Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Harivaṃśa

Ṛgveda
ṚV, 9, 65, 29.1 ā mandram ā vareṇyam ā vipram ā manīṣiṇam /
ṚV, 9, 78, 3.1 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran /
Buddhacarita
BCar, 12, 114.2 manīṣiṇamivātmānaṃ nirmuktaṃ pañca dhātavaḥ //
Mahābhārata
MBh, 1, 2, 142.2 śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam //
MBh, 1, 53, 14.2 rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam //
MBh, 1, 60, 44.1 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam /
MBh, 2, 66, 6.1 vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 3, 78, 18.2 vartamānaṃ tapasyugre vāyubhakṣaṃ manīṣiṇam //
MBh, 3, 136, 8.2 āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam //
MBh, 3, 180, 45.2 pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam //
MBh, 5, 58, 18.2 saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 11, 10, 19.1 avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 13, 153, 36.2 etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 15, 25, 9.2 āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam //
MBh, 15, 34, 16.1 kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 18, 4, 12.1 paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
Harivaṃśa
HV, 10, 39.2 vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam //