Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 166.1 devamanuṣyadāridryam aniṣṭasaṃyogam iṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 5, 21.2 tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhas tīrṇastārayāmi mukto mocayāmy āśvasta āśvāsayāmi parinirvṛtaḥ parinirvāpayāmi //
SDhPS, 5, 23.1 upasaṃkrāmantu māṃ bhavanto devamanuṣyā dharmaśravaṇāya //
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 30.1 devā api manuṣyān drakṣyanti manuṣyā api devān drakṣyanti //
SDhPS, 8, 30.1 devā api manuṣyān drakṣyanti manuṣyā api devān drakṣyanti //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 19.1 lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 188.1 devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati //
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //