Occurrences

Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Haribhaktivilāsa

Jaiminigṛhyasūtra
JaimGS, 1, 24, 11.1 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāvacarkṛṣuḥ /
Kāṭhakasaṃhitā
KS, 8, 4, 19.0 iḍā vai manā āsīt //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 23.0 manā anāthanta //
Pañcaviṃśabrāhmaṇa
PB, 12, 1, 7.0 rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 8.8 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acakṛṣuḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
Ṛgveda
ṚV, 8, 51, 1.1 yathā manau sāṃvaraṇau somam indrāpibaḥ sutam /
ṚV, 8, 52, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚV, 8, 72, 2.1 ni tigmam abhy aṃśuṃ sīdaddhotā manāv adhi /
ṚV, 9, 63, 8.1 ayukta sūra etaśam pavamāno manāv adhi /
ṚV, 9, 65, 16.1 rājā medhābhir īyate pavamāno manāv adhi /
Ṛgvedakhilāni
ṚVKh, 3, 3, 1.1 yathā manau sāṃvaraṇaṃ somam indrāpibaḥ sutam /
ṚVKh, 3, 4, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
Harivaṃśa
HV, 9, 17.1 praviṣṭe tu manau tāta divākaram ariṃdama /
Liṅgapurāṇa
LiPur, 1, 65, 6.1 chāyā svaputrābhyadhikaṃ snehaṃ cakre manau tadā /
Matsyapurāṇa
MPur, 11, 10.2 chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā //
Viṣṇupurāṇa
ViPur, 1, 7, 18.2 yāmā iti samākhyātā devāḥ svāyambhuve manau //
Haribhaktivilāsa
HBhVil, 1, 218.4 ṛkṣarāśivicāro vā na kartavyo manau priye //
HBhVil, 5, 252.2 śālagrāme manau yantre sthaṇḍile pratimādiṣu /