Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Rasendracūḍāmaṇi
Śukasaptati
Uḍḍāmareśvaratantra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.14 yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti /
Jaiminīyabrāhmaṇa
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
Kaṭhopaniṣad
KaṭhUp, 2, 2.1 śreyaś ca preyaś ca manuṣyam etas tau samparītya vivinakti dhīraḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
Buddhacarita
BCar, 3, 40.1 athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam /
Mahābhārata
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 95, 6.2 manuṣyaṃ na hi mene sa kaṃcit sadṛśam ātmanaḥ //
MBh, 2, 57, 12.1 na vāsayet pāravargyaṃ dviṣantaṃ viśeṣataḥ kṣattar ahitaṃ manuṣyam /
MBh, 3, 61, 122.2 manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini //
MBh, 3, 156, 22.1 īṣaccapalakarmāṇaṃ manuṣyam iha bhārata /
MBh, 5, 27, 4.1 kāmā manuṣyaṃ prasajjanta eva dharmasya ye vighnamūlaṃ narendra /
MBh, 5, 35, 45.2 rājā yadā satkurute manuṣyaṃ sarvān guṇān eṣa guṇo 'tibhāti //
MBh, 5, 36, 62.1 evaṃ manuṣyam apyekaṃ guṇair api samanvitam /
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 12, 68, 58.1 rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam /
MBh, 12, 94, 27.2 asaṃtyaktamanuṣyaṃ ca taṃ janāḥ kurvate priyam //
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //
Rāmāyaṇa
Rām, Utt, 34, 2.1 rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam /
Matsyapurāṇa
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
Suśrutasaṃhitā
Su, Cik., 28, 26.2 kuryurnāgabalaṃ cāpi manuṣyam amaropamam //
Su, Ka., 6, 24.2 anenāgadamukhyena manuṣyaṃ punarāharet //
Su, Ka., 6, 32.2 prasannavarṇendriyacittaceṣṭaṃ vaidyo 'vagacchedaviṣaṃ manuṣyam //
Su, Utt., 42, 62.1 ūrdhvavātaṃ manuṣyaṃ ca gulminaṃ na nirūhayet /
Viṣṇupurāṇa
ViPur, 3, 7, 21.2 manasi kṛtajanārdanaṃ manuṣyaṃ satatamavaihi hareratīva bhaktam //
Hitopadeśa
Hitop, 2, 58.2 āsannam eva nṛpatir bhajate manuṣyaṃ vidyāvihīnam akulīnam asaṃstutaṃ vā /
Rasendracūḍāmaṇi
RCūM, 16, 48.1 valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /
Śukasaptati
Śusa, 5, 10.1 āsannameva nṛpatirbhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /