Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 182, 12.2 sampramathyendriyagrāmaṃ prādurāsīn manobhavaḥ //
MBh, 1, 212, 1.95 paśyataḥ satataṃ bhadrāṃ prādurāsīn manobhavaḥ /
MBh, 1, 212, 1.267 manobhavena kāmena mohitaṃ mā pralāpinam /
MBh, 12, 229, 6.1 svabhāvo hi vināśāya mohakarmamanobhavaḥ /
MBh, 13, 2, 86.1 pañca bhūtānyatikrāntaḥ svavīryācca manobhavaḥ /
Rāmāyaṇa
Rām, Su, 30, 6.1 ahaṃ hi tasyādya manobhavena saṃpīḍitā tadgatasarvabhāvā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 270.1 samāptāvayavo yāvan manobhavamahātaruḥ /
Daśakumāracarita
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 6, 65.1 adya khalu kandukotsave bhavantamapahasitamanobhavākāramabhilaṣantī roṣādiva śambaradviṣātimātramāyāsyate rājaputrī //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 9, 68.1 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam /
Kir, 10, 38.2 avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ //
Kumārasaṃbhava
KumSaṃ, 3, 27.2 niveśayāmāsa madhur dvirephān nāmākṣarāṇīva manobhavasya //
KumSaṃ, 5, 1.1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
KumSaṃ, 7, 77.2 vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya //
Matsyapurāṇa
MPur, 92, 12.1 manobhavadhanurmadhyādudbhūtā śarkarā yataḥ /
MPur, 154, 209.3 manobhavo'si tena tvaṃ vetsi bhūtamanogatam //
MPur, 154, 210.2 śaṃkaraṃ yojaya kṣipraṃ giriputryā manobhava /
MPur, 154, 260.1 namo bhavāyāstu bhavodbhavāya namo'stu te dhvastamanobhavāya /
MPur, 154, 473.1 dagdhamanobhava eva pinākī kāmayate svayameva vihartum /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 11.2 sidhyeta te kṛtamanobhavadharṣitāyā dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva //
BhāgPur, 4, 25, 30.2 tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate 'thānugṛhāṇa śobhane //
Bhāratamañjarī
BhāMañj, 1, 243.2 mahatāmapi yatsatyaṃ durnivāro manobhavaḥ //
BhāMañj, 1, 517.2 prītyā ratyā ca sahito manobhava ivābabhau //
BhāMañj, 1, 1052.2 saṃrambho bhūmipālānāṃ babhūva sa manobhavaḥ //
BhāMañj, 1, 1215.2 babhau manobhavābhogavibhāgasubhagaṃ vapuḥ //
BhāMañj, 1, 1277.2 tamanveṣṭuṃ samāyāto manobhava ivāparaḥ //
BhāMañj, 5, 149.1 dhiktānmūrkhānmadakrodhalobhamohamanobhavaiḥ /
BhāMañj, 13, 1474.2 ākhaṇḍalamathāsādya sā saṃjātamanobhavā //
Gītagovinda
GītGov, 7, 71.1 manobhavānandana candanānila prasīda re dakṣiṇa muñca vāmatām /
GītGov, 12, 20.2 mṛgamadapatrakam atra manobhavamaṅgalakalaśasahodare //
Hitopadeśa
Hitop, 2, 111.31 yūnāṃ manāṃsi vivyādha dṛṣṭvā dṛṣṭvā manobhavaḥ //
Kathāsaritsāgara
KSS, 1, 1, 41.2 labdhāvakāśo 'vidhyanmāṃ tatra dagdho manobhavaḥ //
KSS, 3, 3, 73.1 sa manobhavabhallyeva sadyo hṛdayalagnayā /
Skandapurāṇa
SkPur, 13, 102.2 manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ //
Ānandakanda
ĀK, 1, 17, 93.1 sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ /
Āryāsaptaśatī
Āsapt, 2, 7.1 aṅgeṣu jīryati paraṃ khañjanayūnor manobhavaprasaraḥ /
Āsapt, 2, 525.1 vividhāṅgabhaṅgiṣu gurur nūtanaśiṣyāṃ manobhavācāryaḥ /
Āsapt, 2, 541.1 śaṅke yā sthairyamayī ślathayati bāhū manobhavasyāpi /
Āsapt, 2, 602.1 sā bhavato bhāvanayā samayaviruddhaṃ manobhavaṃ bālā /
Śukasaptati
Śusa, 7, 10.5 manobhavagrahagrasto 'samañjasamīdṛśam //
Haribhaktivilāsa
HBhVil, 5, 171.2 pradīpitamanobhavavrajavilāsinīvāsasāṃ vilolanavihāribhiḥ satatasevitaṃ mārutaiḥ //
HBhVil, 5, 183.2 lāvaṇyasārasamudāyavinirmitāṅgasaundaryanirjitamanobhavadehakāntim //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 3.1 kāmo manobhavo viśvaḥ kusumāyudhacāpabhṛt /
SkPur (Rkh), Revākhaṇḍa, 199, 9.1 manobhavavaśībhūto hayo bhūtvā laghukramaḥ /