Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śivapurāṇa
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 50, 4.2 mano hi brahmāṇo vidur viśvakarmā manīṣiṇaḥ //
AVP, 5, 17, 3.1 yathāgne devā ṛbhavo manīṣiṇo munim unmattam asṛjan nir enasaḥ /
AVP, 12, 11, 5.1 yāṃ cakṣuṣā manasā saṃvidānā hṛdā paśyanti kavayo manīṣiṇaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 5, 6.1 ye dhīvāno rathakārāḥ karmārā ye manīṣiṇaḥ /
AVŚ, 8, 5, 3.1 anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī /
AVŚ, 8, 5, 8.1 srāktyena maṇinā ṛṣiṇeva manīṣiṇā /
AVŚ, 9, 4, 8.2 bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ //
AVŚ, 9, 10, 27.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
AVŚ, 11, 6, 13.2 aṅgiraso manīṣiṇas te no muñcantv aṃhasaḥ //
AVŚ, 12, 1, 8.1 yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 16.2 tān sāvitrīparibhraṣṭān vrātyān āhur manīṣiṇaḥ /
BaudhDhS, 1, 16, 16.3 vrātyān āhur manīṣiṇa iti //
BaudhDhS, 1, 17, 15.1 varṇasaṃkarād utpannān vrātyān āhur manīṣiṇaḥ /
BaudhDhS, 1, 17, 15.2 vrātyān āhur manīṣiṇa iti //
BaudhDhS, 2, 11, 28.4 tān manīṣī nādriyeta //
BaudhDhS, 4, 5, 23.2 saptarātropavāso vā dṛṣṭam etan manīṣibhiḥ //
Gopathabrāhmaṇa
GB, 1, 5, 24, 13.1 manīṣiṇo dīkṣitāḥ śraddadhānā hotāro guptā abhivahanti yajñam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 3.2 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 1, 40, 1.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
Kaṭhopaniṣad
KaṭhUp, 3, 4.2 ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 2, 3.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
MS, 3, 11, 9, 1.1 sīsena tantraṃ manasā manīṣiṇa ūrṇāsūtreṇa kavayo vayanti /
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 5.2 anenendro vṛtram ahann ṛṣiṇā ca manīṣiṇā //
Ṛgveda
ṚV, 1, 13, 5.1 stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ /
ṚV, 1, 34, 1.2 yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ //
ṚV, 1, 164, 45.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 2, 19, 1.1 apāyy asyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ /
ṚV, 2, 21, 5.1 yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ /
ṚV, 3, 10, 1.1 tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām /
ṚV, 5, 57, 2.1 vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ /
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 8, 5, 16.1 purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ /
ṚV, 8, 14, 2.1 śikṣeyam asmai ditseyaṃ śacīpate manīṣiṇe /
ṚV, 8, 43, 19.1 agniṃ dhībhir manīṣiṇo medhirāso vipaścitaḥ /
ṚV, 8, 44, 19.1 tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ /
ṚV, 9, 64, 13.1 iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ /
ṚV, 9, 65, 29.1 ā mandram ā vareṇyam ā vipram ā manīṣiṇam /
ṚV, 9, 68, 6.1 mandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ /
ṚV, 9, 72, 2.1 sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ /
ṚV, 9, 72, 6.1 aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ /
ṚV, 9, 73, 7.1 sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ /
ṚV, 9, 76, 2.2 indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ //
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 85, 3.2 abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṃsate //
ṚV, 9, 86, 19.2 krāṇā sindhūnāṃ kalaśāṁ avīvaśad indrasya hārdy āviśan manīṣibhiḥ //
ṚV, 9, 86, 20.1 manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośāṁ acikradat /
ṚV, 9, 91, 1.1 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī /
ṚV, 9, 96, 8.2 indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan //
ṚV, 9, 97, 56.1 eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā /
ṚV, 9, 99, 5.2 dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ //
ṚV, 9, 107, 11.2 anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ //
ṚV, 9, 107, 14.2 samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ //
ṚV, 10, 63, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 64, 15.2 grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ //
ṚV, 10, 64, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
ṚV, 10, 111, 1.1 manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā yathā matayaḥ santi nṛṇām /
Ṛgvedakhilāni
ṚVKh, 3, 10, 24.1 pāvamānaṃ paraṃ brahma ye paṭhanti manīṣiṇaḥ /
ṚVKh, 4, 11, 2.1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ /
Buddhacarita
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 12, 65.2 yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ //
BCar, 12, 114.2 manīṣiṇamivātmānaṃ nirmuktaṃ pañca dhātavaḥ //
Carakasaṃhitā
Ca, Sū., 28, 44.2 parihartuṃ na tatprāpya śocitavyaṃ manīṣibhiḥ //
Ca, Indr., 9, 18.2 yasya tasyāyuṣaḥ prāptamantamāhurmanīṣiṇaḥ //
Ca, Indr., 12, 30.2 ityetānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ //
Ca, Cik., 4, 9.2 raktasya pittamākhyātaṃ raktapittaṃ manīṣibhiḥ //
Mahābhārata
MBh, 1, 1, 52.1 vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ /
MBh, 1, 1, 198.2 yasya divyāni karmāṇi kathayanti manīṣiṇaḥ //
MBh, 1, 2, 8.2 tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ //
MBh, 1, 2, 142.2 śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam //
MBh, 1, 2, 236.5 evaṃ vijñāya tattvajñāḥ kathayanti manīṣiṇaḥ /
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 44, 5.2 na cecchāmyaphalaṃ tasya dārakarma manīṣiṇaḥ //
MBh, 1, 48, 4.2 hanta te kathayiṣyāmi nāmānīha manīṣiṇām /
MBh, 1, 53, 4.2 kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām /
MBh, 1, 53, 14.2 rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam //
MBh, 1, 60, 25.2 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau /
MBh, 1, 60, 44.1 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam /
MBh, 1, 60, 45.1 āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ /
MBh, 1, 62, 2.2 pavitraṃ kīrtyamānaṃ me nibodhedaṃ manīṣiṇām /
MBh, 1, 77, 17.5 dharmasūkṣmārthatattvajñā evam āhur manīṣiṇaḥ //
MBh, 1, 85, 27.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam /
MBh, 1, 209, 5.2 satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām //
MBh, 1, 209, 11.3 puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām //
MBh, 1, 223, 13.2 manīṣiṇastvāṃ yajante bahudhā caikadhaiva ca //
MBh, 2, 51, 16.2 evam uktvā dhṛtarāṣṭro manīṣī daivaṃ matvā paramaṃ dustaraṃ ca /
MBh, 2, 52, 1.3 balānniyukto dhṛtarāṣṭreṇa rājñā manīṣiṇāṃ pāṇḍavānāṃ sakāśam //
MBh, 2, 63, 26.1 evam uktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānām apāyāt /
MBh, 2, 66, 6.1 vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 3, 29, 24.2 ye te nityam asaṃtyājyā yathā prāhur manīṣiṇaḥ //
MBh, 3, 30, 7.1 etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ /
MBh, 3, 34, 51.1 udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ /
MBh, 3, 36, 32.1 asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ /
MBh, 3, 78, 18.2 vartamānaṃ tapasyugre vāyubhakṣaṃ manīṣiṇam //
MBh, 3, 80, 48.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 87.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 106.2 pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 81, 128.2 pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ //
MBh, 3, 82, 57.2 sa modet svargalokastha evam āhur manīṣiṇaḥ /
MBh, 3, 83, 4.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 91, 17.2 kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ //
MBh, 3, 110, 22.1 sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ /
MBh, 3, 110, 23.2 tam ūcuś coditās tena svamatāni manīṣiṇaḥ //
MBh, 3, 125, 13.1 ārcīkaparvataś caiva nivāso vai manīṣiṇām /
MBh, 3, 129, 13.2 etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ //
MBh, 3, 133, 14.1 draṣṭāsyadya vadato dvārapāla manīṣibhiḥ saha vāde vivṛddhe /
MBh, 3, 136, 8.2 āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam //
MBh, 3, 160, 6.2 ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ //
MBh, 3, 160, 10.2 astaṃ parvatarājānam etam āhur manīṣiṇaḥ //
MBh, 3, 176, 12.1 imām avasthāṃ samprāpto hyahaṃ kopānmanīṣiṇām /
MBh, 3, 180, 45.2 pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam //
MBh, 3, 198, 76.2 dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ //
MBh, 3, 201, 13.3 teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā //
MBh, 3, 204, 21.1 etāvevāgnayo mahyaṃ yān vadanti manīṣiṇaḥ /
MBh, 3, 206, 19.2 ta eva sukham edhante jñānatṛptā manīṣiṇaḥ //
MBh, 3, 219, 39.2 upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ //
MBh, 3, 220, 12.1 ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ /
MBh, 3, 246, 10.1 tacchatānyapi bhuñjanti brāhmaṇānāṃ manīṣiṇām /
MBh, 3, 246, 18.1 evaṃ dvitīye samprāpte parvakāle manīṣiṇaḥ /
MBh, 3, 247, 25.1 trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ /
MBh, 3, 254, 14.1 yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī /
MBh, 3, 254, 16.2 śūraḥ kṛtāstro matimān manīṣī priyaṃkaro dharmasutasya rājñaḥ //
MBh, 4, 45, 4.1 cāturvarṇyasya karmāṇi vihitāni manīṣibhiḥ /
MBh, 4, 46, 11.1 balasya vyasanānīha yānyuktāni manīṣibhiḥ /
MBh, 5, 23, 4.1 anāmayaṃ pṛcchati tvāmbikeyo vṛddho rājā dhṛtarāṣṭro manīṣī /
MBh, 5, 28, 6.1 manīṣiṇāṃ tattvavicchedanāya vidhīyate satsu vṛttiḥ sadaiva /
MBh, 5, 28, 9.1 dharmeśvaraḥ kuśalo nītimāṃścāpy upāsitā brāhmaṇānāṃ manīṣī /
MBh, 5, 30, 14.1 prajñācakṣur yaḥ praṇetā kurūṇāṃ bahuśruto vṛddhasevī manīṣī /
MBh, 5, 32, 19.1 kathaṃ hi mantrāgryadharo manīṣī dharmārthayor āpadi sampraṇetā /
MBh, 5, 39, 30.2 bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām //
MBh, 5, 42, 1.2 tato rājā dhṛtarāṣṭro manīṣī sampūjya vākyaṃ vidureritaṃ tat /
MBh, 5, 43, 14.2 tāni satyamukhānyāhur brāhmaṇā ye manīṣiṇaḥ //
MBh, 5, 44, 14.2 ṛṣayaśca mahābhāgā brahmalokaṃ manīṣiṇaḥ //
MBh, 5, 45, 17.2 hito manīṣī manasābhipaśyed ye taṃ śrayeyur amṛtāste bhavanti /
MBh, 5, 47, 39.1 hrīmānmanīṣī balavānmanasvī sa lakṣmīvān somakānāṃ prabarhaḥ /
MBh, 5, 58, 18.2 saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 5, 67, 15.1 eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 5, 67, 20.2 etajjñānaṃ ca panthāśca yena yānti manīṣiṇaḥ //
MBh, 5, 100, 14.2 paurāṇī śrūyate loke gīyate yā manīṣibhiḥ //
MBh, 5, 141, 14.2 parābhavasya tal liṅgam iti prāhur manīṣiṇaḥ //
MBh, 5, 145, 17.2 ekaputram aputraṃ vai pravadanti manīṣiṇaḥ //
MBh, 5, 146, 30.1 rājye sthito dhṛtarāṣṭro manīṣī tasyānujo viduro dīrghadarśī /
MBh, 5, 146, 33.1 yad vai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī /
MBh, 5, 174, 4.1 evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ /
MBh, 6, 6, 3.3 jagat sthitāni sarvāṇi samānyāhur manīṣiṇaḥ //
MBh, 6, 12, 22.2 varṣāṇi teṣu kauravya samproktāni manīṣibhiḥ //
MBh, 6, BhaGī 2, 51.1 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ /
MBh, 6, BhaGī 18, 3.1 tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ /
MBh, 6, BhaGī 18, 5.2 yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām //
MBh, 6, 114, 94.1 itaretaram āmantrya prāhustatra manīṣiṇaḥ /
MBh, 7, 3, 21.2 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ //
MBh, 7, 4, 11.2 sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ //
MBh, 7, 9, 73.1 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ /
MBh, 7, 168, 22.1 bībhatso viprakarmāṇi viditāni manīṣiṇām /
MBh, 8, 63, 43.1 uhyamānās tathā meghair vāyunā ca manīṣiṇaḥ /
MBh, 9, 37, 14.2 pitāmahārthaṃ sambhūtā tuṣṭyarthaṃ ca manīṣiṇām //
MBh, 9, 37, 44.1 tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ /
MBh, 9, 40, 4.1 tatreśvaram ayācanta dakṣiṇārthaṃ manīṣiṇaḥ /
MBh, 9, 41, 5.2 yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ //
MBh, 10, 6, 24.1 tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ /
MBh, 10, 6, 27.1 pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ /
MBh, 10, 16, 9.1 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ /
MBh, 11, 7, 5.2 yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ //
MBh, 11, 10, 19.1 avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 12, 12, 11.1 āśramāṃstulayā sarvān dhṛtān āhur manīṣiṇaḥ /
MBh, 12, 22, 8.2 rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ //
MBh, 12, 54, 38.1 vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ /
MBh, 12, 63, 2.1 sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā /
MBh, 12, 84, 47.1 mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ /
MBh, 12, 90, 1.3 brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ //
MBh, 12, 99, 36.2 havirdhānaṃ svavāhinyastad asyāhur manīṣiṇaḥ //
MBh, 12, 139, 53.1 mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ /
MBh, 12, 140, 18.2 lokayātrām ihaike tu dharmam āhur manīṣiṇaḥ //
MBh, 12, 161, 8.2 kāmo yavīyān iti ca pravadanti manīṣiṇaḥ /
MBh, 12, 184, 6.2 svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ /
MBh, 12, 185, 22.2 panthānaṃ sarvalokānāṃ te jānanti manīṣiṇaḥ //
MBh, 12, 186, 30.1 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ /
MBh, 12, 187, 57.2 vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 216, 27.2 kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ //
MBh, 12, 222, 9.2 pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ //
MBh, 12, 222, 22.1 parāṃ gatiṃ ca ye kecit prārthayanti manīṣiṇaḥ /
MBh, 12, 227, 17.1 etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ /
MBh, 12, 231, 15.2 manīṣī manasā vipraḥ paśyatyātmānam ātmani //
MBh, 12, 232, 19.1 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ /
MBh, 12, 232, 34.2 avekṣya ceyāt parameṣṭhisātmyatāṃ prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ //
MBh, 12, 236, 1.2 proktā gṛhasthavṛttiste vihitā yā manīṣiṇām /
MBh, 12, 236, 14.2 etāścānyāśca vividhā dīkṣāsteṣāṃ manīṣiṇām //
MBh, 12, 237, 21.1 evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ /
MBh, 12, 241, 11.2 vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 242, 7.2 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ //
MBh, 12, 242, 16.1 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ /
MBh, 12, 251, 24.1 sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ /
MBh, 12, 254, 51.2 etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ //
MBh, 12, 255, 29.1 āvṛttistatra caikasya nāstyāvṛttir manīṣiṇām /
MBh, 12, 261, 27.1 dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ /
MBh, 12, 270, 17.2 paridṛṣṭāni sarvāṇi divyānyāhur manīṣiṇaḥ //
MBh, 12, 270, 24.2 pratyakṣam etad bhavatastathānyeṣāṃ manīṣiṇām /
MBh, 12, 276, 15.2 saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ //
MBh, 12, 279, 6.2 tasmāddhi paramaṃ nāsti yathā prāhur manīṣiṇaḥ //
