Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 5, 65.0 yat prāśnāti tan manuṣyāṇām //
KS, 6, 7, 1.0 vācā vai saha manuṣyā ajāyantarte vāco devāś cāsurāś ca //
KS, 6, 7, 2.0 te yan manuṣyā avadaṃs tad evābhavan //
KS, 6, 7, 7.0 yat turīyam anṛtaṃ tan manuṣyeṣu nyadadhāt //
KS, 6, 7, 8.0 etad vai vāco 'nṛtaṃ yan manuṣyā vadanti //
KS, 6, 8, 5.0 yasya hy eṣāvaruddhā sa manuṣyāṇāṃ śreṣṭho bhavati //
KS, 7, 5, 31.0 manuṣyasyen nu yaḥ kāmam ṛdhnoti sa vasīyān bhavati //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 7, 9, 39.0 acchinno daivyas tantur mā manuṣyaś chedīti //
KS, 7, 9, 40.0 devalokaṃ caiva manuṣyalokaṃ ca saṃtanoti //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 8, 2, 64.0 agnir vai manuṣyair devebhyo 'pākrāmat //
KS, 8, 3, 39.0 na vai su vidur iva manuṣyā nakṣatram //
KS, 8, 4, 39.0 tathā te 'gnim ādhāsyāmi yathā manuṣyā devān upa prajaniṣyanta iti //
KS, 8, 4, 44.0 tato manuṣyā devān upa prājāyanta //
KS, 8, 5, 16.0 aśvo vai bhūtvā yajño manuṣyān atyakrāmat //
KS, 8, 7, 18.0 saha vai devāś ca manuṣyāś caudanapacana āsan //
KS, 8, 7, 19.0 te manuṣyā devān atyacaran //
KS, 8, 7, 22.0 te manuṣyā eva devān atyacaran //
KS, 8, 7, 25.0 te manuṣyā eva devān atyacaran //
KS, 8, 7, 28.0 te manuṣyā eva devān atyacaran //
KS, 8, 8, 18.0 manuṣyarathenaiva devaratham abhyātiṣṭhati //
KS, 8, 10, 65.0 yathā vā idaṃ manuṣyā upāsata evam etaṃ devā upāsata //
KS, 8, 11, 19.0 nāsya manuṣyāḥ pāpavasīyasasyeśate ya evaṃ veda //
KS, 9, 12, 60.0 trayastriṃśena ca ha vā idaṃ saptahotrā ca saṃtataṃ yad idaṃ devamanuṣyā anyonyasmai pradadati //
KS, 10, 1, 43.0 agner vai manuṣyāś cakṣuṣā paśyanti viṣṇor devatāḥ //
KS, 10, 7, 34.0 devāḥ pitaro manuṣyās te 'nyata āsan //
KS, 11, 1, 42.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 4, 79.0 asau vā ādityo 'nto 'ntaṃ manuṣyaś śriyo gatvā nivartate //
KS, 11, 6, 43.0 devaviśā manuṣyaviśāyā īśe //
KS, 11, 6, 44.0 devaviśaivainaṃ manuṣyaviśām avagamayati //
KS, 11, 6, 70.0 devaviśā manuṣyaviśāyā īśe //
KS, 11, 6, 71.0 devaviśaivainaṃ manuṣyaviśām avagamayati //
KS, 11, 6, 79.0 ubhe viśā avagacchati devaviśāṃ ca manuṣyaviśāṃ ca //
KS, 11, 8, 36.0 manuṣyā agner āyuṣkṛtaḥ //
KS, 12, 5, 64.0 tasya devaiḥ parivṛjyamānasya manuṣyā annaṃ nādanti //
KS, 12, 5, 69.0 tasya pūtasya svaditasya manuṣyā annam adanti //
KS, 14, 6, 20.0 paramam etan manuṣyāṇām annādyaṃ yat surā //
KS, 14, 6, 29.0 manuṣyalokaṃ surāgrahaiḥ //
KS, 14, 6, 54.0 na vā etān manuṣyo yoktum arhati //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 6, 39.0 ayajuṣā hi manuṣyāḥ kurvanti //
KS, 19, 12, 24.0 manuṣyā vai viśve devāḥ //
KS, 19, 12, 25.0 manuṣyair evainam udyacchate //