Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 8.1 ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 5.2 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
BhārŚS, 7, 5, 5.2 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
BhārŚS, 7, 5, 5.3 agne manuṣvad aṅgiro devān devāyate yajeti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
VārŚS, 2, 1, 8, 16.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
VārŚS, 2, 1, 8, 16.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
VārŚS, 2, 1, 8, 16.8 agne manuṣvad aṅgiro devān devayate yaja /
Āpastambaśrautasūtra
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 16, 35, 5.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 16, 35, 5.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 16, 35, 5.8 agne manuṣvad aṅgiro devān devāyate yaja /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 7.1 manuṣvadbharatavaditi /
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
Ṛgveda
ṚV, 1, 31, 17.1 manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavacchuce /
ṚV, 1, 44, 11.2 manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtam amartyam //
ṚV, 1, 46, 13.2 manuṣvacchambhū ā gatam //
ṚV, 1, 105, 13.2 sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī //
ṚV, 1, 105, 14.1 satto hotā manuṣvad ā devāṁ acchā viduṣṭaraḥ /
ṚV, 2, 5, 2.2 manuṣvad daivyam aṣṭamam potā viśvaṃ tad invati //
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 32, 5.1 manuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya /
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 37, 3.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam //
ṚV, 5, 21, 1.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi /
ṚV, 5, 21, 1.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi /
ṚV, 5, 21, 1.2 agne manuṣvad aṅgiro devān devayate yaja //
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 7, 2, 3.2 manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema //
ṚV, 7, 11, 3.2 manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā //
ṚV, 8, 27, 7.2 sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ //
ṚV, 8, 43, 13.1 uta tvā bhṛguvacchuce manuṣvad agna āhuta /
ṚV, 8, 43, 27.1 yaṃ tvā janāsa indhate manuṣvad aṅgirastama /
ṚV, 10, 61, 15.2 manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū //
ṚV, 10, 70, 8.2 manuṣvad yajñaṃ sudhitā havīṃṣīḍā devī ghṛtapadī juṣanta //
ṚV, 10, 110, 8.1 ā no yajñam bhāratī tūyam etv iḍā manuṣvad iha cetayantī /