Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Mūl., 100.2 jñeyā kandaphalā ceti manusaṃkhyāhvayā matā //
RājNigh, Kar., 80.3 mallī ca damayantī ca candrikā modinī manuḥ //
RājNigh, Āmr, 127.2 saumyaḥ śītaphalaś ceti manusaṃjñaḥ samīritaḥ //
RājNigh, 12, 113.3 kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam //
RājNigh, 12, 124.1 spṛkkā ca devī piśunā vadhūś ca koṭir manur brāhmaṇikā sugandhā /
RājNigh, 13, 51.2 saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //