Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 1, 4.1 prāggarbhadhānnān manujendrapatnī sitaṃ dadarśa dviparājamekam /
Carakasaṃhitā
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 12, 46.1 tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 66.1 tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 76.3 tatra marunmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ /
LalVis, 12, 82.11 tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 84.6 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ ko 'tra vismayo manujāḥ /
Mahābhārata
MBh, 1, 41, 21.6 pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ /
MBh, 1, 58, 25.2 asurā jajñire kṣetre rājñāṃ manujapuṃgava //
MBh, 1, 59, 13.1 kadrūśca manujavyāghra dakṣakanyaiva bhārata /
MBh, 1, 60, 6.1 atrestu bahavaḥ putrāḥ śrūyante manujādhipa /
MBh, 1, 60, 7.2 yakṣāśca manujavyāghra putrāstasya ca dhīmataḥ /
MBh, 1, 60, 39.3 yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate //
MBh, 1, 60, 68.1 ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa /
MBh, 1, 61, 4.2 jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ //
MBh, 1, 61, 7.2 dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 9.2 bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 15.2 daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ //
MBh, 1, 61, 24.2 suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ //
MBh, 1, 61, 38.2 krātha ityabhivikhyātaḥ so 'bhavan manujādhipaḥ //
MBh, 1, 61, 44.2 daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ //
MBh, 1, 61, 64.2 bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣviha //
MBh, 1, 61, 82.1 paulastyā bhrātaraḥ sarve jajñire manujeṣviha /
MBh, 1, 62, 4.1 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ /
MBh, 1, 63, 15.1 tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ /
MBh, 1, 63, 26.2 vanyā gajavarāstatra mamṛdur manujān bahūn //
MBh, 1, 64, 28.1 tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ /
MBh, 1, 64, 31.4 śuśrāva manujavyāghro vitateṣviha karmasu //
MBh, 1, 66, 16.2 sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa //
MBh, 1, 68, 41.15 prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham /
MBh, 1, 80, 7.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MBh, 1, 88, 26.5 vaṃśo yasya prathitaḥ kauraveyo yasmiñ jātastvaṃ manujendrakarmā /
MBh, 1, 91, 10.4 kimarthaṃ manujā bhūmau nipatiṣyanti duḥkhitāḥ //
MBh, 1, 92, 36.3 pratijñāya tu tat tasyāstatheti manujādhipaḥ /
MBh, 1, 95, 2.2 vīraścitrāṅgado nāma vīryeṇa manujān ati //
MBh, 1, 98, 22.2 jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha /
MBh, 1, 102, 15.11 amātyo manujendrasya bāla eva yaśasvinaḥ /
MBh, 1, 107, 29.3 yathemāni nimittāni ghorāṇi manujādhipa /
MBh, 1, 111, 12.1 ṛṇaiścaturbhiḥ saṃyuktā jāyante manujā bhuvi /
MBh, 1, 111, 12.2 pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ //
MBh, 1, 112, 4.1 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā /
MBh, 1, 112, 33.1 sā tena suṣuve devī śavena manujādhipa /
MBh, 1, 117, 24.2 aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ /
MBh, 1, 123, 6.28 cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha /
MBh, 1, 124, 23.2 manujā dhṛṣṭam apare vīkṣāṃcakruḥ savismayāḥ //
MBh, 1, 127, 17.1 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam /
MBh, 1, 134, 18.21 kṣudrāḥ kapaṭino dhūrtā jāgratsu manujeśvara /
MBh, 1, 151, 1.32 abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ /
MBh, 1, 151, 25.79 mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa /
MBh, 1, 162, 6.3 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha //
MBh, 1, 162, 16.1 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ /
MBh, 1, 168, 14.2 khyātaṃ puravaraṃ lokeṣvayodhyāṃ manujeśvaraḥ //
MBh, 1, 168, 25.1 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha /
MBh, 1, 171, 3.2 nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum //
MBh, 1, 174, 12.1 kṛtasvastyayanāstena tataste manujādhipāḥ /
MBh, 1, 189, 49.12 avāpa sā patīn vīrān bhaumāśvī manujādhipān /
MBh, 1, 190, 5.10 krameṇa manujavyāghrāḥ pāṇiṃ gṛhṇantu pāṇḍavāḥ /
MBh, 1, 192, 5.2 kaunteyān manujendrāṇāṃ vismayaḥ samajāyata //
MBh, 1, 199, 26.3 pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ /
MBh, 1, 205, 2.1 teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām /
MBh, 1, 209, 24.25 yatra pāpo 'pi manujaḥ prāpnotyabhayadaṃ padam //
MBh, 1, 211, 25.4 ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān //
MBh, 1, 212, 1.330 sā tu taṃ manujavyāghram anuraktā manasvinī /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 2, 11, 33.2 sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa //
MBh, 2, 11, 38.3 sāntvamānārthasaṃbhogair yunakti manujādhipa //
MBh, 2, 16, 18.1 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa /
MBh, 2, 16, 30.2 gaccha rājan kṛtārtho 'si nivarta manujādhipa /
MBh, 2, 16, 38.2 jagrāha manujavyāghra māṃsaśoṇitabhojanā //
MBh, 2, 16, 47.1 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam /
MBh, 2, 20, 19.2 samaṃ tejastvayā caiva kevalaṃ manujeśvara //
MBh, 2, 31, 3.1 anye ca śataśastuṣṭair manobhir manujarṣabha /
MBh, 2, 33, 11.1 atha cintāṃ samāpede sa munir manujādhipa /
MBh, 2, 36, 13.2 atitāmrekṣaṇaḥ kopād uvāca manujādhipān //
MBh, 3, 9, 10.2 yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara //
MBh, 3, 12, 69.1 evaṃ vinihataḥ saṃkhye kirmīro manujādhipa /
MBh, 3, 45, 33.1 bhavān api viviktāni tīrthāni manujeśvara /
MBh, 3, 50, 2.1 atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā /
MBh, 3, 61, 111.1 tāṃ dṛṣṭvā tatra manujāḥ kecid bhītāḥ pradudruvuḥ /
MBh, 3, 61, 118.2 mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām /
MBh, 3, 61, 125.3 kṣipraṃ janapadaṃ gantā lābhāya manujātmaje //
MBh, 3, 63, 5.2 tena manyuparītena śapto 'smi manujādhipa //
MBh, 3, 70, 33.1 ye ca tvāṃ manujā loke kīrtayiṣyantyatandritāḥ /
MBh, 3, 88, 10.2 tatra vaivarṇyavarṇau ca supuṇyau manujādhipa //
MBh, 3, 90, 21.1 sa ced yathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ /
MBh, 3, 91, 4.2 agamyāni narair alpais tīrthāni manujeśvara //
MBh, 3, 100, 7.1 na cainān anvabudhyanta manujā manujottama /
MBh, 3, 100, 7.1 na cainān anvabudhyanta manujā manujottama /
MBh, 3, 100, 12.1 evaṃ prakṣīyamāṇāśca mānavā manujeśvara /
MBh, 3, 100, 16.2 ājagmuḥ paramām ārtiṃ tridaśā manujeśvara //
MBh, 3, 103, 12.1 hataśeṣās tataḥ kecit kāleyā manujottama /
MBh, 3, 104, 17.1 tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe /
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 125, 20.1 etat prasravaṇaṃ puṇyam indrasya manujādhipa /
MBh, 3, 140, 6.2 yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate //
MBh, 3, 185, 36.1 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave /
MBh, 3, 185, 37.2 manur manujaśārdūla tasmiñśṛṅge nyaveśayat //
MBh, 3, 185, 39.1 sa tatāra tayā nāvā samudraṃ manujeśvara /
MBh, 3, 186, 17.2 ādito manujavyāghra kṛtsnasya jagataḥ kṣaye //
MBh, 3, 186, 23.3 lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ //
MBh, 3, 186, 29.1 bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa /
MBh, 3, 186, 34.1 yugānte manujavyāghra bhavanti bahujantavaḥ /
MBh, 3, 186, 34.3 rasāś ca manujavyāghra na tathā svāduyoginaḥ //
MBh, 3, 186, 43.2 āśramā manujavyāghra na bhavanti yugakṣaye //
MBh, 3, 186, 58.1 tato dinakarair dīptaiḥ saptabhir manujādhipa /
MBh, 3, 186, 76.1 tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa /
MBh, 3, 186, 92.1 tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa /
MBh, 3, 186, 103.1 mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim /
MBh, 3, 186, 106.1 siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa /
MBh, 3, 186, 114.2 āste manujaśārdūla kṛtsnam ādāya vai jagat //
MBh, 3, 218, 26.1 āgamya manujavyāghra saha devyā paraṃtapa /
MBh, 3, 240, 41.1 tato manujaśārdūlo yojayāmāsa vāhinīm /
MBh, 3, 275, 37.2 tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa /
MBh, 3, 282, 2.2 putrahetoḥ parām ārtiṃ jagāma manujarṣabha //
MBh, 3, 297, 70.1 tathainaṃ manujāḥ prāhur bhīmasenaṃ priyaṃ tava /
MBh, 3, 298, 15.3 tatra no nābhijānīyur vasato manujāḥ kvacit //
MBh, 3, 299, 28.2 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ //
MBh, 4, 1, 2.76 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ /
MBh, 4, 1, 8.2 tasyaiva varadānena dharmasya manujādhipa /
MBh, 5, 36, 55.2 bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt //
MBh, 5, 59, 3.2 śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ //
MBh, 5, 126, 23.1 vaikartanaṃ tvāṃ ca māṃ ca trīn etānmanujarṣabha /
MBh, 5, 126, 27.1 taṃ prasthitam abhiprekṣya bhrātaro manujarṣabham /
MBh, 5, 156, 11.1 nikārā manujaśreṣṭha pāṇḍavaistvatpratīkṣayā /
MBh, 6, 5, 14.1 gaur ajo manujo meṣo vājyaśvataragardabhāḥ /
MBh, 6, 8, 20.2 utsedho vṛkṣarājasya divaspṛṅ manujeśvara //
MBh, 6, 9, 8.1 śṛṅgāṇi vai śṛṅgavatastrīṇyeva manujādhipa /
MBh, 6, 11, 6.1 tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa /
MBh, 6, 13, 16.1 avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara /
MBh, 6, 50, 104.2 bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha //
MBh, 6, 57, 2.2 pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā //
MBh, 6, 77, 12.1 maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam /
MBh, 6, 92, 38.2 avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ //
MBh, 6, 108, 37.2 parirakṣanti rājānaṃ yamau ca manujeśvaram //
MBh, 6, 112, 71.1 amoghā hyapatan bāṇāḥ pituste manujeśvara /
MBh, 7, 40, 13.1 rathanāgāśvamanujān ardayanniśitaiḥ śaraiḥ /
MBh, 7, 54, 26.1 yadi ca manujapannagāḥ piśācā rajanicarāḥ patagāḥ surāsurāśca /
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 88, 11.2 ūrubhiḥ pṛthivī channā manujānāṃ narottama //
MBh, 7, 90, 2.3 ārtapralāpāṃśca bahūnmanujādhipasattama //
MBh, 7, 103, 7.2 prāpatanmanujāstatra rathebhyo rathinastadā //
MBh, 7, 113, 22.2 gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ //
MBh, 7, 119, 20.2 na hi śakyā raṇe jetuṃ sātvatā manujarṣabha //
MBh, 7, 164, 112.1 ya iṣṭvā manujendreṇa drupadena mahāmakhe /
MBh, 7, 171, 21.2 vāhanāni ca hṛṣṭāni yodhāśca manujeśvara //
MBh, 8, 24, 77.2 devair manujaśārdūla dviṣatām abhimardane //
MBh, 8, 40, 48.1 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān /
MBh, 9, 28, 52.2 astambhayata toyaṃ ca māyayā manujādhipaḥ //
MBh, 9, 36, 23.2 adṛśyamānā manujair vyacaran puruṣarṣabha //
MBh, 9, 40, 15.1 dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ /
MBh, 9, 57, 51.1 ye tatra vājinaḥ śeṣā gajāśca manujaiḥ saha /
MBh, 11, 4, 15.2 sa pramokṣāya labhate panthānaṃ manujādhipa //
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 38, 14.1 mṛtyur ātmecchayā yasya jātasya manujeṣvapi /
MBh, 12, 59, 16.1 te mohavaśam āpannā mānavā manujarṣabha /
MBh, 12, 59, 18.1 aprāptasyābhimarśaṃ tu kurvanto manujāstataḥ /
MBh, 12, 66, 4.1 sarvāṇyetāni kaunteya vidyante manujarṣabha /
MBh, 12, 122, 55.1 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha /
MBh, 12, 142, 7.2 yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi //
MBh, 12, 149, 107.1 tatastān āha manujān varado 'smīti śūlabhṛt /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 162, 28.3 udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa //
MBh, 12, 181, 3.2 yakṣarākṣasanāgāśca piśācā manujāstathā //
MBh, 12, 196, 6.2 na dṛṣṭapūrvaṃ manujair na ca tannāsti tāvatā //
MBh, 12, 221, 91.1 kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ /
MBh, 12, 279, 18.2 sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa //
MBh, 12, 286, 33.2 kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt //
MBh, 12, 288, 1.3 vidvāṃso manujā loke katham etanmataṃ tava //
MBh, 12, 289, 46.1 akhaṇḍam api vā māsaṃ satataṃ manujeśvara /
MBh, 12, 290, 4.1 yasminna vibhramāḥ kecid dṛśyante manujarṣabha /
MBh, 12, 305, 20.1 sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha /
MBh, 12, 306, 71.2 na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ //
MBh, 12, 318, 42.2 manujāśca śatastrīkāḥ śataśo vidhavāḥ striyaḥ //
MBh, 13, 1, 74.2 svakarmapratyayāṃl lokāṃstrīn viddhi manujarṣabha //
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 17, 29.2 yacchrutvā manujaśreṣṭha sarvān kāmān avāpsyasi //
MBh, 13, 43, 22.1 etā hi manujavyāghra tīkṣṇāstīkṣṇaparākramāḥ /
MBh, 13, 48, 34.2 manujavyāghra bhavati tatra me nāsti saṃśayaḥ //
MBh, 13, 55, 24.2 sabhāryasya vanaṃ bhūyastad viddhi manujādhipa //
MBh, 13, 56, 1.3 yadarthaṃ tvāham ucchettuṃ samprāpto manujādhipa //
MBh, 13, 57, 25.2 brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha //
MBh, 13, 64, 2.2 suvarṇaṃ manujendreṇa hariścandreṇa kīrtitam //
MBh, 13, 65, 43.2 sarvatra vijayaṃ cāpi labhate manujādhipa //
MBh, 13, 66, 19.1 toyado manujavyāghra svargaṃ gatvā mahādyute /
MBh, 13, 83, 20.2 śāstramārgānusāreṇa tad viddhi manujarṣabha //
MBh, 13, 107, 92.1 bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret /
MBh, 13, 107, 111.2 tad āvaset sadā prājño bhavārthī manujeśvara //
MBh, 13, 107, 126.2 śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara //
MBh, 13, 110, 135.1 daridrair manujaiḥ pārtha prāpyaṃ yajñaphalaṃ yathā /
MBh, 13, 115, 3.1 karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama /
MBh, 13, 116, 58.2 abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa //
MBh, 13, 128, 48.1 prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ /
MBh, 13, 153, 31.1 vedaśāstrāṇi sarvāṇi dharmāṃśca manujeśvara /
MBh, 13, 153, 43.2 naranārāyaṇāvetau sambhūtau manujeṣviti //
MBh, 15, 7, 2.1 mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa /
MBh, 15, 25, 10.2 sa putraṃ manujaiśvarye niveśya vanam āviśat //
MBh, 18, 1, 18.2 svargo 'yaṃ neha vairāṇi bhavanti manujādhipa //
MBh, 18, 5, 7.2 gantavyaṃ karmaṇām ante sarveṇa manujādhipa /
Rāmāyaṇa
Rām, Bā, 43, 7.1 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa /
Rām, Bā, 44, 18.3 utpetur manujaśreṣṭha tasmād apsaraso 'bhavan //
Rām, Ay, 5, 23.1 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam /
Rām, Ay, 10, 17.2 manujo manujavyāghrād rāmād anyo na vidyate //
Rām, Ay, 10, 17.2 manujo manujavyāghrād rāmād anyo na vidyate //
Rām, Ay, 11, 5.1 mṛte mayi gate rāme vanaṃ manujapuṃgave /
Rām, Ay, 16, 17.2 kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe //
Rām, Ay, 16, 34.1 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ /
Rām, Ay, 18, 10.1 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha /
Rām, Ay, 85, 4.2 mama prītir yathārūpā tvam arho manujarṣabha //
Rām, Ay, 85, 77.2 tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ //
Rām, Ay, 96, 15.2 mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ //
Rām, Ār, 13, 26.1 mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha /
Rām, Ār, 13, 29.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha //
Rām, Ki, 17, 30.2 indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara //
Rām, Ki, 40, 47.2 manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam //
Rām, Su, 4, 24.1 sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya /
Rām, Su, 12, 8.1 prahṛṣṭamanuje kāle mṛgapakṣisamākule /
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Su, 26, 9.1 tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau /
Rām, Su, 33, 46.1 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ /
Rām, Yu, 25, 21.1 dīyatām abhisatkṛtya manujendrāya maithilī /
Rām, Yu, 47, 118.3 rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ //
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 99, 34.1 nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi /
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Yu, 116, 64.2 dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ //
Rām, Yu, 116, 66.2 sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ //
Rām, Utt, 70, 3.1 niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam /
Rām, Utt, 70, 19.2 prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi //
Saundarānanda
SaundĀ, 3, 26.1 atha bhājanīkṛtamavekṣya manujapatimṛddhisaṃpadā /
Saṅghabhedavastu
SBhedaV, 1, 142.0 te cintayitvā tulayitvā upaparīkṣya pṛthakśilpasthānakarmasthānāni māpayantīti teṣāṃ manujā manujā iti saṃjñodapādi //
SBhedaV, 1, 142.0 te cintayitvā tulayitvā upaparīkṣya pṛthakśilpasthānakarmasthānāni māpayantīti teṣāṃ manujā manujā iti saṃjñodapādi //
SBhedaV, 1, 146.0 stālajaṅghāś ca manujā ṣaḍete uditāḥ padā //
Amarakośa
AKośa, 2, 265.1 manuṣyā mānuṣā martyā manujā mānavā narāḥ /
Bhallaṭaśataka
BhallŚ, 1, 69.1 tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 63.1 amahendraguṇas tatra manujendraḥ prajāpriyaḥ /
Daśakumāracarita
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 2, 6, 66.1 so 'yamartho viditabhāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Kirātārjunīya
Kir, 12, 35.2 pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ //
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam /
Liṅgapurāṇa
LiPur, 1, 85, 193.1 hutvā daśasahasraṃ tu nirogī manujo bhavet /
LiPur, 1, 85, 220.1 pañcavāyujayaṃ bhadre prāpnoti manujaḥ sukham /
LiPur, 1, 85, 223.1 bhūtānāmiha pañcānāṃ vijayaṃ manujo labhet /
LiPur, 1, 85, 225.1 pañcaviṃśatitattvānāṃ vijayaṃ manujo labhet /
