Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Ṛgveda
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 79, 2.1 yam aśvattho adhyarukṣad rājā manuṣyaṃ janam /
Atharvaveda (Śaunaka)
AVŚ, 8, 7, 26.1 yāvatīṣu manuṣyā bheṣajaṃ bhiṣajo viduḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 27, 2.3 samīco manuṣyān aroṣī ruṣatas ta ṛṣiḥ pāpmānaṃ hanti /
Kauśikasūtra
KauśS, 13, 38, 2.2 rakṣāṃsi tayā daha jātavedo yā naḥ prajāṃ manuṣyāṃ saṃsṛjante /
KauśS, 13, 39, 2.2 rakṣāṃsi tābhir daha jātavedo yā naḥ prajāṃ manuṣyāṃ saṃsṛjante /
Ṛgveda
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 92, 11.2 praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti //
ṚV, 1, 124, 2.1 aminatī daivyāni vratāni praminatī manuṣyā yugāni /
ṚV, 1, 148, 1.2 ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam //
ṚV, 2, 18, 1.2 daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt //
ṚV, 2, 23, 9.1 tvayā vayaṃ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi /
ṚV, 3, 1, 10.2 vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye ni pāhi //
ṚV, 4, 1, 13.1 asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ /
ṚV, 10, 130, 5.2 viśvān devāñ jagaty ā viveśa tena cākᄆpra ṛṣayo manuṣyāḥ //
ṚV, 10, 130, 6.1 cākᄆpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe /
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
Matsyapurāṇa
MPur, 128, 84.3 gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 1.0 daivyāḥ śamitāra uta ca manuṣyā ārabhadhvam upanayata medhyā dura āśāsānā medhapatibhyāṃ medham //