Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 55.3 devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat //
MPur, 17, 10.1 pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
MPur, 19, 9.2 manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet //
MPur, 24, 37.1 devāsuramanuṣyāṇāmabhūtsa vijayī tadā /
MPur, 36, 9.1 aruntudaṃ puruṣaṃ tīvravācaṃ vākkaṇṭakair vitudantaṃ manuṣyān /
MPur, 37, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 15.1 sa jāyamāno'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ /
MPur, 43, 29.1 eṣa nāgaṃ manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ /
MPur, 44, 58.2 babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ //
MPur, 47, 27.1 ihotpannā manuṣyeṣu bādhante sarvamānavān /
MPur, 47, 33.2 punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām //
MPur, 47, 51.1 hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ /
MPur, 47, 235.2 manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ //
MPur, 52, 13.1 devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā /
MPur, 61, 6.1 tataḥ prabhṛti te devānmanuṣyānsaha jaṅgamān /
MPur, 92, 18.3 yathecchārūpadhārī ca manuṣyo'pyaparājitaḥ //
MPur, 92, 34.1 paśyedapīmānadhano'tibhaktyā spṛśenmanuṣyairapi dīyamānān /
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
MPur, 102, 17.1 manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā /
MPur, 109, 17.1 ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati /
MPur, 113, 5.2 teṣāṃ manuṣyatarkeṇa pramāṇāni pracakṣate //
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 126, 39.2 annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ //
MPur, 128, 22.2 saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn //
MPur, 128, 23.1 manuṣyānoṣadhībhiśca svadhayā ca pitṝnapi /
MPur, 141, 65.2 ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai //
MPur, 141, 80.1 ete tu pitaro devā manuṣyāḥ pitaraśca ye /
MPur, 145, 4.1 manuṣyāṇāṃ paśūnāṃ ca pakṣiṇāṃ sthāvaraiḥ saha /
MPur, 145, 6.2 devāsuramanuṣyāśca yakṣagandharvarākṣasāḥ //
MPur, 145, 9.1 manuṣyā vartamānāstu yugasaṃdhyāṃśakeṣviha /
MPur, 154, 151.2 mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate //
MPur, 154, 169.1 manuṣyadevajātīnāṃ śubhāśubhanivedakam /