Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 26.1 tato 'haṃ tvarayā gatvā tanmukhe manujeśvara /
SkPur (Rkh), Revākhaṇḍa, 87, 2.2 ṣaṇmāsaṃ manujo bhaktyā tarpayan pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 4.2 yastatra manujo bhaktyā snāyādbharatasattama //
SkPur (Rkh), Revākhaṇḍa, 90, 75.1 gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 6.2 matpuraṃ katham āyānti manujāḥ pāpabṛṃhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 14.1 yamalokaṃ na vīkṣeta manujaḥ sa kadācana /
SkPur (Rkh), Revākhaṇḍa, 93, 2.1 durlabhaṃ manujaiḥ pārtha revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 97, 1.3 durlabhaṃ manujaiḥ puṇyamantarikṣe vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 146, 58.2 karoti manujaḥ śrāddhaṃ vidhivanmantrasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 149, 17.1 te bhāgyahīnā manujāḥ suśocyāste bhūmibhārāya kṛtāvatārāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 95.2 avaśyameva manujairdraṣṭavyā nārakī sthitiḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 10.2 goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 5.2 yatprāpya manujastapyenna kadācid yudhiṣṭhira //