Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 5, 1, 17.0 try aryamā manuṣo devatāteti sūktaṃ trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 28, 5.0 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe //
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
AVŚ, 5, 12, 7.1 daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai /
AVŚ, 18, 1, 22.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.2 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Ṛgveda
ṚV, 1, 13, 4.2 asi hotā manurhitaḥ //
ṚV, 1, 14, 11.1 tvaṃ hotā manurhito 'gne yajñeṣu sīdasi /
ṚV, 1, 26, 4.2 sīdantu manuṣo yathā //
ṚV, 1, 36, 7.2 hotrābhir agnim manuṣaḥ sam indhate titirvāṃso ati sridhaḥ //
ṚV, 1, 52, 8.1 jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ /
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 128, 1.1 ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam /
ṚV, 1, 130, 9.3 sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ //
ṚV, 1, 167, 3.2 guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk //
ṚV, 1, 175, 3.1 tvaṃ hi śūraḥ sanitā codayo manuṣo ratham /
ṚV, 1, 180, 9.1 pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā /
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 1, 189, 7.1 tvaṃ tāṁ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra /
ṚV, 2, 2, 5.1 sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā /
ṚV, 2, 2, 6.2 ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye //
ṚV, 2, 2, 8.2 hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave //
ṚV, 2, 10, 1.1 johūtro agniḥ prathamaḥ piteveḍas pade manuṣā yat samiddhaḥ /
ṚV, 2, 18, 2.1 sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā /
ṚV, 2, 20, 6.1 sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ /
ṚV, 3, 2, 1.2 dvitā hotāram manuṣaś ca vāghato dhiyā rathaṃ na kuliśaḥ sam ṛṇvati //
ṚV, 3, 2, 15.2 rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe //
ṚV, 3, 3, 2.1 antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ /
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 3, 26, 2.2 bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam //
ṚV, 3, 60, 6.2 imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ //
ṚV, 4, 1, 9.1 sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti /
ṚV, 4, 2, 1.2 hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai //
ṚV, 4, 6, 11.2 hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 4, 37, 1.2 yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām //
ṚV, 5, 3, 4.2 hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 5, 5, 7.1 vātasya patmann īᄆitā daivyā hotārā manuṣaḥ /
ṚV, 5, 29, 1.1 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta /
ṚV, 5, 29, 3.2 taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 29, 7.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam //
ṚV, 6, 4, 1.1 yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi /
ṚV, 6, 10, 2.1 tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ /
ṚV, 6, 14, 2.2 agniṃ hotāram īᄆate yajñeṣu manuṣo viśaḥ //
ṚV, 6, 15, 4.1 dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram /
ṚV, 6, 16, 9.1 tvaṃ hotā manurhito vahnir āsā viduṣṭaraḥ /
ṚV, 6, 70, 2.2 rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃ yan manurhitam //
ṚV, 7, 8, 2.1 ayam u ṣya sumahāṁ avedi hotā mandro manuṣo yahvo agniḥ /
ṚV, 7, 9, 4.1 īᄆenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ /
ṚV, 7, 70, 2.1 siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe /
ṚV, 7, 73, 2.1 ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca /
ṚV, 7, 99, 3.1 irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā /
ṚV, 7, 100, 4.1 vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan /
ṚV, 8, 19, 21.1 īᄆe girā manurhitaṃ yaṃ devā dūtam aratiṃ nyerire /
ṚV, 8, 19, 24.1 yo havyāny airayatā manurhito deva āsā sugandhinā /
ṚV, 8, 23, 13.1 yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi /
ṚV, 8, 34, 8.1 ā tvā hotā manurhito devatrā vakṣad īḍyaḥ /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 49, 8.2 yebhir apatyam manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe //
ṚV, 8, 50, 8.2 yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase //
ṚV, 8, 87, 2.2 tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 9, 72, 4.2 purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te //
ṚV, 9, 74, 5.1 arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam /
ṚV, 10, 11, 5.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
ṚV, 10, 21, 7.2 ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase //
ṚV, 10, 25, 8.2 kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 26, 5.2 ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ //
ṚV, 10, 40, 13.1 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
ṚV, 10, 49, 7.2 yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ //
ṚV, 10, 63, 6.1 ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana /
ṚV, 10, 80, 6.1 agniṃ viśa īḍate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ /
ṚV, 10, 99, 7.1 sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum /
ṚV, 10, 104, 4.2 prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ //
ṚV, 10, 104, 8.2 navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ //
ṚV, 10, 110, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
ṚV, 10, 110, 7.1 daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai /
Ṛgvedakhilāni
ṚVKh, 3, 1, 8.2 yebhir apatyaṃ manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe //
ṚVKh, 3, 2, 8.2 yebhir ni dasyuṃ manuṣo nighoṣayo yebhiḥ svaḥ parīyase //