MBh, 12, 287, 45.2 ityukto janako rājan yathātathyaṃ manīṣiṇā /
MBh, 12, 289, 3.2 vadanti kāraṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅ manīṣiṇaḥ //
MBh, 12, 290, 53.2 pañca doṣān prabho dehe pravadanti manīṣiṇaḥ /
MBh, 12, 291, 11.2 yasmānna punarāvṛttim āpnuvanti manīṣiṇaḥ //
MBh, 12, 291, 37.2 tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ //
MBh, 12, 291, 48.1 evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ /
MBh, 12, 293, 49.2 pañcaviṃśatisargaṃ tu tattvam āhur manīṣiṇaḥ //
MBh, 12, 294, 11.2 tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ //
MBh, 12, 294, 17.2 tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ //
MBh, 12, 294, 21.1 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ /
MBh, 12, 294, 30.1 etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ /
MBh, 12, 295, 5.1 viśeṣāṇāṃ manasteṣāṃ vidyām āhur manīṣiṇaḥ /
MBh, 12, 296, 14.3 pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ //
MBh, 12, 302, 9.1 puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām /
MBh, 12, 304, 7.1 vedeṣu cāṣṭaguṇitaṃ yogam āhur manīṣiṇaḥ /
MBh, 12, 304, 19.2 niścalordhvaśikhastadvad yuktam āhur manīṣiṇaḥ //
MBh, 12, 304, 27.2 vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 305, 8.1 ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ /
MBh, 12, 313, 50.1 ahaṃ ca tvānupaśyāmi ye cāpyanye manīṣiṇaḥ /
MBh, 12, 336, 67.1 manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ /
MBh, 12, 337, 65.1 tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ /
MBh, 13, 2, 69.2 nānyastasmāt paro dharma iti prāhur manīṣiṇaḥ //
MBh, 13, 2, 91.2 na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ //
MBh, 13, 23, 18.2 anekāntaṃ bahudvāraṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 44, 6.2 asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ //
MBh, 13, 61, 53.2 viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ //
MBh, 13, 63, 27.2 dharmanityo manīṣibhyaḥ svargaloke mahīyate //
MBh, 13, 65, 40.2 ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ //
MBh, 13, 65, 50.2 akṣayaṃ narakaṃ yātītyevam āhur manīṣiṇaḥ //
MBh, 13, 66, 15.1 annam eva manuṣyāṇāṃ prāṇān āhur manīṣiṇaḥ /
MBh, 13, 80, 4.2 dattvā caitā narapate yānti svargaṃ manīṣiṇaḥ //
MBh, 13, 80, 8.2 kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ //
MBh, 13, 83, 8.1 kasmād dānaṃ suvarṇasya pūjayanti manīṣiṇaḥ /
MBh, 13, 99, 6.1 dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ /
MBh, 13, 99, 10.2 agnihotraphalaṃ tasya phalam āhur manīṣiṇaḥ //
MBh, 13, 99, 13.2 agniṣṭomasya yajñasya phalam āhur manīṣiṇaḥ //
MBh, 13, 104, 12.2 vikrayaṃ hīha somasya garhayanti manīṣiṇaḥ //
MBh, 13, 104, 21.2 dānaiḥ pṛthagvidhaiścāpi yathā prāhur manīṣiṇaḥ //
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 111, 2.2 sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām /
MBh, 13, 113, 21.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 115, 9.2 na bhakṣayantyato māṃsaṃ tapoyuktā manīṣiṇaḥ //
MBh, 13, 116, 11.2 amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ //
MBh, 13, 116, 21.1 evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ /
MBh, 13, 121, 16.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 121, 21.1 trividhānīha vṛttāni narasyāhur manīṣiṇaḥ /
MBh, 13, 125, 34.1 dattān akuśalair arthānmanīṣī saṃjijīviṣuḥ /
MBh, 13, 136, 3.2 te hi lokān imān sarvān dhārayanti manīṣiṇaḥ //
MBh, 13, 148, 6.1 prathamaṃ brahmaṇaḥ putraṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 148, 34.1 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 149, 11.2 ahiṃsayā ca dīrghāyur iti prāhur manīṣiṇaḥ //
MBh, 13, 153, 36.2 etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 14, 19, 17.2 manīṣī manasā vipraḥ paśyatyātmānam ātmani //
MBh, 14, 35, 14.2 buddhvā yad iha saṃsiddhā bhavantīha manīṣiṇaḥ //
MBh, 14, 35, 27.2 dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇaḥ //
MBh, 14, 35, 28.2 niyataṃ brahmabhāvāya yātaṃ pūrvaṃ manīṣibhiḥ //
MBh, 14, 48, 8.1 etenaivānumānena manyante 'tha manīṣiṇaḥ /
MBh, 14, 56, 4.3 na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ //
MBh, 14, 62, 23.2 sampūjyamānāḥ pauraiśca brāhmaṇaiśca manīṣibhiḥ //
MBh, 14, 90, 32.1 tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ /
MBh, 15, 5, 4.1 putrasnehābhibhūtaśca hitam ukto manīṣibhiḥ /
MBh, 15, 25, 9.2 āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam //
MBh, 15, 26, 2.1 dvaipāyanaḥ saśiṣyaśca siddhāścānye manīṣiṇaḥ /
MBh, 15, 27, 16.1 evaṃ kathābhir anvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ /
MBh, 15, 34, 16.1 kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 15, 45, 30.1 ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ /
MBh, 16, 9, 27.2 prasahed anyathā kartuṃ kimu śāpaṃ manīṣiṇām //
MBh, 18, 4, 12.1 paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
Manusmṛti
ManuS, 1, 17.2 tasmāt śarīram ity āhus tasya mūrtiṃ manīṣiṇaḥ //
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 2, 89.1 ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ /
ManuS, 2, 190.1 brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ /
ManuS, 3, 182.2 medo'sṛṅmāṃsamajjāsthi vadantyannaṃ manīṣiṇaḥ //
ManuS, 4, 221.2 teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ //
ManuS, 5, 55.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ManuS, 5, 111.2 bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ //
ManuS, 8, 122.1 etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ /
ManuS, 9, 178.2 putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ //
ManuS, 10, 70.1 bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ /
ManuS, 12, 50.2 uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ //
Rāmāyaṇa
Rām, Bā, 49, 15.1 dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ /
Rām, Bā, 71, 12.1 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ /
Rām, Ay, 5, 6.1 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ /
Rām, Ki, 17, 35.1 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ /
Rām, Yu, 9, 8.2 tasya vikramakālāṃstān yuktān āhur manīṣiṇaḥ //
Saundarānanda
SaundĀ, 9, 23.2 yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye //
Amarakośa
AKośa, 2, 409.1 dhīro manīṣī jñaḥ prājñaḥ saṃkhyāvānpaṇḍitaḥ kaviḥ /
Harivaṃśa
HV, 3, 37.2 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau //
HV, 10, 39.2 vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam //
HV, 18, 6.1 sā hy uddiṣṭā purā bhīṣma pitṛkanyā manīṣiṇā /
Kumārasaṃbhava
KumSaṃ, 1, 28.2 saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca //
KumSaṃ, 5, 39.2 yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate //
KumSaṃ, 6, 77.2 anāvṛttibhayaṃ yasya padam āhur manīṣiṇaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 62.2 sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ //
KātySmṛ, 1, 198.1 sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
KātySmṛ, 1, 242.2 anumānaṃ vidur hetuṃ tarkaṃ caiva manīṣiṇaḥ //
KātySmṛ, 1, 386.3 svarabhedaś ca duṣṭasya cihnāny āhur manīṣiṇaḥ //
KātySmṛ, 1, 769.3 patanīyair upākrośais tīvram āhur manīṣiṇaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 56.2 guṇadoṣavicārāya svayam eva manīṣibhiḥ //
Kāvyālaṃkāra
KāvyAl, 1, 12.2 kukavitvaṃ punaḥ sākṣānmṛtimāhurmanīṣiṇaḥ //
KāvyAl, 6, 57.1 iniḥ prayuktaḥ prāyeṇa tathā ṭhaṃśca manīṣibhiḥ /
Kūrmapurāṇa
KūPur, 1, 1, 114.3 brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām //
KūPur, 1, 5, 15.2 caturyugasahasraṃ tu kalpamāhurmanīṣiṇaḥ //
KūPur, 1, 9, 8.2 sahasrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ //
KūPur, 1, 35, 15.1 yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ /
KūPur, 1, 37, 6.2 prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ //
KūPur, 1, 42, 12.1 devyā saha mahādevaścintyamāno manīṣibhiḥ /
KūPur, 1, 48, 18.2 samantāt saṃsthitaṃ viprā yatra yānti manīṣiṇaḥ //
KūPur, 2, 3, 18.1 sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ /
KūPur, 2, 11, 98.1 agnau kriyāvatām apsu vyomni sūrye manīṣiṇām /
KūPur, 2, 11, 146.1 tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ /
KūPur, 2, 15, 34.2 yathābhūtapravād tu satyamāhurmanīṣiṇaḥ //
KūPur, 2, 18, 11.2 brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ //
KūPur, 2, 20, 29.2 gāyanti pitaro gāthāṃ kīrtayanti manīṣiṇaḥ //
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
KūPur, 2, 34, 69.2 samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ //
KūPur, 2, 40, 25.2 aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ //
KūPur, 2, 43, 7.2 trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ //
Liṅgapurāṇa
LiPur, 1, 14, 13.1 evametena yogena ye'pi cānye manīṣiṇaḥ /
LiPur, 1, 39, 59.1 saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante manīṣibhiḥ /
LiPur, 1, 49, 25.1 maryādāparvatān etānaṣṭāvāhurmanīṣiṇaḥ /
LiPur, 1, 70, 222.2 bhānti yasmāt tato 'ṃbhāṃsi śabdo'yaṃ sumanīṣibhiḥ //
LiPur, 1, 90, 5.1 tasmād yogaṃ praśaṃsanti dharmayuktā manīṣiṇaḥ /
LiPur, 1, 90, 9.2 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ //
LiPur, 2, 9, 45.2 śivenātiśayatvena śivaṃ prāhurmanīṣiṇaḥ //
LiPur, 2, 15, 15.1 na kiṃcicca śivādanyaditi prāhurmanīṣiṇaḥ /
LiPur, 2, 16, 26.2 śivajātāni tattvāni pañcaviṃśanmanīṣibhiḥ //
Matsyapurāṇa
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
MPur, 106, 24.1 yā gatir yogayuktasya satyasthasya manīṣiṇaḥ /
MPur, 110, 3.2 prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 129.1 ekādaśavidhaḥ sākṣī sa tu dṛṣṭo manīṣibhiḥ /
NāSmṛ, 2, 1, 154.2 lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //
NāSmṛ, 2, 5, 2.1 śuśrūṣakaḥ pañcavidhaḥ śāstre dṛṣṭo manīṣibhiḥ /
NāSmṛ, 2, 5, 4.1 sāmānyam asvatantratvam eṣām āhur manīṣiṇaḥ /
NāSmṛ, 2, 12, 11.1 caturdaśavidhaḥ śāstre sa tu dṛṣṭo manīṣibhiḥ /
NāSmṛ, 2, 14, 12.1 tad api trividhaṃ proktaṃ dravyāpekṣaṃ manīṣibhiḥ /
NāSmṛ, 2, 14, 16.2 suptapramattamattebhyaḥ steyam āhur manīṣiṇaḥ //
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 15/16, 3.2 pātanīyair upakrośais tīvram āhur manīṣiṇaḥ //
NāSmṛ, 2, 15/16, 13.2 na ca taddaṇḍapāruṣye doṣam āhur manīṣiṇaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 256.3 bhasmanā spṛṣṭamātrāṇi bhojyāny āhur manīṣiṇaḥ //
Suśrutasaṃhitā
Su, Cik., 1, 69.1 tilavadyavakalkaṃ tu kecidāhurmanīṣiṇaḥ /
Su, Cik., 37, 70.1 snehabastikrameṣvevaṃ vidhimāhurmanīṣiṇaḥ /
Su, Utt., 18, 58.2 yathāpūrvaṃ balaṃ teṣāṃ śreṣṭhamāhurmanīṣiṇaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 2.3 tathāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 16.2 śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
ViPur, 1, 15, 117.2 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau //
ViPur, 1, 17, 82.2 śocyāny aho 'timohena vyāptānīti manīṣiṇām //
ViPur, 3, 9, 24.1 caturthaścāśramo bhikṣoḥ procyate yo manīṣibhiḥ /
Viṣṇusmṛti
ViSmṛ, 51, 78.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 1.3 nṛṇāṃ yan mriyamāṇānāṃ manuṣyeṣu manīṣiṇām //
