Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Śvetāśvataropaniṣad
Daśakumāracarita
Bhāgavatapurāṇa
Rājanighaṇṭu
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 5.0 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣeti //
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 2, 2, 27.0 punanti dhīrā apaso manīṣeti punanty evainaṃ tat //
AB, 6, 12, 12.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam //
Atharvaveda (Śaunaka)
AVŚ, 18, 4, 58.2 prāṇaḥ sindhūnāṃ kalaśāṁ acikradad indrasya hārdim āviśan manīṣayā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 6.2 imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā /
Gopathabrāhmaṇa
GB, 2, 2, 22, 21.0 ratham iva saṃ mahemā manīṣayeti bahūni vāha //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
Kaṭhopaniṣad
KaṭhUp, 6, 9.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 13.1 imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.3 punanti dhīrā apaso manīṣā /
Taittirīyasaṃhitā
TS, 5, 2, 11, 5.1 nārīḥ te patnayo loma vicinvantu manīṣayā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
Ṛgveda
ṚV, 1, 61, 2.2 indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta //
ṚV, 1, 91, 1.1 tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām /
ṚV, 1, 94, 1.1 imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā /
ṚV, 1, 126, 1.1 amandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya /
ṚV, 1, 165, 10.1 ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā /
ṚV, 2, 20, 1.2 vipanyavo dīdhyato manīṣā sumnam iyakṣantas tvāvato nṝn //
ṚV, 3, 8, 5.2 punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam //
ṚV, 3, 57, 4.1 acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā /
ṚV, 5, 17, 2.2 taṃ nākaṃ citraśociṣam mandram paro manīṣayā //
ṚV, 8, 72, 3.1 antar icchanti taṃ jane rudram paro manīṣayā /
ṚV, 10, 114, 6.2 yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti //
ṚV, 10, 124, 9.2 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā //
ṚV, 10, 129, 4.2 sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā //
Ṛgvedakhilāni
ṚVKh, 1, 5, 9.1 pra vāṃ narā saptavadhrir manīṣā giraṃ hinvat prativābhyām idānīm /
ṚVKh, 1, 6, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣā vāco matiṃ śrutam ādhattam agre /
Mahābhārata
MBh, 3, 37, 22.2 manīṣayā tataḥ kṣipram āgato 'smi nararṣabha //
MBh, 5, 45, 6.2 manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti /
MBh, 12, 60, 43.1 yajño manīṣayā tāta sarvavarṇeṣu bhārata /
MBh, 12, 217, 47.1 āhuḥ sarvam idaṃ cintyaṃ janāḥ kecinmanīṣayā /
MBh, 13, 53, 69.2 manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakrator api //
Śvetāśvataropaniṣad
ŚvetU, 3, 13.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 4, 17.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
Daśakumāracarita
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.2 ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā /
BhāgPur, 1, 17, 20.2 atrānurūpaṃ rājarṣe vimṛśa svamanīṣayā //
BhāgPur, 2, 2, 34.1 bhagavān brahma kārtsnyena triranvīkṣya manīṣayā /
Rājanighaṇṭu
RājNigh, Prabh, 25.2 tatprayogānusāreṇa yojayet svamanīṣayā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //