Occurrences

Hiraṇyakeśigṛhyasūtra
Vaikhānasagṛhyasūtra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 2.1 atra manojñena sambhāṣyāgāraṃ prāpyāthainām āgneyena sthālīpākena yājayati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
Avadānaśataka
AvŚat, 3, 3.37 na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya /
AvŚat, 3, 8.5 athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 133.0 dvandvamanojñādibhyaś ca //
Buddhacarita
BCar, 1, 22.1 vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsyavapātayantaḥ /
BCar, 3, 2.1 śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām /
BCar, 4, 86.2 mamāpi hi manojñeṣu viṣayeṣu ratirbhavet //
Carakasaṃhitā
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Indr., 12, 74.2 manojñasyānnapānasya pūrṇasya śakaṭasya ca //
Ca, Cik., 3, 321.2 kāmyairarthairmanojñaiśca pittaghnaiścāpyupakramaiḥ //
Lalitavistara
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 77.20 aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma /
LalVis, 8, 2.10 vādyantāṃ sumanojñatūryatālāvacarāṇi /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 23, 5.3 mattabhramarasaṃghuṣṭaṃ manojñākṛtidarśanam /
MBh, 1, 176, 13.5 manojñarūpalāvaṇyā mahendrasamavikramāḥ /
MBh, 1, 214, 25.1 veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ /
MBh, 2, 18, 22.2 ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ /
MBh, 2, 31, 20.1 kailāsaśikharaprakhyānmanojñān dravyabhūṣitān /
MBh, 2, 52, 35.1 manojñam aśanaṃ bhuktvā viviśuḥ śaraṇānyatha /
MBh, 3, 146, 2.1 manojñe kānanavare sarvabhūtamanorame /
MBh, 3, 247, 10.2 manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ //
MBh, 4, 32, 46.2 pratinandāmi te vākyaṃ manojñaṃ matsya bhāṣase //
MBh, 5, 11, 12.3 mārutaḥ surabhir vāti manojñaḥ sukhaśītalaḥ //
MBh, 5, 47, 61.1 pūrvāhṇe māṃ kṛtajapyaṃ kadācid vipraḥ provācodakānte manojñam /
MBh, 7, 15, 50.3 pāñcālāśca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ //
MBh, 7, 57, 25.2 puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām //
MBh, 8, 64, 2.1 nānadyamānaṃ ninadair manojñair vāditragītastutibhiś ca nṛttaiḥ /
MBh, 8, 68, 31.1 dehāṃś ca bhogāṃś ca paricchadāṃś ca tyaktvā manojñāni sukhāni cāpi /
MBh, 12, 163, 10.1 sa tānyatimanojñāni vihaṃgābhirutāni vai /
MBh, 12, 208, 9.1 avāgyogaprayogeṇa manojñaṃ sampravartate /
MBh, 13, 57, 40.2 rūpānvitāṃ pakṣavatīṃ manojñāṃ bhāryām ayatnopagatāṃ labhet saḥ //
MBh, 13, 72, 8.1 manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate /
MBh, 13, 107, 127.2 manojñā darśanīyā ca tāṃ bhavān voḍhum arhati //
MBh, 14, 9, 1.2 kaccit sukhaṃ svapiṣi tvaṃ bṛhaspate kaccinmanojñāḥ paricārakāste /
MBh, 14, 9, 2.2 sukhaṃ śaye 'haṃ śayane mahendra tathā manojñāḥ paricārakā me /
MBh, 14, 51, 47.2 yaccāpyanyanmanojñaṃ te tad apyādatsva sātvata //
Rāmāyaṇa
Rām, Bā, 9, 24.2 manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ //
Rām, Bā, 34, 13.2 nāmnā menā manojñā vai patnī himavataḥ priyā //
Rām, Ay, 50, 20.1 tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām /
Rām, Ay, 87, 18.1 atimātram ayaṃ deśo manojñaḥ pratibhāti mā /
Rām, Ay, 87, 19.2 manojñarūpā lakṣyante kusumair iva citritāḥ //
Rām, Ār, 33, 25.1 prasravāṇi manojñāni prasannāni hradāni ca /
Rām, Yu, 30, 8.1 taccaitrarathasaṃkāśaṃ manojñaṃ nandanopamam /
Saundarānanda
SaundĀ, 1, 51.1 manojñāḥ śrīmatīḥ praṣṭhīḥ pathiṣūpavaneṣu ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 34.1 manojñasyānnapānasya pūrṇasya śakaṭasya ca /
AHS, Cikitsitasthāna, 1, 169.1 iṣṭairarthair manojñaiśca yathādoṣaśamena ca /
Bodhicaryāvatāra
BoCA, 2, 11.1 manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ /
BoCA, 2, 15.1 mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ /
BoCA, 2, 17.2 gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān //
BoCA, 10, 14.2 kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāmprataṃ nārakāṇām //
Daśakumāracarita
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Divyāvadāna
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Divyāv, 17, 405.1 vividhaiḥ sthalajaiḥ śakunakair valgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ //
Divyāv, 19, 509.1 bandhumān rājā pṛcchati bhavantaḥ kuta eṣa manojñagandha iti tairvistareṇa samākhyātam //
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Kāmasūtra
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
Kāvyālaṃkāra
KāvyAl, 2, 58.1 sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ /
Liṅgapurāṇa
LiPur, 1, 61, 23.1 āpyaṃ śyāmaṃ manojñaṃ ca budharaśmigṛhaṃ smṛtam /
LiPur, 1, 73, 24.2 bhavanāni manojñāni divyamābharaṇaṃ striyaḥ //
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
Matsyapurāṇa
MPur, 139, 30.2 manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ //
MPur, 145, 19.2 manojñaistatra tairbhogaiḥ sukhino hyupapedire //
MPur, 154, 506.2 manojñamaṅkuraṃ rūḍhamaśokasya śubhānanā //
Suśrutasaṃhitā
Su, Sū., 19, 5.1 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīta //
Su, Sū., 46, 347.1 dhautastu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ /
Su, Sū., 46, 359.1 anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam /
Su, Sū., 46, 460.1 manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam /
Su, Śār., 4, 46.1 śayanāsanayānāni manojñāni mṛdūni ca /
Su, Śār., 4, 73.2 suptaḥ san sakamalahaṃsacakravākān saṃpaśyed api ca jalāśayān manojñān //
Su, Cik., 5, 15.2 śaraṇānyapravātāni manojñāni mahānti ca //
Su, Cik., 25, 41.2 padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ manojñam //
Su, Cik., 26, 9.1 gandhā manojñā rūpāṇi citrāṇyupavanāni ca /
Su, Utt., 47, 63.1 udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.3 mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ /
Viṣṇupurāṇa
ViPur, 2, 5, 10.2 puṃskokilābhilāpāś ca manojñānyambarāṇi ca //
ViPur, 4, 2, 68.1 tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ /
ViPur, 5, 17, 30.1 yatrāmbu vinyasya balirmanojñānavāpa bhogānvasudhātalasthaḥ /
Viṣṇusmṛti
ViSmṛ, 85, 67.1 manojñeṣu //
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
Śatakatraya
ŚTr, 2, 62.1 kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñam api /
ŚTr, 2, 103.1 yady asya nāsti ruciraṃ tasmiṃs tasya spṛhā manojñe 'pi /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 6.1 sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam /
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Tṛtīyaḥ sargaḥ, 3.1 cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 5.1 bhinnāñjanapracayakānti nabho manojñaṃ bandhūkapuṣparajasāruṇitā ca bhūmiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 22.1 śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 23.1 karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ /
ṚtuS, Caturthaḥ sargaḥ, 16.1 nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ /
ṚtuS, Pañcamaḥ sargaḥ, 8.1 manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.1 nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.1 madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 28.1 śyāmaṃ sadāpīvyavayo'ṅgalakṣmyā strīṇāṃ manojñaṃ rucirasmitena /
Bhāratamañjarī
BhāMañj, 5, 311.2 maṇikanakavitānālaṃkṛte rājamārge vapuramṛtamanojñaṃ kaiṭabhārerbabhāse //
Mātṛkābhedatantra
MBhT, 14, 40.2 manojñaṃ śāstravettāraṃ nigrahānugrahe ratam //
Rājanighaṇṭu
RājNigh, Kar., 77.2 manojño madhupānandakārī pittaprakopahṛt //
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
Skandapurāṇa
SkPur, 13, 125.2 utsasarjurmanojñāni kusumāni samantataḥ //
Ānandakanda
ĀK, 1, 2, 32.2 manojñāṃ devadeveśi mattavāraṇasaṃyutām //
Āryāsaptaśatī
Āsapt, 2, 278.1 dadhikaṇamuktābharaṇaśvāsottuṅgastanārpaṇamanojñam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 37.1 anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam /
Bhāvaprakāśa
BhPr, 6, 8, 186.3 maṅgalyāni manojñāni grahadoṣaharāṇi ca //
Haribhaktivilāsa
HBhVil, 5, 175.2 susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam //
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /
Rasārṇavakalpa
RAK, 1, 427.2 kumeruparvate ramye manojñe tīrthasaṅgame //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 37.1 samaṃ ca tad buddhakṣetraṃ bhaviṣyati ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam //
SDhPS, 16, 19.1 upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo 'ghaṭṭitāḥ praṇedur manojñamadhuragambhīranirghoṣāḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 100.1 madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 119.1 evaṃ manojñastasya gambhīro dharmaśabdo niścariṣyati //