Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Devīmāhātmya
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
Atharvaprāyaścittāni
AVPr, 1, 3, 22.3 manur bhava janayā daivyaṃ janam //
Atharvaveda (Paippalāda)
AVP, 1, 45, 3.1 yo harṣayañ jañjabhaḥ svedano vaśī vaśaḥ prāraḥ śītarūrāśiṣe manūn /
AVP, 1, 82, 2.1 yad dhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire /
AVP, 1, 99, 4.1 ākhor idaṃ kṣaitrapatyaṃ manoś ca mānavasya ca /
AVP, 12, 12, 8.1 nadaṃ na bhinnam amuyā śayānaṃ manor uhāṇā ati yanty āpaḥ /
AVP, 12, 17, 5.1 ye devānām ṛtvijo yajñiyāso manor yajatrā amṛtā ṛtajñāḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 9, 2.1 aśreṣmāṇo adhārayan tathā tan manunā kṛtam /
AVŚ, 6, 19, 1.1 punantu mā devajanāḥ punantu manavo dhiyā /
AVŚ, 7, 37, 1.1 abhi tvā manujātena dadhāmi mama vāsasā /
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 8, 10, 24.2 tasyā manur vaivasvato vatsa āsīt pṛthivī pātram /
AVŚ, 14, 2, 41.1 devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 18, 1, 20.1 so cit nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 2.1 manuḥ putrebhyo dāyaṃ vyabhajad iti śrutiḥ //
BaudhDhS, 4, 1, 13.2 ekaikasminn ṛtau doṣaṃ pātakaṃ manur abravīt //
BaudhDhS, 4, 2, 15.3 yathāśvamedhāvabhṛtha evaṃ tan manur abravīt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 15.2 manor manuṣyayajñena brahmayajñena brahmaṇaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 12.10 manor manuṣyayajñena brahmayajñena brahmaṇaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
Chāndogyopaniṣad
ChU, 3, 11, 4.2 prajāpatir manave /
ChU, 3, 11, 4.3 manuḥ prajābhyaḥ /
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 11.1 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāvacarkṛṣuḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 15, 2.1 manur ha vasiṣṭhāya brahmatvam uvāca /
Kauśikasūtra
KauśS, 13, 14, 7.7 yābhir devā asurān akalpayan yātūn manūn gandharvān rākṣasāṃś ca /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 7.7 parīmaṃ manum āyuṣe mahe poṣāya dadhmasi /
Kāṭhakasaṃhitā
KS, 8, 4, 13.0 manos tvā grāmaṇyo vratenādadha iti //
KS, 8, 4, 19.0 iḍā vai manā āsīt //
KS, 8, 4, 37.0 seḍaiva manor ādadhāt //
KS, 8, 15, 36.0 manuḥ puṣṭikāma ādhatta //
KS, 11, 2, 103.0 sa manur evodaśiṣyata //
KS, 11, 2, 109.0 prathata eva taṃ bhūmānaṃ gacchati yaṃ manur agacchad ya evaṃ vidvān etayā yajate //
KS, 11, 5, 34.0 manor ṛcas sāmidhenīṣv apy anubrūyāt //
KS, 11, 5, 35.0 manur vai yat kiṃ cāvadat tad bheṣajam āsīt //
KS, 13, 12, 87.0 manur bhava janayā daivyaṃ janam iti //
KS, 14, 6, 52.0 vāyur vā tvā manur vā tveti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.1 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 9, 5.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave yaśasye /
MS, 1, 5, 8, 15.0 manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā //
MS, 1, 5, 8, 21.0 tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt //
MS, 1, 5, 8, 22.0 tasmāt te vai manum evopādhāvan //
MS, 1, 5, 8, 23.0 manā anāthanta //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 5, 44.0 bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 6, 13, 6.0 sā manum ait //
MS, 1, 7, 2, 28.0 manuḥ puṣṭikāmā ādhatta //
MS, 1, 8, 6, 4.0 manuś ca vā idaṃ manāyī ca mithunena prājanayatām //
MS, 1, 11, 1, 4.1 vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 2, 1, 5, 32.0 manor ṛco bhavanti //
MS, 2, 1, 5, 33.0 manur vai yat kiṃcāvadat tad bheṣajam evāvadat //
MS, 2, 7, 7, 1.5 prajāpataye manave svāhā /
MS, 2, 12, 4, 1.2 yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 10, 3, 35.0 pañcaviṃśena vai stomena manuḥ prajā asṛjata //
MS, 3, 10, 3, 36.0 tan manustomo vā eṣa //
MS, 3, 11, 10, 5.1 punantu mā devajanāḥ punantu manavo dhiyā /
Nirukta
N, 1, 5, 1.0 vāyur vā tvā manur vā tvā iti //
Pañcaviṃśabrāhmaṇa
PB, 12, 1, 7.0 rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti //
PB, 13, 3, 15.0 etena vai manuḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati mānavena tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 6.8 sābravīd iḍā manum /
TB, 1, 1, 4, 8.14 manos tvā grāmaṇyo vratapate vratenādadhāmīti vaiśyasya /
TB, 2, 2, 5, 3.6 manave talpam ity āha /
TB, 2, 3, 4, 5.1 tasya vai manos talpaṃ pratijagrahuṣaḥ /
TB, 2, 3, 8, 3.7 nainaṃ manur jahāti /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.3 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
TS, 1, 5, 1, 23.1 tam manur ādhatta //
TS, 1, 5, 1, 24.1 tena manur ārdhnot //
TS, 1, 7, 1, 18.1 pākayajñena manur aśrāmyat //
TS, 1, 7, 1, 19.1 seḍā manum upāvartata //
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 3, 4, 2, 4.3 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
TS, 3, 4, 3, 7.3 manur bhava janayā daivyaṃ janam ity āha /
TS, 5, 4, 10, 44.0 manur agnim acinuta //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 5, 27.0 prātar madhyaṃdine sāyaṃ tan manor vratam āsīt //
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
Taittirīyāraṇyaka
TĀ, 5, 4, 8.1 manor aśvāsi bhūriputretīmām abhimṛśati /
TĀ, 5, 4, 8.2 iyaṃ vai manor aśvā bhūriputrā /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 17.1 deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ //
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 11, 23.2 bhāgadheyaṃ manuḥ prāha ucchiṣṭoccheṣaṇe ubhe //
VasDhS, 12, 16.1 paryagnikaraṇaṃ hy etan manur āha prajāpatiḥ //
VasDhS, 23, 44.1 anugrahārthaṃ viprāṇāṃ manur dharmabhṛtāṃ varaḥ /
VasDhS, 26, 9.1 yathāśvamedhāvabhṛthas tādṛśaṃ manur abravīt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 16.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave daśasyā /
VSM, 11, 66.5 prajāpataye manave svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 5, 5, 8.8 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acakṛṣuḥ /
VārŚS, 3, 2, 2, 15.2 ayaṃ sahasramanave dṛśaḥ kavīnāṃ matir jyotir vidharma /
Āpastambadharmasūtra
ĀpDhS, 2, 14, 11.0 manuḥ putrebhyo dāyaṃ vyabhajad ity aviśeṣeṇa śrūyate //
ĀpDhS, 2, 16, 1.4 athaitan manuḥ śrāddhaśabdaṃ karma provāca //
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 2.0 ahaṃ manur garbhe nu saṃs tvayā manyo yas te manyav iti madhyaṃdinau //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 14.1 manorha vā ṛṣabha āsa /
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.1 sā manoreva jāyām manāvīm praviveśa /
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 8, 1, 1.1 manave ha vai prātaḥ /
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 9.1 tāṃ ha manuruvāca kāsīti /
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 16.1 etaddha vai manurbibhayāṃcakāra /
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 6, 6, 1, 19.1 prajāpataye manave svāheti /
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 1.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
Ṛgveda
ṚV, 1, 31, 4.1 tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ /
ṚV, 1, 32, 8.1 nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ /
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 45, 1.2 yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam //
ṚV, 1, 68, 7.1 hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām //
ṚV, 1, 80, 16.1 yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata /
ṚV, 1, 96, 2.1 sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām /
ṚV, 1, 112, 16.1 yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ /
ṚV, 1, 112, 18.2 yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 128, 2.3 yam mātariśvā manave parāvato devam bhāḥ parāvataḥ //
ṚV, 1, 130, 5.3 dhenūr iva manave viśvadohaso janāya viśvadohasaḥ //
ṚV, 1, 130, 8.2 manave śāsad avratān tvacaṃ kṛṣṇām arandhayat /
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 1, 140, 4.1 mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ /
ṚV, 1, 165, 8.2 aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ //
ṚV, 1, 166, 13.2 ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire //
ṚV, 1, 189, 7.2 abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ //
ṚV, 2, 10, 6.1 jñeyā bhāgaṃ sahasāno vareṇa tvādūtāso manuvad vadema /
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 20, 7.2 ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot //
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 3, 34, 4.2 prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya //
ṚV, 3, 57, 4.2 imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ //
ṚV, 3, 60, 3.1 indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire /
ṚV, 4, 26, 1.1 aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṁ ṛṣir asmi vipraḥ /
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 30, 7.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan //
ṚV, 5, 31, 6.2 śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ //
ṚV, 5, 45, 6.2 yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam //
ṚV, 6, 21, 11.2 ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya //
ṚV, 6, 49, 13.1 yo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya /
ṚV, 7, 2, 3.2 manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema //
ṚV, 7, 35, 15.1 ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 7, 91, 1.2 te vāyave manave bādhitāyāvāsayann uṣasaṃ sūryeṇa //
ṚV, 8, 10, 2.1 yad vā yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
ṚV, 8, 15, 5.1 yena jyotīṃṣy āyave manave ca viveditha /
ṚV, 8, 18, 22.1 ye ciddhi mṛtyubandhava ādityā manavaḥ smasi /
ṚV, 8, 22, 6.1 daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ /
ṚV, 8, 23, 17.2 āyajiṃ tvā manave jātavedasam //
ṚV, 8, 27, 4.1 viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ /
ṚV, 8, 27, 14.1 devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ /
ṚV, 8, 27, 21.2 vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase //
ṚV, 8, 30, 2.2 manor devā yajñiyāsaḥ //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 51, 1.1 yathā manau sāṃvaraṇau somam indrāpibaḥ sutam /
ṚV, 8, 52, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚV, 8, 63, 1.2 yasya dvārā manuṣ pitā deveṣu dhiya ānaje //
ṚV, 8, 72, 2.1 ni tigmam abhy aṃśuṃ sīdaddhotā manāv adhi /
ṚV, 8, 98, 6.2 hantā dasyor manor vṛdhaḥ patir divaḥ //
ṚV, 9, 63, 8.1 ayukta sūra etaśam pavamāno manāv adhi /
ṚV, 9, 65, 16.1 rājā medhābhir īyate pavamāno manāv adhi /
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 9, 96, 12.1 yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān /
ṚV, 10, 11, 3.1 so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 43, 4.2 praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam //
ṚV, 10, 43, 8.2 sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate //
ṚV, 10, 46, 9.2 īḍenyam prathamam mātariśvā devās tatakṣur manave yajatram //
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
ṚV, 10, 51, 5.1 ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne /
ṚV, 10, 53, 6.2 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
ṚV, 10, 62, 8.1 pra nūnaṃ jāyatām ayam manus tokmeva rohatu /
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 63, 1.1 parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ /
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 65, 14.1 viśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 10, 66, 12.1 syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā /
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 73, 7.2 tvaṃ cakartha manave syonān patho devatrāñjaseva yānān //
ṚV, 10, 76, 3.1 tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret /
ṚV, 10, 91, 9.2 yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ //
ṚV, 10, 100, 5.2 yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe //
Ṛgvedakhilāni
ṚVKh, 3, 3, 1.1 yathā manau sāṃvaraṇaṃ somam indrāpibaḥ sutam /
ṚVKh, 3, 4, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
Arthaśāstra
ArthaŚ, 1, 13, 5.1 mātsyanyāyābhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire //
ArthaŚ, 14, 3, 23.1 namaskṛtvā ca manave baddhvā śunakaphelakāḥ /
ArthaŚ, 14, 3, 26.1 alite valite manave svāhā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 161.0 manor jātāv añyatau ṣuk ca //
Buddhacarita
BCar, 2, 16.1 tadā hi tajjanmani tasya rājño manorivādityasutasya rājye /
BCar, 8, 78.2 priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi //
Mahābhārata
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 1, 51.1 manvādi bhārataṃ kecid āstīkādi tathāpare /
MBh, 1, 1, 170.1 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca /
MBh, 1, 37, 26.12 daśaśrotriyasamo rājā ityevaṃ manur abravīt //
MBh, 1, 57, 57.29 nāmnā vasur iti khyātaṃ manuputraṃ mahīśvaram /
MBh, 1, 60, 45.1 āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ /
MBh, 1, 60, 49.2 loke dhātā vidhātā ca yau sthitau manunā saha //
MBh, 1, 67, 9.2 teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 1, 69, 18.2 kṛtān anyāsu cotpannān putrān vai manur abravīt /
MBh, 1, 70, 1.2 prajāpatestu dakṣasya manor vaivasvatasya ca /
MBh, 1, 70, 11.1 mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ /
MBh, 1, 70, 11.3 dharmātmā sa manur dhīmān yatra vaṃśaḥ pratiṣṭhitaḥ /
MBh, 1, 70, 11.4 manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat /
MBh, 1, 70, 11.5 brahmakṣatrādayastasmān manor jātāstu mānavāḥ //
MBh, 1, 70, 14.2 nābhāgāriṣṭadaśamān manoḥ putrān mahābalān //
MBh, 1, 70, 15.1 pañcāśataṃ manoḥ putrāstathaivānye 'bhavan kṣitau /
MBh, 1, 89, 7.8 rudrāśvaṃ pṛṣadaśvaṃ ca rathāśvaṃ ca gayaṃ manum /
MBh, 1, 89, 55.2 jātā manor anvavāye ailavaṃśavivardhanāḥ /
MBh, 1, 90, 3.1 etām eva kathāṃ divyām ā prajāpatito manoḥ /
MBh, 1, 90, 7.3 vivasvato manuḥ /
MBh, 1, 90, 7.4 manor ilā /
MBh, 1, 111, 31.2 ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt //
MBh, 1, 113, 40.38 śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit /
MBh, 1, 115, 13.3 tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak /
MBh, 1, 150, 26.6 manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ /
MBh, 1, 158, 40.1 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ /
MBh, 2, 49, 21.1 naivaṃ śambarahantābhūd yauvanāśvo manur na ca /
MBh, 3, 33, 37.1 kartavyaṃ tveva karmeti manor eṣa viniścayaḥ /
MBh, 3, 36, 20.1 aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt /
MBh, 3, 50, 4.2 rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam //
MBh, 3, 82, 117.2 manoḥ prajāpater lokān āpnoti bharatarṣabha //
MBh, 3, 83, 110.1 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ /
MBh, 3, 90, 10.2 manvādibhir mahārāja tīrthayātrā bhayāpahā //
MBh, 3, 177, 30.2 asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt //
MBh, 3, 185, 1.3 kathayasveha caritaṃ manor vaivasvatasya me //
MBh, 3, 185, 3.2 aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham //
MBh, 3, 185, 10.2 manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam //
MBh, 3, 185, 11.1 udakāntam upānīya matsyaṃ vaivasvato manuḥ /
MBh, 3, 185, 12.2 putravaccākarot tasmin manur bhāvaṃ viśeṣataḥ //
MBh, 3, 185, 14.1 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 15.2 taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā //
MBh, 3, 185, 16.1 tatra taṃ prākṣipaccāpi manuḥ parapuraṃjaya /
MBh, 3, 185, 18.1 manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 19.1 evam ukto manur matsyam anayad bhagavān vaśī /
MBh, 3, 185, 20.2 tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt //
MBh, 3, 185, 22.1 uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam /
MBh, 3, 185, 23.1 sumahān api matsyaḥ san sa manor manasas tadā /
MBh, 3, 185, 24.1 yadā samudre prakṣiptaḥ sa matsyo manunā tadā /
MBh, 3, 185, 34.1 tato manur mahārāja yathoktaṃ matsyakena ha /
MBh, 3, 185, 35.1 cintayāmāsa ca manus taṃ matsyaṃ pṛthivīpate /
MBh, 3, 185, 36.1 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave /
MBh, 3, 185, 37.2 manur manujaśārdūla tasmiñśṛṅge nyaveśayat //
MBh, 3, 185, 42.2 adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha //
MBh, 3, 185, 49.1 manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 185, 51.2 sraṣṭukāmaḥ prajāścāpi manur vaivasvataḥ svayam /
MBh, 3, 185, 52.2 sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha //
MBh, 3, 185, 54.1 ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ /
MBh, 3, 211, 4.2 agniścāpi manur nāma prājāpatyam akārayat //
MBh, 3, 211, 8.1 tapasaś ca manuṃ putraṃ bhānuṃ cāpyaṅgirāsṛjat /
MBh, 3, 211, 15.2 manor evābhavad bhāryā suṣuve pañca pāvakān //
MBh, 3, 211, 17.2 so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ /
MBh, 4, 51, 10.1 manuḥ kṣupo raghur bhānuḥ kṛśāśvaḥ sagaraḥ śalaḥ /
MBh, 5, 37, 1.2 saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt /
MBh, 5, 40, 10.1 gṛhe sthāpayitavyāni dhanyāni manur abravīt /
MBh, 5, 115, 14.2 ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ //
MBh, 6, 7, 43.3 naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ //
MBh, 6, 10, 5.2 priyam indrasya devasya manor vaivasvatasya ca //
MBh, 6, BhaGī 4, 1.3 vivasvānmanave prāha manurikṣvākave 'bravīt //
MBh, 6, BhaGī 4, 1.3 vivasvānmanave prāha manurikṣvākave 'bravīt //
MBh, 6, BhaGī 10, 6.1 maharṣayaḥ sapta pūrve catvāro manavastathā /
MBh, 9, 44, 10.1 kratur haraḥ pracetāśca manur dakṣastathaiva ca /
MBh, 12, 21, 12.1 dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 26, 6.1 na buddhiśāstrādhyayanena śakyaṃ prāptuṃ viśeṣair manujair akāle /
MBh, 12, 37, 3.3 siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ //
MBh, 12, 37, 6.1 tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 55, 17.2 dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt //
MBh, 12, 56, 23.1 manunā cāpi rājendra gītau ślokau mahātmanā /
MBh, 12, 56, 30.2 na tena bhrūṇahā sa syānmanyustaṃ manum ṛcchati //
MBh, 12, 57, 43.1 prācetasena manunā ślokau cemāvudāhṛtau /
MBh, 12, 58, 2.2 sahasrākṣo mahendraśca tathā prācetaso manuḥ //
MBh, 12, 67, 21.2 tābhyo manuṃ vyādideśa manur nābhinananda tāḥ //
MBh, 12, 67, 21.2 tābhyo manuṃ vyādideśa manur nābhinananda tāḥ //
MBh, 12, 67, 22.1 manur uvāca /
MBh, 12, 79, 29.3 brahmalokajitaḥ svargyān vīrāṃstānmanur abravīt //
MBh, 12, 89, 15.2 iti vyavasthā bhūtānāṃ purastānmanunā kṛtā //
MBh, 12, 96, 14.1 tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 113, 17.2 vartasva buddhimūlaṃ hi vijayaṃ manur abravīt //
MBh, 12, 121, 10.1 api caitat purā rājanmanunā proktam āditaḥ /
MBh, 12, 121, 11.1 athoktam etad vacanaṃ prāg eva manunā purā /
MBh, 12, 121, 21.1 asaṅgo rudratanayo manujyeṣṭhaḥ śivaṃkaraḥ /
MBh, 12, 122, 39.1 kṣupastu manave prādād ādityatanayāya ca /
MBh, 12, 122, 39.3 taṃ dadau sūryaputrastu manur vai rakṣaṇātmakam //
MBh, 12, 137, 99.2 sapta rājño guṇān etānmanur āha prajāpatiḥ //
MBh, 12, 148, 26.2 yathāśvamedhāvabhṛthastathā tanmanur abravīt //
MBh, 12, 160, 66.2 manave sūryaputrāya daduḥ khaḍgaṃ suvistaram //
MBh, 12, 160, 71.2 manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim //
MBh, 12, 194, 2.3 manoḥ prajāpater vādaṃ maharṣeśca bṛhaspateḥ //
MBh, 12, 194, 10.1 manur uvāca /
MBh, 12, 195, 1.1 manur uvāca /
MBh, 12, 196, 1.1 manur uvāca /
MBh, 12, 197, 1.1 manur uvāca /
MBh, 12, 198, 1.1 manur uvāca /
MBh, 12, 199, 1.1 manur uvāca /
MBh, 12, 201, 20.1 eta evaṃvidhā devā manor eva prajāpateḥ /
MBh, 12, 257, 5.1 sarvakarmasvahiṃsā hi dharmātmā manur abravīt /
MBh, 12, 259, 35.2 bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 12, 321, 33.1 brahmā sthāṇur manur dakṣo bhṛgur dharmastapo damaḥ /
MBh, 12, 322, 41.2 asmāt pravakṣyate dharmānmanuḥ svāyaṃbhuvaḥ svayam //
MBh, 12, 327, 29.2 vasiṣṭhaśca mahātmā vai manuḥ svāyaṃbhuvastathā /
MBh, 12, 329, 45.2 tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave /
MBh, 12, 336, 33.1 dharmapratiṣṭhāhetośca manuṃ svārociṣaṃ tataḥ /
MBh, 12, 336, 38.1 vīraṇaścāpyadhītyainaṃ raucyāya manave dadau /
MBh, 12, 336, 47.1 tretāyugādau ca punar vivasvānmanave dadau /
MBh, 12, 336, 47.2 manuśca lokabhūtyarthaṃ sutāyekṣvākave dadau //
MBh, 12, 337, 40.1 tena bhinnāstadā vedā manoḥ svāyaṃbhuve 'ntare /
MBh, 12, 337, 52.1 śanaiścaraḥ sūryaputro bhaviṣyati manur mahān /
MBh, 13, 2, 5.1 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ /
MBh, 13, 14, 145.1 svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayastathā /
MBh, 13, 15, 21.1 manavaḥ saptasomaśca atharvā sabṛhaspatiḥ /
MBh, 13, 15, 31.1 tvaṃ vai brahmā ca rudraśca varuṇo 'gnir manur bhavaḥ /
MBh, 13, 16, 22.2 varuṇendū manur dhātā vidhātā tvaṃ dhaneśvaraḥ //
MBh, 13, 17, 34.2 mahātmā sarvabhūtaśca virūpo vāmano manuḥ //
MBh, 13, 17, 166.2 vaivasvatāya manave gautamaḥ prāha mādhava //
MBh, 13, 17, 167.1 nārāyaṇāya sādhyāya manur iṣṭāya dhīmate /
MBh, 13, 18, 16.1 vasiṣṭho nāma bhagavāṃścākṣuṣasya manoḥ sutaḥ /
MBh, 13, 18, 29.2 sāvarṇasya manoḥ sarge saptarṣiśca bhaviṣyati //
MBh, 13, 31, 6.1 manor mahātmanastāta prajādharmeṇa śāsataḥ /
MBh, 13, 44, 17.2 ityetām anugaccheta taṃ dharmaṃ manur abravīt //
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 46, 7.1 striyaḥ puṃsāṃ paridade manur jigamiṣur divam /
MBh, 13, 47, 35.1 manunābhihitaṃ śāstraṃ yaccāpi kurunandana /
MBh, 13, 60, 22.2 caturthaṃ matam asmākaṃ manoḥ śrutvānuśāsanam //
MBh, 13, 64, 3.1 pānīyadānaṃ paramaṃ dānānāṃ manur abravīt /
MBh, 13, 66, 19.2 akṣayān samavāpnoti lokān ityabravīnmanuḥ //
MBh, 13, 67, 30.2 ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit //
MBh, 13, 83, 39.2 prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai //
MBh, 13, 88, 4.1 vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt /
MBh, 13, 100, 12.2 manor vai iti ca prāhur baliṃ dvāre gṛhasya vai /
MBh, 13, 101, 2.3 manoḥ prajāpater vādaṃ suvarṇasya ca bhārata //
MBh, 13, 101, 5.1 sa kadācinmanuṃ vipro dadarśopasasarpa ca /
MBh, 13, 101, 8.1 suvarṇastvabravīd vākyaṃ manuṃ svāyaṃbhuvaṃ prabhum /
MBh, 13, 101, 10.1 manur uvāca /
MBh, 13, 101, 64.2 suvarṇāya manuḥ prāha suvarṇo nāradāya ca //
MBh, 13, 116, 12.2 taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 13, 116, 50.3 ato 'nyathā vṛthāmāṃsam abhakṣyaṃ manur abravīt //
MBh, 13, 135, 19.2 viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ //
MBh, 13, 151, 49.2 ailo nalaśca rājarṣir manuścaiva prajāpatiḥ //
MBh, 14, 4, 2.2 āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ /
MBh, 14, 10, 23.3 yasyāhvānād āgato 'haṃ narendra prītir me 'dya tvayi manuḥ pranaṣṭaḥ //
Manusmṛti
ManuS, 1, 1.1 manum ekāgram āsīnam abhigamya maharṣayaḥ /
ManuS, 1, 36.1 ete manūṃs tu saptānyān asṛjan bhūritejasaḥ /
ManuS, 1, 60.1 tatas tathā sa tenokto maharṣimanunā bhṛguḥ /
ManuS, 1, 61.1 svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare /
ManuS, 1, 61.1 svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare /
ManuS, 1, 63.1 svāyambhuvādyāḥ saptaite manavo bhūritejasaḥ /
ManuS, 1, 102.2 svāyambhuvo manur dhīmān idaṃ śāstram akalpayat //
ManuS, 1, 118.2 pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ //
ManuS, 1, 119.1 yathedam uktavān śāstraṃ purā pṛṣṭo manur mayā /
ManuS, 2, 7.1 yaḥ kaścit kasyacid dharmo manunā parikīrtitaḥ /
ManuS, 3, 36.1 yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ /
ManuS, 3, 150.2 tān havyakavyayor viprān anarhān manur abravīt //
ManuS, 3, 194.1 manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ /
ManuS, 3, 222.1 pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ /
ManuS, 4, 103.2 ākālikam anadhyāyam eteṣu manur abravīt //
ManuS, 5, 41.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ManuS, 5, 131.1 śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
ManuS, 6, 54.2 etāni yatipātrāṇi manuḥ svāyambhuvo 'bravīt //
ManuS, 7, 42.1 pṛthus tu vinayād rājyaṃ prāptavān manur eva ca /
ManuS, 8, 124.1 daśa sthānāni daṇḍasya manuḥ svayambhuvo 'bravīt /
ManuS, 8, 139.2 apahnave taddviguṇaṃ tan manor anuśāsanam //
ManuS, 8, 168.2 sarvān balakṛtān arthān akṛtān manur abravīt //
ManuS, 8, 204.2 ubhe ta ekaśulkena vahed ity abravīn manuḥ //
ManuS, 8, 242.2 sapālān vā vipālān vā na daṇḍyān manur abravīt //
ManuS, 8, 279.2 chettavyaṃ tat tad evāsya tan manor anuśāsanam //
ManuS, 8, 292.2 ākrande cāpy apaihīti na daṇḍaṃ manur abravīt //
ManuS, 8, 339.2 tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt //
ManuS, 9, 17.2 drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat //
ManuS, 9, 156.1 putrān dvādaśa yān āha nṛṇāṃ svāyambhuvo manuḥ /
ManuS, 9, 180.2 sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt //
ManuS, 9, 181.2 sarvās tās tena putreṇa prāha putravatīr manuḥ //
ManuS, 9, 235.2 nirdayā nirnamaskārās tan manor anuśāsanam //
ManuS, 10, 63.2 etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ //
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
ManuS, 12, 123.1 etam eke vadanty agniṃ manum anye prajāpatim /
Rāmāyaṇa
Rām, Bā, 5, 6.2 manunā mānavendreṇa yā purī nirmitā svayam //
Rām, Bā, 6, 4.1 yathā manur mahātejā lokasya parirakṣitā /
Rām, Bā, 6, 18.2 yathā purastān manunā mānavendreṇa dhīmatā //
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 43, 11.1 sa mahīṃ manunā rājñā dattām ikṣvākave purā /
Rām, Ay, 65, 13.2 ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha //
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ay, 102, 5.2 sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 102, 6.1 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī /
Rām, Utt, 70, 5.1 purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ /
Rām, Utt, 70, 7.2 tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha //
Rām, Utt, 70, 11.1 iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā /
Rām, Utt, 70, 13.1 karmabhir bahurūpaiśca taistair manusutaḥ sutān /
Saundarānanda
SaundĀ, 3, 41.2 tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva //
Agnipurāṇa
AgniPur, 2, 4.1 manurvaivasvatastepe tapo vai bhuktimuktaye /
AgniPur, 2, 7.2 tatra vṛddho 'bravīdbhūpaṃ pṛthu dehi padaṃ mano //
AgniPur, 2, 9.2 matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prābravīn manuḥ //
AgniPur, 2, 11.1 manunokto 'bravīnmatsyo manuṃ vai pālane ratam /
AgniPur, 2, 11.1 manunokto 'bravīnmatsyo manuṃ vai pālane ratam /
AgniPur, 2, 14.1 ityuktvāntardadhe matsyo manuḥ kālapratīkṣakaḥ /
AgniPur, 5, 2.3 marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ //
AgniPur, 18, 1.2 priyavratottānapādau manoḥ svāyambhuvāt sutau /
AgniPur, 18, 8.1 ajījanat puṣkariṇyāṃ vīriṇyāṃ cākṣuṣo manum /
AgniPur, 18, 8.2 manorajāyanta daśa naḍvalāyāṃ sutottamāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 66.2 viparyaye khalīkāraṃ manvādiparibhāṣitam //
BKŚS, 17, 175.2 te ca svā caiva nṛpater ity uktaṃ manunā yataḥ //
BKŚS, 20, 199.2 nṛpater manukalpasya kim etasya parīkṣayā //
BKŚS, 22, 94.1 sa cānekāsanām ekām ālokya manubhūmikām /
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Harivaṃśa
HV, 1, 38.2 puruṣaṃ taṃ manuṃ viddhi tad vai manvantaraṃ smṛtam /
HV, 1, 38.3 dvitīyam āpavasyaitan manor antaram ucyate //
HV, 2, 4.1 sa vai svāyaṃbhuvas tāta puruṣo manur ucyate /
HV, 2, 15.2 ajījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣo manum //
HV, 2, 16.2 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
HV, 3, 47.1 upasthite 'tiyaśasaś cākṣuṣasyāntre manoḥ /
HV, 3, 49.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
HV, 4, 17.2 vaivasvatāya manave pṛthivīrājyam ādiśat //
HV, 4, 18.1 tasya vistaram ākhyāsye manor vaivasvatasya ha /
HV, 6, 14.1 saṃkalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum /
HV, 7, 2.1 yāvanto manavaś caiva yāvantaṃ kālam eva ca /
HV, 7, 4.1 svāyaṃbhuvo manus tāta manuḥ svārociṣas tathā /
HV, 7, 4.1 svāyaṃbhuvo manus tāta manuḥ svārociṣas tathā /
HV, 7, 4.3 vaivasvataś ca kauravya sāṃprato manur ucyate //
HV, 7, 5.1 sāvarṇiś ca manus tāta bhautyo raucyas tathaiva ca /
HV, 7, 5.2 tathaiva merusāvarṇāś catvāro manavaḥ smṛtāḥ //
HV, 7, 6.2 kīrtitā manavas tāta mayaivaite yathāśruti /
HV, 7, 10.1 manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ /
HV, 7, 13.2 svārociṣasya putrās te manos tāta mahātmanaḥ /
HV, 7, 19.2 satyā devagaṇāś caiva tāmasasyāntare manoḥ //
HV, 7, 21.1 tāmasasya manor ete daśa putrā mahābalāḥ /
HV, 7, 23.2 pāriplavaś ca raibhyaś ca manor antaram ucyate //
HV, 7, 25.2 raivatasya manoḥ putrāḥ pañcamaṃ caitad antaram //
HV, 7, 27.2 cākṣuṣasyāntare tāta manor devān imāñ śṛṇu //
HV, 7, 33.1 manor vaivasvatasyaite vartante sāṃprate 'ntare /
HV, 7, 39.1 sāvarṇā manavas tāta pañca tāṃś ca nibodha me /
HV, 7, 41.1 ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ /
HV, 7, 41.3 anāgatāś ca saptaite loke 'smin manavaḥ smṛtāḥ //
HV, 7, 42.2 manor antaram āsādya sāvarṇasyeha tāñ śṛṇu //
HV, 7, 45.3 sāvarṇasya manoḥ putrā bhaviṣyā daśa bhārata //
HV, 7, 48.2 kṛtatretādiyuktāni manor antaram ucyate //
HV, 7, 49.1 caturdaśaite manavaḥ kīrtitāḥ kīrtivardhanāḥ /
HV, 7, 55.1 atra te vartayiṣyāmi manor vaivasvatasya ha /
HV, 8, 7.1 manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ /
HV, 8, 17.1 pūrvajasya manos tāta sadṛśo 'yam iti prabhuḥ /
HV, 8, 17.2 manur evābhavan nāmnā sāvarṇa iti cocyate //
HV, 8, 19.1 manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame /
HV, 8, 43.1 manuḥ prajāpatis tv āsīt sāvarṇaḥ sa tapodhanaḥ /
HV, 8, 43.2 bhāvyaḥ so 'nāgate tasmin manuḥ sāvarṇike 'ntare //
HV, 8, 47.1 manur ity ucyate loke sāvarṇa iti cocyate /
HV, 9, 1.2 manor vaivasvatasyāsan putrā vai nava tatsamāḥ /
HV, 9, 3.1 akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ /
HV, 9, 4.2 mitrāvaruṇayor aṃśe manur āhutim ājuhot //
HV, 9, 6.1 tām iḍety eva hovāca manur daṇḍadharas tadā /
HV, 9, 8.1 saivam uktvā manuṃ devaṃ mitrāvaruṇayor iḍā /
HV, 9, 11.2 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi //
HV, 9, 12.2 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ //
HV, 9, 17.1 praviṣṭe tu manau tāta divākaram ariṃdama /
HV, 9, 38.1 kṣuvatas tu manos tāta ikṣvākur abhavat sutaḥ /
HV, 13, 64.1 teṣām athābhyupagamān manus tāta yuge yuge /
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Kāmasūtra
KāSū, 1, 1, 6.1 tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra //
Kātyāyanasmṛti
KātySmṛ, 1, 432.2 kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ //
KātySmṛ, 1, 573.2 āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ //
KātySmṛ, 1, 792.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
Kūrmapurāṇa
KūPur, 1, 2, 35.1 svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
KūPur, 1, 2, 65.2 sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ //
KūPur, 1, 5, 11.2 tadekasaptatiguṇaṃ manorantaramucyate //
KūPur, 1, 5, 12.1 brahmaṇo divase viprā manavaḥ syuścaturdaśa /
KūPur, 1, 7, 46.1 tasmād devāsurāḥ sarve manavo mānavāstathā /
KūPur, 1, 8, 9.1 svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ /
KūPur, 1, 8, 10.1 bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata /
KūPur, 1, 8, 11.2 tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ //
KūPur, 1, 11, 276.2 svāyaṃbhuvo manur dharmān munīnāṃ pūrvamuktavān //
KūPur, 1, 11, 283.1 evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param /
KūPur, 1, 12, 23.2 vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata //
KūPur, 1, 13, 1.2 priyavratottānapādau manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 13, 6.2 so 'jījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣaṃ manum /
KūPur, 1, 13, 7.1 manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
KūPur, 1, 13, 64.1 etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 15, 17.1 tuṣitā nāma te pūrvaṃ cākṣuṣasyāntare manoḥ /
KūPur, 1, 19, 2.1 saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam /
KūPur, 1, 19, 4.1 manostu prathamasyāsan nava putrāstu saṃyamāḥ /
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
KūPur, 1, 24, 59.2 parāśaraṃ tatparato vasiṣṭhaṃ svāyaṃbhuvaṃ cāpi manuṃ dadarśa //
KūPur, 1, 38, 6.1 svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
KūPur, 1, 49, 4.2 manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ /
KūPur, 1, 49, 4.2 manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ /
KūPur, 1, 49, 5.1 ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ /
KūPur, 1, 49, 6.2 ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu //
KūPur, 1, 49, 10.1 tṛtīye 'pyantare viprā uttamo nāma vai manuḥ /
KūPur, 1, 49, 16.2 manurvasuśca tatrendro babhūvāsuramardanaḥ //
KūPur, 1, 49, 19.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
KūPur, 1, 49, 20.1 ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
KūPur, 1, 49, 23.2 manuḥ sa vartate dhīmān sāṃprataṃ saptame 'ntare //
KūPur, 1, 50, 1.3 dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ //
KūPur, 1, 51, 31.3 bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt //
KūPur, 2, 4, 5.2 brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ //
KūPur, 2, 6, 37.1 ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ /
KūPur, 2, 7, 14.1 sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
KūPur, 2, 12, 2.2 ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ //
KūPur, 2, 12, 42.2 teṣāmathākṣayāṃllokān provāca bhagavān manuḥ //
KūPur, 2, 13, 29.2 phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ //
KūPur, 2, 14, 24.2 utpathapratipannasya manustyāgaṃ samabravīt //
KūPur, 2, 14, 88.2 purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ //
KūPur, 2, 16, 7.2 adattādānamasteyaṃ manuḥ prāha prajāpatiḥ //
KūPur, 2, 17, 30.2 āvikaṃ saṃdhinīkṣīram apeyaṃ manurabravīt //
KūPur, 2, 17, 35.2 bhakṣyāḥ pañcanakhā nityaṃ manurāha prajāpatiḥ //
KūPur, 2, 19, 3.2 upavāsena tattulyaṃ manurāha prajāpatiḥ //
KūPur, 2, 20, 26.1 etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam /
KūPur, 2, 21, 31.1 dattānuyogān vṛttyarthaṃ patitān manurabravīt /
KūPur, 2, 23, 8.2 caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ //
KūPur, 2, 29, 9.2 catvāri yatipātrāṇi manurāha prajāpatiḥ //
Liṅgapurāṇa
LiPur, 1, 4, 5.1 caturyugasahasrānte manavastu caturdaśa /
LiPur, 1, 4, 33.1 kṛtatretādiyuktānāṃ manorantaramucyate /
LiPur, 1, 7, 23.2 manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ /
LiPur, 1, 7, 25.1 aukārāntā akārādyā manavaḥ parikīrtitāḥ /
LiPur, 1, 7, 27.1 kālaṃdhurastu kathitā varṇato manavaḥ śubhāḥ /
LiPur, 1, 7, 28.2 vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ //
LiPur, 1, 24, 9.2 manurvaivasvataścaiva tava pautro bhaviṣyati //
LiPur, 1, 24, 139.2 manvādikṛṣṇaparyantamaṣṭāviṃśad yugakramāt //
LiPur, 1, 39, 64.2 manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ //
LiPur, 1, 40, 89.1 krameṇa parivṛttā tu manorantaram ucyate /
LiPur, 1, 40, 98.1 ṛṣayo manavaścaiva sarve tulyaprayojanāḥ /
LiPur, 1, 46, 16.2 svāyaṃbhuvasya ca manoḥ pautrāstvāsanmahābalāḥ //
LiPur, 1, 63, 24.2 tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ //
LiPur, 1, 63, 44.1 tato manuṣyādhipatiṃ cakre vaivasvataṃ manum /
LiPur, 1, 63, 46.2 te hyete cābhiṣicyante manavaś ca bhavanti te //
LiPur, 1, 63, 55.2 caturyuge hyatikrānte manorekādaśe prabhoḥ //
LiPur, 1, 65, 3.2 saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam //
LiPur, 1, 65, 6.1 chāyā svaputrābhyadhikaṃ snehaṃ cakre manau tadā /
LiPur, 1, 65, 6.2 pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ //
LiPur, 1, 65, 17.2 manostu prathamasyāsannava putrāstu tatsamāḥ //
LiPur, 1, 66, 54.1 ete samāsataḥ proktā manuputrā mahābhujāḥ /
LiPur, 1, 70, 110.2 yasminsvāyaṃbhuvādyāstu manavaste caturdaśa //
LiPur, 1, 70, 272.1 sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate /
LiPur, 1, 70, 275.1 samrāṭ ca śatarūpā vai vairājaḥ sa manuḥ smṛtaḥ /
LiPur, 1, 70, 275.2 sa vairājaḥ prajāsargaṃ sasarja puruṣo manuḥ //
LiPur, 1, 70, 278.2 prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate //
LiPur, 1, 86, 44.2 sthānābhimānināṃ caiva manvādīnāṃ ca suvratāḥ //
LiPur, 2, 3, 72.3 brahmaṇo divase brahman manavastu caturdaśa //
LiPur, 2, 3, 78.2 manorvaivasvatasyāham aṣṭaviṃśatime yuge //
LiPur, 2, 8, 8.2 āsīttṛtīye tretāyāmāvartte ca manoḥ prabhoḥ //
LiPur, 2, 11, 13.1 puruṣākhyo manuḥ śaṃbhuḥ śatarūpā śivapriyā /
LiPur, 2, 27, 2.1 jayābhiṣeka īśena kathito manave purā /
LiPur, 2, 27, 4.2 jīvacchrāddhaṃ purā kṛtvā manuḥ svāyaṃbhuvaḥ prabhuḥ /
LiPur, 2, 28, 3.2 svāyaṃbhuvo manurdevaṃ namaskṛtya vṛṣadhvajam //
LiPur, 2, 28, 6.2 so 'pi dṛṣṭvā manuṃ devo hṛṣṭaromābhavanmuniḥ //
LiPur, 2, 45, 2.3 manave devadevena kathitaṃ brahmaṇā purā //
LiPur, 2, 54, 30.2 tathaiva kālaḥ samprāpto manunā tena yatnataḥ //
Matsyapurāṇa
MPur, 1, 11.1 purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ /
MPur, 1, 24.1 tataḥ sa manunā kṣipto gaṅgāyāmapyavardhata /
MPur, 1, 25.2 tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ //
MPur, 2, 1.2 evamukto manustena papraccha madhusūdanam /
MPur, 2, 16.1 manur apyāsthito yogaṃ vāsudevaprasādajam /
MPur, 2, 18.1 bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat /
MPur, 2, 20.2 pṛṣṭena manunā proktaṃ purāṇaṃ matsyarūpiṇā /
MPur, 2, 21.2 tad evaikārṇave tasminmanuḥ papraccha keśavam //
MPur, 2, 22.1 manuruvāca /
MPur, 4, 1.1 manur uvāca /
MPur, 4, 22.1 manuruvāca /
MPur, 4, 24.3 jananī yā manordevī śatarūpā śatendriyā //
MPur, 4, 33.1 svāyambhuvo manurdhīmāṃstapastaptvā suduścaram /
MPur, 4, 34.1 priyavratottānapādau manustasyām ajījanat /
MPur, 4, 38.1 dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat /
MPur, 4, 40.1 vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat /
MPur, 4, 40.2 manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ //
MPur, 6, 3.1 tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ /
MPur, 9, 1.2 evaṃ śrutvā manuḥ prāha punareva janārdanam /
MPur, 9, 1.3 pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana //
MPur, 9, 2.2 manvantarāṇi rājendra manūnāṃ caritaṃ ca yat /
MPur, 9, 5.2 svāyambhuvasyāsya manordaśaite vaṃśavardhanāḥ //
MPur, 9, 11.2 manurnāmauttamiryatra daśa putrānajījanat //
MPur, 9, 19.1 pañcamasya manos tadvad raivatasyāntaraṃ śṛṇu /
MPur, 9, 31.2 sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram //
MPur, 9, 34.1 bhaviṣyā daśa sāvarṇer manoḥ putrāḥ prakīrtitāḥ /
MPur, 9, 34.2 raucyādayastathānye 'pi manavaḥ saṃprakīrtitāḥ //
MPur, 9, 35.2 manur bhūtisutas tadvad bhautyo nāma bhaviṣyati //
MPur, 9, 36.1 tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ /
MPur, 9, 36.2 ṛtaśca ṛtadhāmā ca viṣvakseno manus tathā //
MPur, 9, 37.1 atītānāgatāścaite manavaḥ parikīrtitāḥ /
MPur, 10, 15.2 svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum //
MPur, 11, 3.2 prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum //
MPur, 11, 8.2 janayāmāsa tasyāṃ tu putraṃ ca manurūpiṇam //
MPur, 11, 9.1 savarṇatvācca sāvarṇirmanorvaivasvatasya ca /
MPur, 11, 10.2 chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā //
MPur, 11, 11.1 pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ /
MPur, 11, 14.2 manunā vāryamāṇāpi mama śāpam adād vibho //
MPur, 11, 38.2 sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ /
MPur, 11, 40.1 manor vaivasvatasyāsan daśa putrā mahābalāḥ /
MPur, 11, 42.1 abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ /
MPur, 12, 14.2 somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ //
MPur, 13, 1.1 manuruvāca /
MPur, 15, 29.1 tebhyaḥ sarve tu manavaḥ prajāḥ sargeṣu nirmitāḥ /
MPur, 16, 1.2 śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam /
MPur, 24, 54.1 tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān /
MPur, 44, 37.2 lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ //
MPur, 51, 43.2 ete devagaṇaiḥ sārdhaṃ prathamasyāntare manoḥ //
MPur, 52, 3.1 kathayāmāsa viśvātmā manave sūryasūnave /
MPur, 53, 2.3 yaduktavānsa viśvātmā manave tannibodhata //
MPur, 53, 31.3 manave kathayāmāsa bhūtagrāmasya lakṣaṇam //
MPur, 53, 50.2 matsyarūpeṇa manave narasiṃhopavarṇanam //
MPur, 60, 13.1 manuruvāca /
MPur, 60, 32.1 evaṃ saṃvatsaraṃ yāvattṛtīyāyāṃ sadā mano /
MPur, 62, 1.1 manuruvāca /
MPur, 66, 1.1 manuruvāca /
MPur, 68, 6.2 vaivasvataśca tatrāpi yadā tu manuruttamaḥ //
MPur, 81, 1.1 manuruvāca /
MPur, 82, 1.1 manuruvāca /
MPur, 114, 1.3 caturdaśaiva manavaḥ prajāsargaṃ sasarjire //
MPur, 114, 5.3 bharaṇātprajanāccaiva manurbharata ucyate //
MPur, 115, 1.1 manur uvāca /
MPur, 115, 8.1 cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ /
MPur, 141, 2.2 etadeva tu papraccha manuḥ sa madhusūdanam /
MPur, 141, 77.1 evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt /
MPur, 142, 29.2 kṛtatretādiyuktā sā manorantaramucyate //
MPur, 142, 33.1 divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ /
MPur, 142, 34.1 catvāriṃśatsahasrāṇi manorantaramucyate /
MPur, 142, 35.2 krameṇa parivṛttā sā manorantaramucyate //
MPur, 142, 40.2 atha tretāyugasyādau manuḥ saptarṣayaśca ye /
MPur, 142, 42.2 varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt //
MPur, 142, 44.1 saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ /
MPur, 142, 47.2 saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt //
MPur, 143, 28.2 devānṛṣīnupādāya svāyambhuvamṛte manum //
MPur, 144, 51.2 kalisaṃdhyāṃśabhāgeṣu manoḥ svāyambhuve'ntare //
MPur, 144, 103.1 krameṇa parivṛttāstā manorantaramucyate /
MPur, 145, 32.2 manvantarasyātītasya smṛtvā tanmanurabravīt //
MPur, 145, 35.1 manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ /
MPur, 145, 37.1 śiṣṭairācaryate yasmātpunaścaiva manukṣaye /
MPur, 145, 39.1 śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha /
MPur, 145, 89.2 manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa //
MPur, 145, 114.2 manurvaivasvataścaiva ailo rājā purūravāḥ //
MPur, 146, 3.2 pṛṣṭastu manunā devo matsyarūpī janārdanaḥ /
MPur, 162, 12.1 prajāpatiścātra manurmahātmā grahāśca yogāśca mahīruhāśca /
MPur, 164, 4.1 manuruvāca /
MPur, 171, 27.2 vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ manum //
MPur, 171, 49.2 cākṣuṣastu manuścaiva tathā madhumahoragau //
Narasiṃhapurāṇa
NarasiṃPur, 1, 23.1 devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu /
Nāradasmṛti
NāSmṛ, 2, 1, 94.2 akṣayyā vṛddhir eteṣāṃ manur āha prajāpatiḥ //
NāSmṛ, 2, 19, 33.2 nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ //
NāSmṛ, 2, 19, 41.2 tat tad evāsya chettavyaṃ tan manor anuśāsanam //
NāSmṛ, 2, 19, 43.1 daśa sthānāni daṇḍasya manuḥ svāyaṃbhuvo 'bravīt /
NāSmṛ, 2, 19, 46.2 utsraṣṭavyaḥ sāhasikas tyaktātmā manur abravīt //
NāSmṛ, 2, 19, 52.2 asaṃbhāṣyaś ca kartavyas tan manor anuśāsanam //
NāSmṛ, 2, 20, 5.2 divyaḥ pañcavidho jñeya ity āha bhagavān manuḥ //
Nāṭyaśāstra
NāṭŚ, 1, 8.2 tretāyuge 'tha samprāpte manorvaivasvatasya tu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 272.3 apamānāt paraṃ nāsti sādhanaṃ manurabravīt //
Ratnaṭīkā
Suśrutasaṃhitā
Su, Sū., 5, 25.2 balamindro balapatirmanurmanye matiṃ tathā //
Sūryasiddhānta
SūrSiddh, 1, 19.1 sasaṃdhayas te manavaḥ kalpe jñeyāś caturdaśa /
SūrSiddh, 1, 22.1 kalpād asmāc ca manavaḥ ṣaḍ vyatītāḥ sasaṃdhayaḥ /
SūrSiddh, 1, 22.2 vaivasvatasya ca manor yugānāṃ trighano gataḥ //
SūrSiddh, 1, 43.1 manudasrās tu kaujasya baudhasyāṣṭāṣṭasāgarāḥ /
SūrSiddh, 1, 45.1 ṣaṇmanūnāṃ tu saṃpīḍya kālaṃ tatsaṃdhibhiḥ saha /
SūrSiddh, 1, 45.2 kalpādisaṃdhinā sārdhaṃ vaivasvatamanos tathā //
SūrSiddh, 2, 34.1 raver mandaparidhyaṃśā manavaḥ śītago radāḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 7.2 devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca //
ViPur, 1, 3, 16.1 brahmaṇo divase brahman manavas tu caturdaśa /
ViPur, 1, 3, 17.1 saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ /
ViPur, 1, 3, 18.2 manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama //
ViPur, 1, 7, 14.2 ātmānam eva kṛtavān prājāpatye manuṃ dvija //
ViPur, 1, 7, 15.2 svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ //
ViPur, 1, 7, 18.2 yāmā iti samākhyātā devāḥ svāyambhuve manau //
ViPur, 1, 7, 34.1 manavo manuputrāś ca bhūpā vīryadharāś ca ye /
ViPur, 1, 7, 34.1 manavo manuputrāś ca bhūpā vīryadharāś ca ye /
ViPur, 1, 11, 1.2 priyavratottānapādau manoḥ svāyambhuvasya tu /
ViPur, 1, 11, 55.1 etajjajāpa bhagavān japyaṃ svāyambhuvo manuḥ /
ViPur, 1, 13, 3.1 ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum /
ViPur, 1, 13, 4.1 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
ViPur, 1, 13, 87.1 sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum /
ViPur, 1, 15, 127.1 upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ /
ViPur, 1, 15, 129.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
ViPur, 1, 22, 24.2 manvādirūpī cānyena kālarūpo 'pareṇa ca //
ViPur, 1, 22, 30.1 viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija /
ViPur, 1, 22, 82.1 vedāṅgāni samastāni manvādigaditāni ca /
ViPur, 3, 1, 6.1 svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā /
ViPur, 3, 1, 6.1 svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā /
ViPur, 3, 1, 7.1 ṣaḍete manavo 'tītāḥ sāmprataṃ tu raveḥ sutaḥ /
ViPur, 3, 1, 9.1 ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu /
ViPur, 3, 1, 13.1 tṛtīye 'pyantare brahmannuttamo nāma yo manuḥ /
ViPur, 3, 1, 15.2 ajaḥ paraśudivyādyāstathottamamanoḥ sutāḥ //
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 24.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
ViPur, 3, 1, 26.1 ṣaṣṭhe manvantare cāsīccākṣuṣākhyastathā manuḥ /
ViPur, 3, 1, 29.2 cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan //
ViPur, 3, 1, 30.2 manuḥ saṃvartate dhīmānsāmprataṃ saptame 'ntare //
ViPur, 3, 1, 34.2 manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ //
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 2, 2.3 manuryamo yamī caiva tadapatyāni vai mune //
ViPur, 3, 2, 4.2 śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpyajījanat //
ViPur, 3, 2, 13.1 chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ /
ViPur, 3, 2, 15.1 sāvarṇistu manuryo 'sau maitreya bhavitā tataḥ /
ViPur, 3, 2, 19.2 sāvarṇestu manoḥ putrā bhaviṣyanti nareśvarāḥ //
ViPur, 3, 2, 20.1 navamo dakṣasāvarṇirmaitreya bhavitā manuḥ //
ViPur, 3, 2, 25.1 daśamo brahmasāvarṇirbhaviṣyati mune manuḥ /
ViPur, 3, 2, 29.1 ekādaśaśca bhavitā dharmasāvarṇiko manuḥ //
ViPur, 3, 2, 32.2 bhaviṣyanti manostasya tanayāḥ pṛthivīśvarāḥ //
ViPur, 3, 2, 33.1 rudraputrastu sāvarṇirbhavitā dvādaśo manuḥ /
ViPur, 3, 2, 36.2 manostasya mahāvīryā bhaviṣyanti sutā nṛpāḥ //
ViPur, 3, 2, 37.1 trayodaśo raucyanāmā bhaviṣyati mune manuḥ //
ViPur, 3, 2, 42.1 bhautyaścaturdaśaścātra maitreya bhavitā manuḥ /
ViPur, 3, 2, 44.2 yuktastathā jitaścānyo manuputrānataḥ śṛṇu //
ViPur, 3, 2, 45.1 ūrugambhīrabudhnādyā manostasya sutā nṛpāḥ /
ViPur, 3, 2, 47.1 kṛte kṛte smṛtervipra praṇetā jāyate manuḥ /
ViPur, 3, 2, 48.1 bhavanti ye manoḥ putrā yāvanmanvantaraṃ tu taiḥ /
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 3, 2, 54.1 manavo bhūbhujaḥ sendrā devāḥ saptarṣayastathā /
ViPur, 3, 11, 4.1 saptarṣayo 'tha manavaḥ prajānāṃ patayastathā /
ViPur, 3, 16, 17.2 ikṣvākormanuputrasya kalāpopavane purā //
ViPur, 4, 1, 4.2 brahmādyaṃ yo manorvaṃśam ahanyahani saṃsmaret /
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
ViPur, 4, 1, 8.1 manor ikṣvākunṛgadhṛṣṭaśaryātinariṣyantaprāṃśunābhāganediṣṭakarūṣapṛṣadhrākhyā daśa putrā babhūvuḥ //
ViPur, 4, 1, 9.1 iṣṭiṃ ca mitrāvaruṇayormanuḥ putrakāmaścakāra //
ViPur, 4, 1, 11.1 saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt //
ViPur, 4, 1, 18.1 pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat //
ViPur, 4, 1, 54.1 sāmprataṃ hi bhū'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ //
ViPur, 4, 1, 69.1 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām /
ViPur, 4, 2, 8.1 kṣuvataśca manor ikṣvākur ghrāṇataḥ putro jajñe //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 4, 24, 118.2 bhaviṣyato manor vaṃśabījabhūtau vyavasthitau //
ViPur, 4, 24, 119.1 etena kramayogena manuputrair vasuṃdharā /
ViPur, 4, 24, 137.1 ity eṣa kathitaḥ samyaṅ manor vaṃśo mayā tava /
ViPur, 4, 24, 138.1 śṛṇoti ya imaṃ bhaktyā manor vaṃśam anukramāt /
ViPur, 6, 3, 12.1 sa kalpas tatra manavaś caturdaśa mahāmune /
ViPur, 6, 5, 63.1 manur apy āha vedārthaṃ smṛtvā yan munisattama /
Viṣṇusmṛti
ViSmṛ, 20, 24.2 sarvalokapradhānāś ca manavaś ca caturdaśa //
Yājñavalkyasmṛti
YāSmṛ, 1, 4.1 manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 16.1 nāvyāropya mahīmayyām apādvaivasvataṃ manum /
BhāgPur, 1, 3, 27.2 ṛṣayo manavo devā manuputrā mahaujasaḥ //
BhāgPur, 1, 3, 27.2 ṛṣayo manavo devā manuputrā mahaujasaḥ //
BhāgPur, 2, 1, 36.1 vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ /
BhāgPur, 2, 3, 9.1 rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet /
BhāgPur, 2, 6, 29.1 tataśca manavaḥ kāle ījire ṛṣayo 'pare /
BhāgPur, 2, 7, 2.2 lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ //
BhāgPur, 2, 7, 12.1 matsyo yugāntasamaye manunopalabdhaḥ kṣoṇīmayo nikhilajīvanikāyaketaḥ /
BhāgPur, 2, 7, 20.1 cakraṃ ca dikṣvavihataṃ daśasu svatejo manvantareṣu manuvaṃśadharo bibharti /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 2, 7, 43.2 patnī manoḥ sa ca manuśca tadātmajāśca prācīnabarhirṛbhuraṅga uta dhruvaśca //
BhāgPur, 2, 7, 43.2 patnī manoḥ sa ca manuśca tadātmajāśca prācīnabarhirṛbhuraṅga uta dhruvaśca //
BhāgPur, 2, 10, 37.1 prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak /
BhāgPur, 3, 1, 22.1 tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ /
BhāgPur, 3, 7, 25.2 sargāṃś caivānusargāṃś ca manūn manvantarādhipān //
BhāgPur, 3, 11, 24.2 yāvad dinaṃ bhagavato manūn bhuñjaṃś caturdaśa //
BhāgPur, 3, 11, 25.1 svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy ekasaptatim /
BhāgPur, 3, 11, 25.2 manvantareṣu manavas tadvaṃśyā ṛṣayaḥ surāḥ /
BhāgPur, 3, 11, 27.2 manvādibhir idaṃ viśvam avaty uditapauruṣaḥ //
BhāgPur, 3, 12, 12.1 manyur manur mahinaso mahāñchiva ṛtadhvajaḥ /
BhāgPur, 3, 12, 53.1 yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ /
BhāgPur, 3, 13, 6.2 yadā svabhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ /
BhāgPur, 3, 13, 14.1 manur uvāca /
BhāgPur, 3, 13, 20.1 marīcipramukhair vipraiḥ kumārair manunā saha /
BhāgPur, 3, 20, 1.2 mahīṃ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ /
BhāgPur, 3, 20, 10.1 ye marīcyādayo viprā yas tu svāyambhuvo manuḥ /
BhāgPur, 3, 20, 49.2 tadā manūn sasarjānte manasā lokabhāvanān //
BhāgPur, 3, 21, 1.2 svāyambhuvasya ca manor aṃśaḥ paramasaṃmataḥ /
BhāgPur, 3, 21, 25.1 prajāpatisutaḥ samrāṇ manur vikhyātamaṅgalaḥ /
BhāgPur, 3, 21, 36.1 manuḥ syandanam āsthāya śātakaumbhaparicchadam /
BhāgPur, 3, 22, 2.1 manur uvāca /
BhāgPur, 3, 22, 18.2 vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām //
BhāgPur, 3, 22, 31.1 kuśakāśamayaṃ barhir āstīrya bhagavān manuḥ /
BhāgPur, 3, 22, 34.1 niṣṇātaṃ yogamāyāsu muniṃ svāyambhuvaṃ manum /
BhāgPur, 3, 22, 39.1 etat ta ādirājasya manoś caritam adbhutam /
BhāgPur, 3, 24, 1.2 nirvedavādinīm evaṃ manor duhitaraṃ muniḥ /
BhāgPur, 4, 1, 1.2 manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire /
BhāgPur, 4, 1, 9.1 priyavratottānapādau manuputrau mahaujasau /
BhāgPur, 4, 1, 10.1 devahūtim adāt tāta kardamāyātmajāṃ manuḥ /
BhāgPur, 4, 1, 11.1 dakṣāya brahmaputrāya prasūtiṃ bhagavān manuḥ /
BhāgPur, 4, 6, 39.2 salokapālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ //
BhāgPur, 4, 6, 39.2 salokapālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ //
BhāgPur, 4, 6, 50.1 kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ /
BhāgPur, 4, 8, 6.2 svāyambhuvasyāpi manor harer aṃśāṃśajanmanaḥ //
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 13, 15.1 sa cakṣuḥ sutamākūtyāṃ patnyāṃ manumavāpa ha /
BhāgPur, 4, 13, 15.2 manorasūta mahiṣī virajānnaḍvalā sutān //
BhāgPur, 4, 18, 12.2 vatsaṃ kṛtvā manuṃ pāṇāvaduhatsakalauṣadhīḥ //
BhāgPur, 4, 19, 1.3 brahmāvarte manoḥ kṣetre yatra prācī sarasvatī //
BhāgPur, 4, 21, 28.1 manoruttānapādasya dhruvasyāpi mahīpateḥ /
BhāgPur, 4, 22, 61.2 vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ //
BhāgPur, 4, 24, 42.1 namasta āśiṣāmīśa manave kāraṇātmane /
BhāgPur, 4, 24, 67.2 viśaṅkayāsmadgururarcati sma yadvinopapattiṃ manavaścaturdaśa //
BhāgPur, 11, 2, 15.1 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ /
BhāgPur, 11, 4, 18.1 gupto 'pyaye manur ilauṣadhayaś ca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām /
BhāgPur, 11, 14, 4.1 tena proktā svaputrāya manave pūrvajāya sā /
BhāgPur, 11, 16, 14.1 brahmarṣīṇāṃ bhṛgur ahaṃ rājarṣīṇām ahaṃ manuḥ /
BhāgPur, 11, 16, 25.1 strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ /
Bhāratamañjarī
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /
BhāMañj, 1, 387.1 brahmaloke purā yajvā manuvaṃśyo mahātithiḥ /
BhāMañj, 6, 71.1 sūryeṇāptaḥ purā matto yogo 'yaṃ manunā tataḥ /
BhāMañj, 13, 300.2 cakrire rājabhāgārthaṃ manuṃ vaivasvataṃ nṛpam //
BhāMañj, 13, 460.2 kṣupaśca manave prādāddaṇḍaṃ dharmasya guptaye //
BhāMañj, 13, 677.1 taṃ khaḍgaṃ lebhire bhūpā manuprabhṛtayaḥ kramāt /
BhāMañj, 13, 819.1 prajāpatirmanuḥ pūrvametadūce bṛhaspatim /
BhāMañj, 14, 14.2 mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ //
BhāMañj, 19, 7.2 asṛjanmanumukhyāṃśca kardamādyānprajāpatīn //
BhāMañj, 19, 27.2 manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare //
BhāMañj, 19, 38.1 svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā /
BhāMañj, 19, 40.1 auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā /
Bījanighaṇṭu
BījaN, 1, 10.0 pralayāgnir mahājvālaḥ khyātaś cāstramanuḥ priye phaṭ //
BījaN, 1, 17.2 vidāryāliṅgitaṃ tadvad viśeṣārtho mahāmanuḥ bhrūṃ //
Garuḍapurāṇa
GarPur, 1, 1, 23.2 nāvyāropya mahīmayyāmapād vaivasvataṃ manum //
GarPur, 1, 1, 34.2 manuvedavido hyādyāḥ sarve viṣṇukalāḥ smṛtāḥ //
GarPur, 1, 5, 2.1 dharmaṃ rudraṃ manuṃ caiva sanakaṃ ca sanātanam /
GarPur, 1, 5, 9.2 āyatirniyatiścaiva manoḥ kanye mahātmanaḥ //
GarPur, 1, 5, 22.1 ātmānameva kṛtavān prajāpālyaṃ manuṃ hara /
GarPur, 1, 5, 23.1 svāyambhuvo manurdevaḥ patnitve jagṛhe vibhuḥ /
GarPur, 1, 5, 24.2 devahūtiṃ manustāsu ākūtiṃ rucaye dadau //
GarPur, 1, 6, 4.1 ripoḥ putrastathā śrīmāṃścākṣuṣaḥ kīrtito manuḥ /
GarPur, 1, 6, 73.1 sūryādiparivāreṇa manvādyā ījire harim //
GarPur, 1, 15, 39.1 mānavaśca manuścaiva mānavānāṃ priyaṃkaraḥ /
GarPur, 1, 15, 57.1 manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 20, 21.2 praṇavenāpyāyitāste manavastadudīritāḥ /
GarPur, 1, 28, 9.1 gopījanavallabhāya svāhānto manurucyate /
GarPur, 1, 30, 11.1 dadyādebhirmahāmantraiḥ samarpyātha japenmanum /
GarPur, 1, 73, 17.1 suvarṇo manunā yastu proktaḥ ṣoḍaśamāṣakaḥ /
GarPur, 1, 87, 1.2 caturdaśa manūnvakṣye tatsutāśca sukādikān /
GarPur, 1, 87, 1.3 manuḥ svāyambhuvaḥ pūrvam agnighrādyāśca tatsutāḥ //
GarPur, 1, 87, 5.1 manuḥ svārociṣaścātha tatputro maṇḍaleśvaraḥ /
GarPur, 1, 87, 9.1 auttamasya manoḥ putrā ājaśca paraśustathā /
GarPur, 1, 87, 13.2 tāmasasya manoḥ putrā jānujaṅgho 'tha nirbhayaḥ //
GarPur, 1, 87, 17.2 raivatasya manoḥ putro mahāprāṇaśca sādhakaḥ //
GarPur, 1, 87, 22.1 cākṣuṣasya manoḥ putrā uruḥ pururmahābalaḥ /
GarPur, 1, 87, 26.2 manorvaivasvatasyaite putrā viṣṇuparāyaṇāḥ //
GarPur, 1, 87, 28.1 karūṣaśca pṛṣadhraśca sudyumnaśca manoḥ sutāḥ /
GarPur, 1, 87, 33.1 vakṣye manorbhaviṣyasya sāvarṇyākhyasya vai sutān /
GarPur, 1, 87, 42.1 dharmaputrasya putrāṃstu daśamasya manoḥ śṛṇu /
GarPur, 1, 87, 50.1 manostu dakṣaputrasya dvādaśasyātmajāñchṛṇu /
GarPur, 1, 87, 51.2 mitravāhaḥ pravāhaśca dakṣaputramanoḥ sutāḥ //
GarPur, 1, 87, 55.1 trayodaśasya raucyasya manoḥ putrānnibodha me /
GarPur, 1, 87, 59.2 caturdaśasya bhautyasya śṛṇu putrānmanormama //
GarPur, 1, 87, 60.3 tejasvī durlabhaścaiva bhautyasyaite manoḥ sutāḥ //
GarPur, 1, 89, 53.1 manvādīnāṃ ca netāraḥ sūryācandramasostathā /
GarPur, 1, 93, 4.2 vaktāro dharmaśāstrāṇāṃ manurviṣṇuryamo 'ṅgirāḥ //
GarPur, 1, 107, 2.2 vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā //
GarPur, 1, 138, 2.2 manurikṣvākuśaryātī nṛgo dhṛṣṭaḥ praṣadhrakaḥ //
GarPur, 1, 138, 3.2 manorāsīdilā kanyā sudyumno 'sya suto 'bhavat //
GarPur, 1, 138, 5.1 abhṛcchradro govadhāttu pṛṣadhrastu manoḥ sutaḥ /
GarPur, 1, 142, 3.1 vedānānīya manvādīnpālayāmāsa keśavaḥ /
GarPur, 1, 143, 2.1 marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ /
GarPur, 1, 143, 2.2 manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 10.0 atra manvanusārāt yathāsambhavaṃ śastatvamalābhe kṣatriyādīnāṃ mānuṣo vivāhaḥ //
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
Mātṛkābhedatantra
MBhT, 3, 8.2 anena manunā devi pratigrāsaṃ samāharet //
MBhT, 3, 14.1 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā //
MBhT, 5, 35.1 prajapet parameśāni prāsādākhyaṃ mahāmanum /
MBhT, 6, 64.1 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi //
MBhT, 7, 6.2 hasakhaphreṃ tathānandabhairavasya manuṃ tataḥ //
MBhT, 7, 7.1 tasya śakter manuṃ paścāt tataś caivaṃ hasauḥ smṛtaḥ /
MBhT, 8, 19.1 pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum /
MBhT, 9, 10.1 ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ /
MBhT, 11, 20.2 anena manunā devi vedisaṃskāram ācaret //
MBhT, 13, 23.2 ādyante mahatīṃ pūjāṃ diksahasraṃ japen manum //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 9.0 anyathā manoḥ svavacanavirodhāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.1 nanu tilavikrayo 'bhyupagato manunā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 26.0 yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.1 tathā hi manuyamābhyām upadarśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 3.0 atra hiṃsāprāyāṃ iti manuvacanaṃ pūrvamevodāhṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.1 tasya ca yājñavalkyoktakālād anye 'pi kālā manunā darśitāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.1 nāmadheyasvarūpaṃ ca varṇabhedena darśayati manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.1 varṇānupūrvyeṇopanayanasyetikartavyatām āha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.1 daṇḍalakṣaṇamāha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 291.1 yajñopavītādīnāṃ troṭanādau pratipattimāha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 297.1 agniparicaryā manunā darśitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.1 tatra dātavyo varo manunā darśitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.1 bāhyāni lakṣaṇāni manunā darśitāni /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 618.0 tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.1 tatra vayonyūnatāyā iyattāmāha manuḥ /
Rasaratnasamuccaya
RRS, 6, 50.1 vāṅmāyā hrīṃ tataḥ kṣeṃ ca kṣmaśca pañcākṣaro manuḥ /
Rasaratnākara
RRĀ, R.kh., 9, 60.1 oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /
RRĀ, V.kh., 1, 65.1 vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /
Rasādhyāya
RAdhy, 1, 29.2 māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //
RAdhy, 1, 215.1 saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 215.2, 1.0 iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate //
Rasārṇava
RArṇ, 2, 66.2 dvātriṃśārṇena manunā pūjayet sakalaṃ śivam //
RArṇ, 12, 186.2 anena manunā proktā siddhirbhavati nānyathā /
Rājanighaṇṭu
RājNigh, Mūl., 100.2 jñeyā kandaphalā ceti manusaṃkhyāhvayā matā //
RājNigh, Kar., 80.3 mallī ca damayantī ca candrikā modinī manuḥ //
RājNigh, Āmr, 127.2 saumyaḥ śītaphalaś ceti manusaṃjñaḥ samīritaḥ //
RājNigh, 12, 113.3 kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam //
RājNigh, 12, 124.1 spṛkkā ca devī piśunā vadhūś ca koṭir manur brāhmaṇikā sugandhā /
RājNigh, 13, 51.2 saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
Skandapurāṇa
SkPur, 21, 43.2 manave saptaṛṣaye tapyamānāya tāpine //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 33.1 etad visargadhāmani parimarśanatas tridhaiva manuvīryam /
Tantrāloka
TĀ, 6, 139.2 caturyugaikasaptatyā manvantaste caturdaśa //
TĀ, 8, 94.1 manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ /
TĀ, 8, 103.1 kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ /
TĀ, 16, 229.2 aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 40.1 caraṇānniḥsṛte toye trir nimajya japenmanum /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.2 anena manunā devi tajjalaṃ cābhimantritam //
ToḍalT, Caturthaḥ paṭalaḥ, 6.2 pīṭhaśaktīśca lakṣmyādyāstataḥ pīṭhamanuṃ japet //
ToḍalT, Pañcamaḥ paṭalaḥ, 2.3 nakulīśaṃ samuddhṛtya manusvaravibhūṣitam //
ToḍalT, Pañcamaḥ paṭalaḥ, 3.1 bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum /
ToḍalT, Pañcamaḥ paṭalaḥ, 16.1 anena manunā devi jīvanyāso vidhīyate /
ToḍalT, Pañcamaḥ paṭalaḥ, 22.1 etat pādyaṃ maheśāni ṣaḍakṣaramanuṃ tataḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 20.1 drutasiddhipradā vidyā vahnijāyā parā manuḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 26.2 kuṇḍalinīṃ samutthāpya haṃsena manunā sudhīḥ //
ToḍalT, Navamaḥ paṭalaḥ, 37.1 astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ /
Ānandakanda
ĀK, 1, 2, 173.2 rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ //
ĀK, 1, 3, 32.1 pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ /
ĀK, 1, 3, 34.1 patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret /
ĀK, 1, 3, 35.2 tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum //
ĀK, 1, 3, 37.1 namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca /
ĀK, 1, 3, 39.1 trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum /
ĀK, 1, 3, 76.1 rasāṃkuśāṃ dvādaśārṇām upadiśyān manuṃ param /
ĀK, 1, 3, 100.2 spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum //
ĀK, 1, 3, 103.1 āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum /
ĀK, 1, 7, 113.2 rakṣāyai lohanarayorayamekodbhavo manuḥ /
ĀK, 1, 12, 56.2 tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum //
ĀK, 1, 12, 200.1 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum /
ĀK, 1, 15, 56.2 vakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum //
ĀK, 1, 16, 114.2 kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ //
ĀK, 1, 20, 70.1 haṃsaḥ so'haṃ manumamuṃ sadā jīvo japet priye /
ĀK, 1, 21, 21.1 vaṭukāyeti māyāṃ ca vaṭukasya manuḥ smṛtaḥ /
ĀK, 1, 21, 50.1 ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ /
ĀK, 1, 22, 6.2 cintāmaṇiṃ nṛsiṃhaṃ ca manumaṣṭottaraṃ śatam //
Devīmāhātmya
Devīmāhātmya, 1, 1.2 sāvarṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 38.2 ṣaṭ cakrāṇi kramād dhṛtvā huṃhaṃsamanunā sudhīḥ //
GherS, 5, 36.1 nāḍīśuddhir dvidhā proktā samanur nirmanus tathā /
GherS, 5, 36.2 bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi //
GherS, 5, 37.2 śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 53.2 ardhodayādiyogeṣu manvādiṣu yugādiṣu //
GokPurS, 9, 67.2 snātvā kāmāghanāśinyāṃ japan pañcākṣarīṃ manum //
GokPurS, 12, 61.2 vaivasvatamanoḥ kāle dvāpare munipuṅgava /
Haribhaktivilāsa
HBhVil, 1, 5.2 guruḥ śiṣyaḥ parīkṣādir bhagavān manavo 'sya ca //
HBhVil, 1, 142.1 viṣṇunā vaiṣṇavānāṃ tu hitāya manunā purā /
HBhVil, 1, 157.3 viśeṣāt kṛṣṇamanavo bhogamokṣaikasādhanam //
HBhVil, 1, 158.2 abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate //
HBhVil, 1, 168.1 oṃkāreṇāntaritaṃ ye japanti govindasya pañcapadaṃ manum /
HBhVil, 1, 169.1 tasmād anye pañcapadād abhūvan govindasya manavo mānavānām /
HBhVil, 1, 172.2 bindor ākāśasambhūtir iti bhūtātmako manuḥ //
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
HBhVil, 1, 190.2 ato mayā sureśāni pratyahaṃ japyate manuḥ /
HBhVil, 1, 218.4 ṛkṣarāśivicāro vā na kartavyo manau priye //
HBhVil, 1, 220.2 atha kṛṣṇamanūn vakṣye dṛṣṭādṛṣṭaphalapradān /
HBhVil, 1, 224.1 sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ /
HBhVil, 1, 231.2 manor varṇān samālikhya tāḍayec candanāmbhasā //
HBhVil, 1, 235.2 tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ /
HBhVil, 1, 235.2 tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ /
HBhVil, 1, 235.3 kuśodakena japtena pratyarṇaṃ prokṣaṇaṃ manoḥ //
HBhVil, 1, 237.1 tāramāyāramāyogo manor dīpanam ucyate /
HBhVil, 2, 121.2 viprāśīr maṅgalodghoṣair abhiṣiñcen manūn paṭhan //
HBhVil, 2, 138.1 guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum /
HBhVil, 2, 245.1 tadadbhiḥ pūrvavacchiṣyam abhiṣicya diśen manum /
HBhVil, 3, 46.1 snānānāṃ mānasaṃ snānaṃ manvādyaiḥ paramaṃ smṛtam /
HBhVil, 3, 212.1 manuḥ /
HBhVil, 4, 63.1 manuḥ /
HBhVil, 4, 70.1 manuḥ /
HBhVil, 4, 81.1 manuḥ /
HBhVil, 4, 95.1 kiṃca manuḥ /
HBhVil, 5, 88.1 ṛṣicchandodevatādi smṛtvādau mātṛkāmanoḥ /
HBhVil, 5, 140.2 ṛṣyādikaṃ smared asyāṣṭādaśārṇamanos tataḥ //
HBhVil, 5, 144.2 pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu //
HBhVil, 5, 156.1 nyasyanti ca ṣaḍaṅgāni hṛdayādīni tanmanoḥ /
HBhVil, 5, 158.1 tataś cāpādam ā keśān nyased dorbhyām imaṃ manum /
HBhVil, 5, 166.1 ṛṣyādīn saptabhāgāṃś ca nyased asya manoḥ kramāt /
HBhVil, 5, 236.2 tattannyāsān abhedāya manor bhagavatā saha //
HBhVil, 5, 252.2 śālagrāme manau yantre sthaṇḍile pratimādiṣu /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
ParDhSmṛti, 4, 18.2 sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt //
ParDhSmṛti, 6, 1.2 parāśarena pūrvoktā manvarthe 'pi ca vistṛtām //
ParDhSmṛti, 7, 31.2 medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 7, 32.2 bhuktocchiṣṭaṃ tathā snehaṃ nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 9, 26.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
ParDhSmṛti, 9, 51.2 manunā caivam ekena sarvaśāstrāṇi jānatā //
ParDhSmṛti, 11, 19.2 pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt //
ParDhSmṛti, 12, 20.2 viprasya dakṣiṇe karṇe santīti manur abravīt //
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 44.1 mātsyaṃ matsyena yatproktaṃ manave ṣoḍaśaṃ kramāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 22.2 dvitīyo 'nyo manurdṛṣṭaḥ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.2 tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 35.2 manunā saha rājendra potārūḍho hyahaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 3.1 sarvabhūtamayaṃ tāta manunā saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.2 etameva mayā praśnaṃ purā pṛṣṭo manuḥ svayam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.1 manuṃ praṇamya śirasā pṛcchāmyetad yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.1 vandyamāno 'tha manunā mayā cādarśanaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.1 manunoktaṃ purā mahyam amṛtāyāḥ samudbhavam /
SkPur (Rkh), Revākhaṇḍa, 97, 91.1 manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 112.1 manvādau ca yugādau ca vyatīpāte dinakṣaye /
Sātvatatantra
SātT, 1, 46.2 svāyambhuvādyā manavo dvisaptā lokaviśrutāḥ //
SātT, 2, 9.1 yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ /
SātT, 2, 23.2 vaikuṇṭhadarśanam akārayad aprameyas tasyāḥ pañcamamanoḥ samaye prasiddham //
SātT, 2, 67.1 kṛtvā puraṃdaraśriyaṃ balaye 'tidāsyan goptāṣṭame manuyuge viditānubhāvaḥ /
SātT, 2, 67.2 āyuḥkaro navamanoḥ samaye janānāṃ nītiṃ vidhātum amarārivināśanāya //
SātT, 2, 70.2 jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 43.2 manutrātā lokapālo lokapālakajanmakṛt //
Uḍḍāmareśvaratantra
UḍḍT, 2, 62.1 eteṣāṃ yogamantro 'yaṃ manuhīno na sidhyati /
UḍḍT, 9, 22.2 māsenaikena manunā ānayen nāgakanyakām //
UḍḍT, 9, 51.2 pradeśe nagarasyātha lakṣasaṃkhyaṃ japen manum /
UḍḍT, 9, 57.2 catuṣpathasthito lakṣam āpadi prajapen manum /
UḍḍT, 9, 59.2 nadītīrasthito lakṣatrayaṃ mantrī japen manum /
UḍḍT, 9, 74.2 ardharātre samutthāya sahasraṃ prajapen manum /
UḍḍT, 10, 5.2 trisaṃdhyaṃ balidānaṃ ca niśāyāṃ prajapen manum /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //
ŚāṅkhŚS, 16, 2, 1.0 manur vaivasvata iti prathame //