Occurrences

Āśvalāyanagṛhyasūtra

Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //