Occurrences

Atharvaveda (Śaunaka)
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Saundarānanda
Kātyāyanasmṛti
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 18, 3.1 ado yat te hṛdi śritaṃ manaskaṃ patayiṣṇukam /
Aṣṭasāhasrikā
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 10, 11.10 pallaveṣu prādurbhūteṣvāttamanaskā bhavanti jāmbūdvīpakā manuṣyāḥ tāni pūrvanimittāni vaneṣu dṛṣṭvā nacirādvanapuṣpāṇi ca phalāni ca prādurbhaviṣyanti /
Carakasaṃhitā
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Śār., 1, 22.1 indriyeṇendriyārtho hi samanaskena gṛhyate /
Ca, Cik., 3, 30.1 kevalaṃ samanaskaṃ ca jvarādhiṣṭhānamucyate /
Mahābhārata
MBh, 3, 247, 29.2 sukhavyāptamanaskānāṃ patanaṃ yacca mudgala //
MBh, 12, 332, 18.1 samāhitamanaskāśca niyatāḥ saṃyatendriyāḥ /
Saundarānanda
SaundĀ, 5, 13.1 parāṅmukhas tvanyamanaskam ārād vijñāya nandaḥ sugataṃ gatāstham /
Kātyāyanasmṛti
KātySmṛ, 1, 156.2 saṃvatsaraṃ jaḍonmattamanaske vyādhipīḍite //
Tantrākhyāyikā
TAkhy, 2, 204.1 atha tāv anyamanaskau matvā saṃjighṛkṣur aham upaśliṣṭaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
Viṣṇupurāṇa
ViPur, 1, 9, 97.1 tataḥ svasthamanaskās te sarve daiteyadānavāḥ /
ViPur, 3, 15, 44.1 pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara /
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 6, 38.1 ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyaprayojanam abhūt //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 13, 12.1 ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājit tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasthau //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 45.1 dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet /
SDhPS, 8, 100.1 tena ca saṃtuṣṭo bhavedāttamanaskaḥ pramuditaḥ //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 13, 103.1 tasya ca vyākaraṇena tuṣṭā udagrā āttamanaskā bhaviṣyanti //
SDhPS, 13, 111.1 atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ //