Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kumārasaṃbhava
Kāvyādarśa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 43, 14.3 vāsuker bhaginī bhītā dharmalopān manasvinī //
MBh, 1, 60, 57.1 śukī vijajñe dharmajña śukān eva manasvinī /
MBh, 1, 67, 33.2 ityevam uktvā sahasā praṇidhāya manasvinī /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 75, 3.4 viprakṛtya ca saṃrambhāt kūpe kṣiptā manasvinī /
MBh, 1, 89, 44.3 pañcaitān vāhinī putrān vyajāyata manasvinī //
MBh, 1, 92, 3.1 adhīyānasya rājarṣer divyarūpā manasvinī /
MBh, 1, 96, 53.58 aśrubhir bhūmim ukṣantī śocantī sā manasvinī /
MBh, 1, 105, 1.8 tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī /
MBh, 1, 175, 8.1 darśanīyānavadyāṅgī sukumārī manasvinī /
MBh, 1, 212, 1.168 niḥśvāsaparamā bhadrā mānasena manasvinī /
MBh, 1, 212, 1.330 sā tu taṃ manujavyāghram anuraktā manasvinī /
MBh, 3, 61, 63.2 yoṣidratnaṃ mahābhāgā damayantī manasvinī //
MBh, 3, 153, 12.1 taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī /
MBh, 3, 263, 8.2 tatra vāso mahad divyam utsasarja manasvinī //
MBh, 3, 277, 38.1 sābhivādya pituḥ pādau vrīḍiteva manasvinī /
MBh, 3, 291, 1.3 anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī //
MBh, 4, 14, 3.2 virāṭamahiṣī devī kṛpāṃ cakre manasvinī //
MBh, 4, 16, 5.3 duḥkhena mahatā yuktā mānasena manasvinī //
MBh, 4, 23, 12.1 trāsiteva mṛgī bālā śārdūlena manasvinī /
MBh, 5, 23, 5.2 manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ //
MBh, 5, 80, 3.2 aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī //
MBh, 5, 189, 9.1 tataḥ sā niyatā bhūtvā ṛtukāle manasvinī /
MBh, 5, 192, 17.2 śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī //
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 10, 16, 36.1 uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī /
MBh, 11, 17, 24.2 bhujāvāśritya ramate subhujasya manasvinī //
MBh, 11, 17, 27.1 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī /
MBh, 12, 18, 6.2 kruddhā manasvinī bhāryā vivikte hetumad vacaḥ //
MBh, 12, 144, 2.3 śocyā bhavati bandhūnāṃ patihīnā manasvinī //
MBh, 15, 9, 5.1 gāndhārī caiva dharmajñā kuntyā saha manasvinī /
Rāmāyaṇa
Rām, Ay, 22, 1.2 cakāra mātā rāmasya maṅgalāni manasvinī //
Rām, Ay, 27, 33.2 dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī //
Rām, Su, 23, 2.1 evam uktā tu vaidehī rākṣasībhir manasvinī /
Rām, Su, 28, 21.1 tato jātaparitrāsā śabdaṃ kuryānmanasvinī /
Rām, Su, 36, 42.1 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī /
Saundarānanda
SaundĀ, 6, 41.2 manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet //
Harivaṃśa
HV, 8, 13.2 tvaṣṭuḥ samīpam agamad vrīḍiteva manasvinī //
Kumārasaṃbhava
KumSaṃ, 5, 6.1 kadācid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 126.1 so 'yaṃ bhaviṣyadākṣepaḥ prāg evātimanasvinī /
Bhāgavatapurāṇa
BhāgPur, 4, 4, 26.2 jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣv anilāgnidhāraṇām //
BhāgPur, 4, 4, 29.2 jahāv asūn yadvimatātmajā satī manasvinī mānam abhīkṣṇam arhati //
Bhāratamañjarī
BhāMañj, 1, 277.1 ityuktvā hīnatāduḥkhātpraruroda manasvinī /
BhāMañj, 1, 808.2 āśvāsitā tena kuntī dhṛtiṃ lebhe manasvinī //
Kathāsaritsāgara
KSS, 3, 2, 70.1 athāsannavivāhāyāḥ padmāvatyā manasvinī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 15.1 pativratā sādhuśīlā tasya bhāryā manasvinī /