BhāgPur, 2, 5, 36.1 yasyehāvayavairlokān kalpayanti manīṣiṇaḥ /
BhāgPur, 3, 14, 27.1 yasyānavadyācaritaṃ manīṣiṇo gṛṇanty avidyāpaṭalaṃ bibhitsavaḥ /
BhāgPur, 8, 6, 11.2 paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṃ vipaścitaḥ //
BhāgPur, 11, 8, 20.1 indriyāṇi jayanty āśu nirāhārā manīṣiṇaḥ /
Bhāratamañjarī
BhāMañj, 5, 141.2 cintājvareṇa spṛśyante na hi nāma manīṣiṇaḥ //
BhāMañj, 5, 256.1 yasyādbhutāni karmāṇi kathayanti manīṣiṇaḥ /
BhāMañj, 11, 96.2 saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ //
BhāMañj, 13, 216.2 tamahaṃ manasā yāto mānyaṃ sarvamanīṣiṇām //
BhāMañj, 13, 363.1 suhṛdbhiḥ praṇayakrītairmānakrītairmanīṣibhiḥ /
Devīkālottarāgama
DevīĀgama, 1, 45.1 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /
Garuḍapurāṇa
GarPur, 1, 44, 7.1 ātmendriyamanoyukto bhoktetyār manīṣiṇaḥ /
Hitopadeśa
Hitop, 1, 184.15 brahmahatyāsamaṃ tasya pāpam āhur manīṣiṇaḥ //
Hitop, 2, 79.2 bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 117.1 aṣṭādaśe 'hani tathā vadantyanye manīṣiṇaḥ /
Rasaratnasamuccaya
RRS, 9, 65.2 cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /
RRS, 9, 75.2 svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //
Rasendracūḍāmaṇi
RCūM, 5, 62.2 cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ //
RCūM, 5, 87.2 svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //
Rasendrasārasaṃgraha
RSS, 1, 318.1 rasābhāve tu sarveṣāṃ kvātho grāhyo manīṣibhiḥ /
Rājanighaṇṭu
RājNigh, 2, 24.2 yadi vā lakṣaṇaṃ vakṣyāmy amohāya manīṣiṇām //
RājNigh, 2, 32.2 sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ //
RājNigh, Pānīyādivarga, 70.2 tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ //
RājNigh, Pānīyādivarga, 154.1 anye dvādaśadhā madyabhedān āhur manīṣiṇaḥ /
RājNigh, Manuṣyādivargaḥ, 121.2 krameṇa pañca bhūtāni kīrtitāni manīṣibhiḥ //
RājNigh, Rogādivarga, 61.2 doṣajñaḥ san dūradarśī manīṣī medhāvī jñaḥ sūrivijñau vipaścit //
RājNigh, Sattvādivarga, 14.2 miśraprakṛtikaḥ so 'yaṃ vijñātavyo manīṣibhiḥ //
Ānandakanda
ĀK, 1, 13, 37.1 dhanyaḥ puṇyatamaḥ śreṣṭhaḥ ślāghanīyo manīṣibhiḥ /
ĀK, 1, 26, 61.1 cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 21.1 ūrdhvaṃ gatiḥ puttravatāṃ niruktā manīṣibhir dharmavatāṃ variṣṭhaiḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 61.1 tatra te śyainike śāstre vicīyante manīṣibhiḥ /
Haribhaktivilāsa
HBhVil, 1, 104.2 pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ //
HBhVil, 2, 103.2 uktāni pañcagavyāni tatsamāni manīṣibhiḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 127.2 itaratra na kartavyā manovṛttir manīṣiṇā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 9.1 snānāni pañca puṇyāni kīrtitāni manīṣibhiḥ /
Rasakāmadhenu
RKDh, 1, 1, 127.2 svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //
RKDh, 1, 1, 130.2 svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 75.2, 2.0 anye manīṣiṇo dhīrā vakṣyamāṇaprakāreṇa prāhuḥ yadveti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 16.1 amaraṃkaṭa ityevaṃ tena prokto manīṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 31.1 kulīnāya surūpāya guṇajñāya manīṣiṇe /
SkPur (Rkh), Revākhaṇḍa, 228, 16.1 patipatnyormithaścārddhaṃ phalaṃ prāhurmanīṣiṇaḥ /
Sātvatatantra
SātT, 3, 18.1 guṇāny aparimeyāṇi kīrtitāni manīṣibhiḥ /
SātT, 4, 23.2 yat sarvayatnataḥ kāryaṃ puruṣeṇa manīṣiṇā //
SātT, 8, 13.2 iti māṃsaniruktaṃ vai varṇayanti manīṣiṇaḥ //
Yogaratnākara
YRā, Dh., 198.1 pūrvair doṣā rasendrasya ye ca proktā manīṣibhiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 4, 9.1 tvām agne manīṣiṇaḥ /