.1 dāyādaṃ matsyarājasya kule jātaṃ manasvinam /
MBh, 4, 53, 12.2 ācāryaśiṣyāvajitau kṛtavidyau manasvinau //
MBh, 4, 56, 18.1 taṃ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ /
MBh, 5, 22, 32.2 duryodhanena nikṛto manasvī no cet kruddhaḥ pradahed dhārtarāṣṭrān //
MBh, 5, 23, 5.2 manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ //
MBh, 5, 23, 8.1 pitāmaho naḥ sthaviro manasvī mahāprājñaḥ sarvadharmopapannaḥ /
MBh, 5, 24, 1.3 anāmayāstāta manasvinaste kuruśreṣṭhān pṛcchasi pārtha yāṃstvam //
MBh, 5, 28, 12.2 manasvinaḥ satyaparākramāśca mahābalā yādavā bhogavantaḥ //
MBh, 5, 30, 19.2 sa bāhlikānām ṛṣabho manasvī purā yathā mābhivadet prasannaḥ //
MBh, 5, 32, 7.3 abhivādya tvāṃ pāṇḍuputro manasvī yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat //
MBh, 5, 32, 10.3 nirṇiktadharmārthakaro manasvī bahuśruto dṛṣṭimāñśīlavāṃśca //
MBh, 5, 43, 10.1 vikatthanaḥ spṛhayālur manasvī bibhrat kopaṃ capalo 'rakṣaṇaśca /
MBh, 5, 47, 39.1 hrīmānmanīṣī balavānmanasvī sa lakṣmīvān somakānāṃ prabarhaḥ /
MBh, 5, 50, 15.2 tadaiva na hatāḥ sarve mama putrā manasvinā //
MBh, 5, 52, 8.1 darśanīyo manasvī ca lakṣmīvān brahmavarcasī /
MBh, 5, 66, 2.1 dyām antaraṃ samāsthāya yathāyuktaṃ manasvinaḥ /
MBh, 5, 80, 3.2 aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī //
MBh, 5, 88, 82.1 duryodhano bhīmasenam abhyagacchanmanasvinam /
MBh, 5, 133, 13.1 manyunā dahyamānena puruṣeṇa manasvinā /
MBh, 5, 162, 22.2 kṛtakilbiṣāḥ pāṇḍaveyair dhārtarāṣṭrā manasvinaḥ //
MBh, 5, 167, 3.1 laghvastraścitrayodhī ca manasvī dṛḍhavikramaḥ /
MBh, 5, 188, 8.2 vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm //
MBh, 5, 189, 9.1 tataḥ sā niyatā bhūtvā ṛtukāle manasvinī /
MBh, 5, 192, 17.2 śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī //
MBh, 6, 15, 41.1 sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam /
MBh, 6, 41, 104.2 śaṅkhāṃśca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ //
MBh, 6, 50, 91.2 kaliṅgān samare vīrau yodhayantau manasvinau //
MBh, 6, 72, 11.2 kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca //
MBh, 6, 76, 7.2 taṃ pratyuvācāvimanā manasvī gaṅgāsutaḥ śastrabhṛtāṃ variṣṭhaḥ //
MBh, 6, 81, 11.3 yayau tato bhīmabalo manasvī gāṅgeyam ājau śaracāpapāṇiḥ //
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 82, 1.2 virathaṃ taṃ samāsādya citrasenaṃ manasvinam /
MBh, 6, 108, 22.1 manasvī balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ /
MBh, 7, 2, 18.1 tapo 'bhyudīrṇaṃ tapasaiva gamyate balaṃ balenāpi tathā manasvibhiḥ /
MBh, 7, 10, 50.1 anyathā cintitā hyarthā naraistāta manasvibhiḥ /
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 7, 55, 28.1 ṛtukāle svakāṃ patnīṃ gacchatāṃ yā manasvinām /
MBh, 7, 89, 8.2 kṛtamānopakāraṃ ca yaśasvi ca manasvi ca //
MBh, 7, 118, 8.2 vyasane vartamānāya praharanti manasvinaḥ //
MBh, 7, 161, 25.1 kecid āsannirutsāhāḥ kecit kruddhā manasvinaḥ /
MBh, 8, 35, 44.2 visṛjantau śarāṃś citrān vibhrājetāṃ manasvinau //
MBh, 8, 40, 45.1 teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ /
MBh, 8, 63, 51.1 manasvī balavāñ śūraḥ kṛtāstraś ca tapodhanaḥ /
MBh, 9, 56, 3.3 rudhirokṣitasarvāṅgau gadāhastau manasvinau /
MBh, 10, 2, 12.1 tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ /
MBh, 10, 16, 21.2 draupadīm abhyadhāvanta prāyopetāṃ manasvinīm //
MBh, 10, 16, 36.1 uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī /
MBh, 11, 13, 11.1 sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini /
MBh, 11, 17, 24.2 bhujāvāśritya ramate subhujasya manasvinī //
MBh, 11, 17, 27.1 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī /
MBh, 11, 22, 5.2 prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam //
MBh, 11, 22, 9.1 sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam /
MBh, 12, 10, 15.1 vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ /
MBh, 12, 18, 6.2 kruddhā manasvinī bhāryā vivikte hetumad vacaḥ //
MBh, 12, 25, 28.2 sarvāṃl lokān vyāpya kīrtyā manasvī vājigrīvo modate devaloke //
MBh, 12, 79, 27.1 manasvino manyumantaḥ puṇyalokā bhavanti te /
MBh, 12, 101, 42.1 ye purastād abhimatāḥ sattvavanto manasvinaḥ /
MBh, 12, 112, 24.1 tān atītopadhān prājñān hite yuktānmanasvinaḥ /
MBh, 12, 120, 44.1 yatrāsate matimanto manasvinaḥ śakro viṣṇur yatra sarasvatī ca /
MBh, 12, 123, 20.2 brāhmaṇāṃścāpi seveta kṣamāyuktānmanasvinaḥ //
MBh, 12, 136, 181.1 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu /
MBh, 12, 144, 2.3 śocyā bhavati bandhūnāṃ patihīnā manasvinī //
MBh, 12, 158, 7.2 bahvalīko manasvī ca lubdho 'tyarthaṃ nṛśaṃsakṛt //
MBh, 12, 173, 34.1 apare bāhubalinaḥ kṛtavidyā manasvinaḥ /
MBh, 13, 105, 44.2 manasvinastīrthayātrāparāyaṇās te tatra modanti gavāṃ vimāne //
MBh, 13, 124, 2.2 sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm /
MBh, 14, 4, 11.2 prajāstaṃ cānvarajyanta dharmanityaṃ manasvinam //
MBh, 14, 81, 13.1 tam utthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam /
MBh, 14, 91, 2.3 kalābhistisṛbhī rājan yathāvidhi manasvinīm //
MBh, 15, 9, 5.1 gāndhārī caiva dharmajñā kuntyā saha manasvinī /
Rāmāyaṇa
Rām, Bā, 76, 14.2 manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ //
Rām, Ay, 22, 1.2 cakāra mātā rāmasya maṅgalāni manasvinī //
Rām, Ay, 23, 25.2 vanam adyaiva yāsyāmi sthirā bhava manasvini //
Rām, Ay, 27, 33.2 dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī //
Rām, Ay, 41, 32.1 rathasya mārganāśena nyavartanta manasvinaḥ /
Rām, Ay, 46, 62.2 sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm //
Rām, Ay, 49, 8.1 iti tau puruṣavyāghrau mantrayitvā manasvinau /
Rām, Ay, 88, 11.2 kiṃnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ //
Rām, Ār, 25, 9.2 viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ //
Rām, Ki, 29, 15.1 taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī /
Rām, Ki, 58, 26.1 te bhavanto matiśreṣṭhā balavanto manasvinaḥ /
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Su, 9, 37.1 tasya prādurabhūccintāpunar anyā manasvinaḥ /
Rām, Su, 11, 39.2 āśayā tau dhariṣyete vānarāśca manasvinaḥ //
Rām, Su, 23, 2.1 evam uktā tu vaidehī rākṣasībhir manasvinī /
Rām, Su, 28, 21.1 tato jātaparitrāsā śabdaṃ kuryānmanasvinī /
Rām, Su, 36, 42.1 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī /
Rām, Su, 36, 45.2 siṃhaskandho mahābāhur manasvī priyadarśanaḥ //
Rām, Su, 50, 15.1 parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena /
Rām, Su, 50, 16.2 manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāśca yodhāḥ //
Rām, Su, 59, 6.2 sarve rāmapratīkāre niścitārthā manasvinaḥ //
Rām, Yu, 6, 5.1 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ /
Rām, Yu, 74, 10.1 evam ukto mahātejā manasvī rāvaṇātmajaḥ /
Rām, Yu, 106, 3.1 akliṣṭamālyābharaṇāṃ tathārūpāṃ manasvinīm /
Rām, Yu, 116, 17.2 ātmanaiva tadā cakrur manasvinyo manoharam //
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //
Rām, Utt, 100, 15.1 ime hi sarve snehān mām anuyātā manasvinaḥ /
Saundarānanda
SaundĀ, 6, 41.2 manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet //
SaundĀ, 8, 57.1 abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ /
SaundĀ, 16, 76.2 kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ //
SaundĀ, 17, 8.2 priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī //
Bhallaṭaśataka
BhallŚ, 1, 96.2 arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 96.1 sā tu tat paruṣaṃ śrutvā manasvijanaduḥśravam /
Harivaṃśa
HV, 8, 13.2 tvaṣṭuḥ samīpam agamad vrīḍiteva manasvinī //
HV, 16, 15.3 lubdhakasyātmajās tāta balavanto manasvinaḥ //
Harṣacarita
Harṣacarita, 1, 65.1 niṣkāraṇā ca nikārakaṇikāpi kaluṣayati manasvino 'pi mānasam asadṛśajanād āpatantī //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 1, 32.1 bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani /
Kir, 1, 43.2 bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā //
Kir, 2, 13.1 abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ /
Kir, 11, 54.2 toyāni toyarāśīnāṃ manāṃsi ca manasvinām //
Kir, 11, 65.1 udāharaṇam āśiḥṣu prathame te manasvinām /
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kumārasaṃbhava
KumSaṃ, 5, 6.1 kadācid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī /
KumSaṃ, 5, 42.1 bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī /
Kāmasūtra
KāSū, 3, 1, 18.2 taṃ vidyād uccasaṃbandhaṃ parityaktaṃ manasvibhiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 126.1 so 'yaṃ bhaviṣyadākṣepaḥ prāg evātimanasvinī /
Kūrmapurāṇa
KūPur, 1, 21, 29.1 niśamya tasya vacanaṃ bhrātaro 'nye manasvinaḥ /
Liṅgapurāṇa
LiPur, 1, 68, 11.1 kṛtāstrā balinaḥ śūrā dharmātmāno manasvinaḥ /
LiPur, 1, 70, 214.2 manasvinastatastasya mānavā jajñire sutāḥ //
Matsyapurāṇa
MPur, 30, 22.1 kathaṃ tu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet /
Tantrākhyāyikā
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
Viṣṇupurāṇa
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
Śatakatraya
ŚTr, 1, 33.1 kusumastabakasyeva dvayī vṛttir manasvinaḥ /
ŚTr, 1, 82.2 kvacit kanthādhārī kvacid api ca divyāmbaradharo manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham //
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
ŚTr, 3, 98.1 brahmāṇḍaṃ maṇḍalīmātraṃ kiṃ lobhāya manasvinaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 20.2 tato 'nusaṃdhāya dhiyā manasvī svatālumūlaṃ śanakairnayeta //
BhāgPur, 2, 4, 17.1 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ /
BhāgPur, 3, 17, 30.2 ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ //
BhāgPur, 4, 4, 26.2 jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣv anilāgnidhāraṇām //
BhāgPur, 4, 4, 29.2 jahāv asūn yadvimatātmajā satī manasvinī mānam abhīkṣṇam arhati //
BhāgPur, 4, 12, 47.2 yatra tejastadicchūnāṃ māno yatra manasvinām //
BhāgPur, 4, 22, 61.1 kandarpa iva saundarye manasvī mṛgarāḍ iva /
BhāgPur, 4, 26, 23.2 nīlālakālibhirupaskṛtamunnasaṃ naḥ svānāṃ pradarśaya manasvini valguvākyam //
Bhāratamañjarī
BhāMañj, 1, 277.1 ityuktvā hīnatāduḥkhātpraruroda manasvinī /
BhāMañj, 1, 808.2 āśvāsitā tena kuntī dhṛtiṃ lebhe manasvinī //
BhāMañj, 5, 461.1 aśikṣitapraṇāmānāṃ pṛthvīmūlyaṃ manasvinām /
BhāMañj, 5, 612.2 gṛhāṇaināṃ mama girā bhrāturarthe manasvinīm //
Garuḍapurāṇa
GarPur, 1, 110, 13.1 kusumastabakasyeva dve gatī tu manasvinaḥ /
Hitopadeśa
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 124.4 manasvino daridrasya vanād anyat kutaḥ sukham //
Hitop, 1, 125.2 manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati /
Hitop, 1, 126.2 kusumastabakasyeva dve vṛttī tu manasvinaḥ /
Kathāsaritsāgara
KSS, 3, 2, 70.1 athāsannavivāhāyāḥ padmāvatyā manasvinī /
KSS, 4, 2, 41.1 tā apyanyopamardena manasvī ko 'bhivāñchati /
KSS, 5, 1, 138.2 asthire jīvite hyāsthā kā dhaneṣu manasvinaḥ //
KSS, 5, 1, 226.2 avivekini durdeśe ratiḥ kā hi manasvinaḥ //
KSS, 6, 2, 37.1 kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
Rasaratnasamuccaya
RRS, 7, 35.1 śucīnāṃ satyavākyānāmāstikānāṃ manasvinām /
Rasendracūḍāmaṇi
RCūM, 3, 33.2 śucīnāṃ satyavākyānāmāstikānāṃ manasvinām //
Āryāsaptaśatī
Āsapt, 2, 421.1 mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api /
Śukasaptati
Śusa, 23, 31.1 kimanena dhanenāpi satvareṇa manasvinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 15.1 pativratā sādhuśīlā tasya bhāryā manasvinī /