Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 31, 17.1 manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavacchuce /
ṚV, 1, 44, 11.2 manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtam amartyam //
ṚV, 1, 46, 13.2 manuṣvacchambhū ā gatam //
ṚV, 1, 105, 13.2 sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī //
ṚV, 1, 105, 14.1 satto hotā manuṣvad ā devāṁ acchā viduṣṭaraḥ /
ṚV, 2, 5, 2.2 manuṣvad daivyam aṣṭamam potā viśvaṃ tad invati //
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 32, 5.1 manuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya /
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 37, 3.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam //
ṚV, 5, 21, 1.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi /
ṚV, 5, 21, 1.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi /
ṚV, 5, 21, 1.2 agne manuṣvad aṅgiro devān devayate yaja //
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 7, 2, 3.2 manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema //
ṚV, 7, 11, 3.2 manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā //
ṚV, 8, 27, 7.2 sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ //
ṚV, 8, 43, 13.1 uta tvā bhṛguvacchuce manuṣvad agna āhuta /
ṚV, 8, 43, 27.1 yaṃ tvā janāsa indhate manuṣvad aṅgirastama /
ṚV, 10, 61, 15.2 manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū //
ṚV, 10, 70, 8.2 manuṣvad yajñaṃ sudhitā havīṃṣīḍā devī ghṛtapadī juṣanta //
ṚV, 10, 110, 8.1 ā no yajñam bhāratī tūyam etv iḍā manuṣvad iha cetayantī /