LiPur, 1, 92, 86.2 dṛṣṭvaitanmanujo devi na durgatimato vrajet //
LiPur, 1, 92, 89.1 saṃgame devanadyā hi yaḥ snātvā manujaḥ śuciḥ /
LiPur, 2, 5, 116.2 anantaraṃ hi sā kanyā na dṛṣṭā manujaiḥ punaḥ //
Matsyapurāṇa
MPur, 34, 8.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MPur, 42, 29.2 vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ //
MPur, 59, 19.1 bhūtānbhavyāṃśca manujāṃstārayeddrumasaṃmitān /
MPur, 96, 24.1 etatsamastakaluṣāpaharaṃ janānāmājīvanāya manujeṣu ca sarvadā syāt /
MPur, 118, 72.2 śailavāṭaiḥ parivṛtamagamyaṃ manujaiḥ sadā //
MPur, 119, 43.2 sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ //
MPur, 126, 36.1 gacchatyasāvanudinaṃ parivṛtya raśmīndevānpitṝṃśca manujāṃśca sutarpayanvai /
MPur, 154, 153.1 manujāstatra jāyante yato na gṛhadharmiṇaḥ /
MPur, 154, 442.2 manujāsthimayīṃ mālāmābabandha ca pāṇinā //
MPur, 154, 525.2 yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ //
Suśrutasaṃhitā
Su, Sū., 25, 37.2 cirādvraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet //
Su, Sū., 25, 39.2 tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṃ manujaṃ vyavasyet //
Su, Cik., 22, 75.1 gavāṃ mūtreṇa manujo bhāgair dharaṇasaṃmitaiḥ /
Su, Cik., 33, 25.2 gate 'nile cāpyanulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet //
Su, Cik., 39, 21.2 sa saptarātraṃ manujo bhuñjīta laghu bhojanam //
Su, Utt., 7, 44.1 hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ /
Su, Utt., 44, 7.2 vātena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 8.2 pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 9.2 kaphena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 47, 14.1 nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam /
Su, Utt., 48, 19.2 pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ //
Su, Utt., 56, 19.2 suvāmitaṃ sādhuvirecitaṃ vā sulaṅghitaṃ vā manujaṃ viditvā //
Su, Utt., 60, 31.2 hiṃsanti manujān yeṣu prāyaśo divaseṣu tu //
Su, Utt., 62, 14.1 snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet /
Viṣṇupurāṇa
ViPur, 1, 6, 10.2 yad vābhirucitaṃ sthānaṃ tad yānti manujā dvija //
ViPur, 2, 4, 37.1 tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ /
ViPur, 2, 4, 82.1 tulyaveṣāstu manujā devaistatraikarūpiṇaḥ //
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 7, 17.2 surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena //
ViPur, 3, 8, 30.1 paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara /
ViPur, 3, 10, 5.1 yugmāṃstu prāṅmukhānviprānbhojayenmanujeśvara /
ViPur, 3, 13, 11.2 divā ca bhaktaṃ bhoktavyamamāṃsaṃ manujarṣabha //
ViPur, 3, 14, 1.3 viśvedevānṛṣigaṇān vayāṃsi manujānpaśūn //
ViPur, 5, 30, 11.2 kūṣmāṇḍāśca piśācāśca gandharvā manujāstathā //
ViPur, 6, 7, 65.2 paśubhyo manujāś cāpi śaktyā puṃsaḥ prabhāvitāḥ //
Viṣṇusmṛti
ViSmṛ, 20, 25.2 vinaṣṭānīha kālena manujeṣvatha kā kathā //
Śatakatraya
ŚTr, 1, 100.2 kṛtvā karpūrakhaṇḍān vṛttim iha kurute kodravāṇāṃ samantātprāpyemāṃ karmabhūmiṃ na carati manujo yas topa mandabhāgyaḥ //
Abhidhānacintāmaṇi
AbhCint, 3, 1.2 mānuṣo nā viṭ manujo mānavaḥ pumān //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 38.2 ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato 'budhaḥ //
BhāgPur, 2, 1, 36.1 vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ /
BhāgPur, 2, 3, 23.2 śrīviṣṇupadyā manujastulasyāḥ śvasañchavo yastu na veda gandham //
BhāgPur, 3, 11, 22.1 dharmaś catuṣpān manujān kṛte samanuvartate /
BhāgPur, 10, 2, 22.2 dehe mṛte taṃ manujāḥ śapanti gantā tamo 'ndhaṃ tanumānino dhruvam //
BhāgPur, 11, 5, 25.1 taṃ tadā manujā devaṃ sarvadevamayaṃ harim /
BhāgPur, 11, 5, 35.2 manujair ijyate rājan śreyasām īśvaro hariḥ //
BhāgPur, 11, 5, 40.2 ye pibanti jalaṃ tāsāṃ manujā manujeśvara /
BhāgPur, 11, 5, 40.2 ye pibanti jalaṃ tāsāṃ manujā manujeśvara /
BhāgPur, 11, 7, 19.2 prāyeṇa manujā loke lokatattvavicakṣaṇāḥ /
BhāgPur, 11, 8, 29.2 yathā vijñānarahito manujo mamatāṃ nṛpa //
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
Gītagovinda
GītGov, 2, 12.2 pītavasanam anugatamunimanujasurāsuravaraparivāram //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.1 tatrārūḍhair mahati manujaiḥ svargibhiś cāvatīrṇaiḥ sattvonmeṣād vyapagatamithastāratamyādibhedaiḥ /
Kathāsaritsāgara
KSS, 5, 3, 288.1 itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 167.1 tāvat pāpāni dehe 'smiṃs tiṣṭhanti manujādhipa /
Rasaratnasamuccaya
RRS, 13, 16.2 lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam //
Rājanighaṇṭu
RājNigh, 12, 26.1 haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ /
RājNigh, Manuṣyādivargaḥ, 1.1 manuṣyā mānuṣā martyā manujā mānavā narāḥ /
Ānandakanda
ĀK, 1, 21, 110.1 sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham /
Haribhaktivilāsa
HBhVil, 4, 235.1 yasmin gṛhe tiṣṭhati gopīcandanaṃ bhaktyā lalāṭe manujo bibharti /
HBhVil, 5, 115.2 amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ /
HBhVil, 5, 388.1 namaskaroti manujaḥ śālagrāmaśilārcane /
HBhVil, 5, 401.2 muktiṃ prayānti manujā nūnaṃ sāṅkhyena varjitāḥ //
Haṃsadūta
Haṃsadūta, 1, 97.1 mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati /
Janmamaraṇavicāra
JanMVic, 1, 149.3 svayaṃbhūmunidevarṣimanujādibhuvāṃ gṛhe //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
MuA zu RHT, 3, 10.2, 8.2 taccaturdaśavarṇāḍhyaṃ manujānāṃ rujāpaham //
MuA zu RHT, 8, 2.2, 1.2 tatheha tāmupāśritya śālate manujeṣu ca //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Rasasaṃketakalikā
RSK, 2, 5.2 taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //
RSK, 4, 59.2 prāpnuyācchrīyutaḥ samyaṅmanujo bhūmimaṇḍale //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 26.1 tato 'haṃ tvarayā gatvā tanmukhe manujeśvara /
SkPur (Rkh), Revākhaṇḍa, 87, 2.2 ṣaṇmāsaṃ manujo bhaktyā tarpayan pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 4.2 yastatra manujo bhaktyā snāyādbharatasattama //
SkPur (Rkh), Revākhaṇḍa, 90, 75.1 gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 6.2 matpuraṃ katham āyānti manujāḥ pāpabṛṃhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 14.1 yamalokaṃ na vīkṣeta manujaḥ sa kadācana /
SkPur (Rkh), Revākhaṇḍa, 93, 2.1 durlabhaṃ manujaiḥ pārtha revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 97, 1.3 durlabhaṃ manujaiḥ puṇyamantarikṣe vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 146, 58.2 karoti manujaḥ śrāddhaṃ vidhivanmantrasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 149, 17.1 te bhāgyahīnā manujāḥ suśocyāste bhūmibhārāya kṛtāvatārāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 95.2 avaśyameva manujairdraṣṭavyā nārakī sthitiḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 10.2 goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 5.2 yatprāpya manujastapyenna kadācid yudhiṣṭhira //
Sātvatatantra
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
SātT, 9, 1.3 kuto bhajanti manujo 'nyadevaṃ kim icchayā //