Occurrences

Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāśikāvṛtti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Spandakārikānirṇaya
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Śāktavijñāna
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasakāmadhenu

Amarakośa
AKośa, 1, 239.1 syādācchuritakaṃ hāsaḥ sotprāsaḥ sa manāk smitam /
Bhallaṭaśataka
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 15.1 manāg janapadasyāsya nagaryāḥ pārthivasya ca /
BKŚS, 5, 321.2 kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti //
BKŚS, 10, 6.1 evaṃprāye ca vṛttānte cāmaraṃ calayan manāk /
BKŚS, 10, 132.2 mayāsanne niviṣṭā sā manāg api na lakṣitā //
BKŚS, 10, 261.1 yac ca vijñāpitā yūyam ānataṃ mukuṭaṃ manāk /
BKŚS, 13, 9.2 kṣaye kaṣāyakaṭukam avacchede manāg iti //
BKŚS, 13, 35.1 tatra cāsvādayann eva tat tat pānaṃ manāṅ manāk /
BKŚS, 13, 35.1 tatra cāsvādayann eva tat tat pānaṃ manāṅ manāk /
BKŚS, 17, 37.1 utkarṣann apakarṣaṃś ca kāścit kāścin manāṅ manāk /
BKŚS, 17, 37.1 utkarṣann apakarṣaṃś ca kāścit kāścin manāṅ manāk /
BKŚS, 17, 146.1 manāk saṃspṛṣṭamātrāś ca karaśākhāmukhaiḥ svayam /
BKŚS, 22, 136.2 śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāg iti //
BKŚS, 27, 68.1 prabhavaḥ prabhavanto hi doṣābhāse manāg api /
Daśakumāracarita
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
Kāmasūtra
KāSū, 2, 3, 7.1 vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Śatakatraya
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 55.2 vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 35.2 ānartān bhārgavopāgācchrāntavāho manāg vibhuḥ //
BhāgPur, 3, 15, 28.2 vaktraṃ bhruvā kuṭilayā sphuṭanirgamābhyāṃ raktekṣaṇena ca manāg rabhasaṃ dadhānau //
BhāgPur, 3, 19, 16.2 nākampata manāk kvāpi srajā hata iva dvipaḥ //
BhāgPur, 3, 23, 46.2 śataṃ vyatīyuḥ śaradaḥ kāmalālasayor manāk //
BhāgPur, 4, 13, 31.2 naradeveha bhavato nāghaṃ tāvanmanāk sthitam /
Gītagovinda
GītGov, 3, 20.2 tasyāḥ eva mṛgīdṛśaḥ manasijapreṅkhatkaṭākṣāśuga śreṇījarjaritam manāk api manaḥ na adya api saṃdhukṣate //
GītGov, 7, 19.2 kāntaḥ klāntamanāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñje api yat na āgataḥ //
Hitopadeśa
Hitop, 2, 145.6 manāg api na bhidyeta tad bhinnaṃ na prarohati //
Kathāsaritsāgara
KSS, 1, 1, 10.1 yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
KSS, 1, 7, 5.1 tato 'dhvani manākcheṣe jāte tīvratapaḥkṛśaḥ /
KSS, 2, 1, 32.2 rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti //
KSS, 2, 6, 5.2 na vivāho bhaved rājan pratīkṣethās tathā manāk //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 3, 17.1 tad yāvad vārayāmyetad ahaṃ pravahaṇaṃ manāk /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
Narmamālā
KṣNarm, 3, 57.1 tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi /
Rasaratnākara
RRĀ, R.kh., 10, 61.1 prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi /
Rasendracintāmaṇi
RCint, 8, 180.2 madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ //
Rasendrasārasaṃgraha
RSS, 1, 206.1 bhaṃge suvarṇasaṅkāśo manākkṛṣṇacchavirbahiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 11.0 aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 1.0 rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate //
VNSūtraV zu VNSūtra, 13.1, 1.0 akathanakathābalaṃ gurumukhopadiṣṭasaṃpradāyakrameṇa manāg iha carcyate //
VNSūtraV zu VNSūtra, 13.1, 14.0 tena saṃkramaṇaṃ ca manāg iha vitanyate //
VNSūtraV zu VNSūtra, 13.1, 24.0 tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛtā iti śivam //
Āryāsaptaśatī
Āsapt, 2, 501.2 pūrvadayitānurāgas tava hṛdi na manāg api truṭati //
Āsapt, 2, 632.2 bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
Śāktavijñāna
ŚāktaVij, 1, 11.1 tāmevālokayec chaktiṃ manāk kumbhakavṛttinā /
Bhāvaprakāśa
BhPr, 6, 8, 31.2 nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 23.2 karoti nihitaṃ netre naiva pīḍā manāgapi //
Rasakāmadhenu
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /