Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
Gopathabrāhmaṇa
GB, 2, 5, 2, 2.0 yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate //
Buddhacarita
BCar, 2, 2.2 tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān //
BCar, 3, 3.1 tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya /
BCar, 4, 101.2 sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ //
BCar, 5, 36.2 tyaja buddhimimāmatipravṛttāmavahāsyo 'timanoratho 'kramaśca //
BCar, 8, 32.1 niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa chandaka manmanorathaḥ /
BCar, 8, 66.2 sa tu priyo māmiha vā paratra vā kathaṃ na jahyāditi me manorathaḥ //
BCar, 11, 62.2 prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣaṃ prati ko manorathaḥ //
Mahābhārata
MBh, 1, 20, 1.3 niḥsnehā vai dahen mātā asaṃprāptamanorathā /
MBh, 1, 25, 29.1 pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān /
MBh, 1, 137, 16.38 dagdhādya saha putraiḥ sā asaṃpūrṇamanorathā /
MBh, 1, 210, 2.36 vāsudevamataṃ jñātvā prayatiṣye manoratham /
MBh, 1, 212, 1.74 manoratho mahān eṣa hṛdi naḥ parivartate /
MBh, 3, 2, 79.2 tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham //
MBh, 3, 108, 17.2 pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ //
MBh, 3, 146, 30.1 priyāmanorathaṃ kartum udyataś cārulocanaḥ /
MBh, 3, 176, 36.2 aphalās te bhaviṣyanti mayi sarve manorathāḥ //
MBh, 5, 13, 23.2 devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ //
MBh, 5, 54, 36.2 suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ //
MBh, 5, 144, 13.2 manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham //
MBh, 6, BhaGī 16, 13.1 idamadya mayā labdham idaṃ prāpsye manoratham /
MBh, 7, 133, 23.2 dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ //
MBh, 7, 133, 32.2 manorathapralāpo me na grāhyastava sūtaja /
MBh, 8, 12, 56.1 carmāṇi varmāṇi manorathāṃś ca priyāṇi sarvāṇi śirāṃsi caiva /
MBh, 8, 31, 60.2 na sa śakyo yudhā jetum anyaṃ kuru manoratham //
MBh, 8, 34, 21.1 cirakālābhilaṣito mamāyaṃ tu manorathaḥ /
MBh, 12, 25, 2.2 manorathā mahārāja ye tatrāsan yudhiṣṭhira //
MBh, 12, 36, 12.1 manorathaṃ tu yo dadyād ekasmā api bhārata /
MBh, 12, 174, 18.2 dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ //
MBh, 12, 209, 7.2 yadvanmanorathaiśvaryaṃ svapne tadvanmanogatam //
MBh, 12, 228, 36.2 nāsyendriyam anekāgraṃ nātikṣiptamanorathaḥ /
MBh, 12, 280, 1.2 manoratharathaṃ prāpya indriyārthahayaṃ naraḥ /
MBh, 12, 342, 9.1 aham apyatra muhyāmi mamāpyeṣa manorathaḥ /
MBh, 13, 11, 7.2 na devi tiṣṭhāmi tathāvidheṣu nareṣu saṃsuptamanoratheṣu //
MBh, 13, 54, 25.2 tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ //
MBh, 13, 101, 35.2 saṃkalpasiddhā martyānām īpsitaiśca manorathaiḥ //
MBh, 14, 7, 2.1 satyaṃ te bruvataḥ sarve sampatsyante manorathāḥ /
MBh, 14, 55, 3.1 sarveṣām ṛṣiputrāṇām eṣa cāsīnmanorathaḥ /
MBh, 14, 67, 18.1 asmin hi bahavaḥ sādho ye mamāsanmanorathāḥ /
MBh, 14, 67, 20.2 viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ //
Rāmāyaṇa
Rām, Bā, 41, 21.1 manoratho mahān eṣa bhagīratha mahāratha /
Rām, Bā, 43, 8.2 dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ //
Rām, Ay, 45, 17.1 atikrāntam atikrāntam anavāpya manoratham /
Rām, Ay, 46, 46.1 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ /
Rām, Ay, 80, 17.1 atikrāntam atikrāntam anavāpya manoratham /
Rām, Ay, 82, 26.2 api me devatāḥ kuryur imaṃ satyaṃ manoratham //
Rām, Ār, 10, 32.1 manoratho mahān eṣa hṛdi samparivartate /
Rām, Ār, 18, 20.1 manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ /
Rām, Ār, 53, 23.2 kāsya śaktir ihāgantum api sīte manorathaiḥ //
Rām, Ār, 59, 9.1 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham /
Rām, Ki, 28, 3.2 prāptavantam abhipretān sarvān eva manorathān //
Rām, Su, 17, 6.2 saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ //
Rām, Su, 24, 25.1 acireṇaiva kālena prāpsyāmyeva manoratham /
Rām, Su, 30, 7.1 manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi /
Rām, Su, 52, 1.1 vīkṣamāṇastato laṅkāṃ kapiḥ kṛtamanorathaḥ /
Rām, Su, 53, 28.1 tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā /
Rām, Su, 63, 10.2 saṃnyasya tvayi jīvantī rāmā rāma manoratham //
Rām, Yu, 4, 6.2 vijayaṃ samanuprāptaṃ śaṃsatīva manoratham //
Rām, Yu, 40, 19.1 jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ /
Rām, Yu, 82, 18.1 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ /
Rām, Yu, 114, 46.2 uvāca vāṇīṃ manasaḥ praharṣiṇīṃ cirasya pūrṇaḥ khalu me manorathaḥ //
Rām, Yu, 115, 44.1 adya janma kṛtārthaṃ me saṃvṛttaśca manorathaḥ /
Rām, Utt, 11, 4.1 diṣṭyā te putra samprāptaścintito 'yaṃ manorathaḥ /
Rām, Utt, 17, 14.1 tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati /
Rām, Utt, 100, 13.1 sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham /
Saundarānanda
SaundĀ, 10, 41.2 lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra //
SaundĀ, 18, 59.1 dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Amarakośa
AKośa, 1, 232.1 icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ /
Amaruśataka
AmaruŚ, 1, 75.1 āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati /
Bodhicaryāvatāra
BoCA, 1, 24.1 teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ /
BoCA, 1, 33.2 gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇam //
BoCA, 7, 42.1 manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati /
BoCA, 10, 24.1 nauyānayātrārūḍhāśca santu siddhamanorathāḥ /
BoCA, 10, 49.1 sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 25.1 atha nirmakṣikaṃ bhadra madhu pātuṃ manorathaḥ /
BKŚS, 4, 64.2 bhāryāṇāṃ divasā yānti saha putramanorathaiḥ //
BKŚS, 5, 58.1 sa vihasyoktavān pūrṇaḥ svāminas te manorathaḥ /
BKŚS, 5, 153.1 mayā tu nirvacanayā kathite 'smin manorathe /
BKŚS, 5, 191.2 devasya dāsabhāryāṇām ayam eva manorathaḥ //
BKŚS, 10, 179.2 akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ //
BKŚS, 12, 78.1 sa ca tasya prasādān me yātaḥ siddhiṃ manorathaḥ /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 15, 14.2 mamāpi hi manasy āsīd ayam eva manorathaḥ //
BKŚS, 17, 58.2 aṅgaṃ gandharvadattāyās teṣām iva manorathāḥ //
BKŚS, 17, 75.1 vīṇāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ /
BKŚS, 17, 158.1 nirgacchanti hatacchāyās te khaṇḍitamanorathāḥ /
BKŚS, 18, 377.2 sadaiva me manasy āsīd ayam eva manorathaḥ //
BKŚS, 18, 378.1 atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ /
BKŚS, 18, 457.2 rasātalaṃ praveṣṭavyaṃ sasuvarṇamanorathaiḥ //
BKŚS, 18, 625.2 praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ //
BKŚS, 19, 15.2 samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ //
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 19.1 sā tadā dayitamanorathapuṣpabhūtaṃ garbhamadhatta //
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 2, 2.1 bhūvallabha bhavadīyamanorathaphalamiva samṛddhalāvaṇyaṃ tāruṇyaṃ nutamitro bhavatputro 'nubhavati /
DKCar, 1, 2, 17.3 manmanorathaphalāyamānaṃ bhavadāgamanamavagamya madrājyāvalambabhūtāmātyānumatyā madanakṛtasārathyena manasā bhavantamāgaccham /
DKCar, 1, 4, 14.1 ahamutkalikāvinodaparāyaṇo vanāntare paribhramansarovaratīre cintākrāntacittāṃ dīnavadanāṃ manmanorathaikabhūmiṃ bālacandrikāṃ vyalokayam //
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 4, 20.2 tasmin hate sarvathā yuṣmanmanorathaḥ phaliṣyati /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 21.3 yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 51.1 anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 2, 358.0 sadyaḥ praśāntendriya eva tasthau evaṃ sthito buddhamanorathena //
Divyāv, 2, 504.2 prabalairapi vāṅmanorathaiḥ ṣaḍabhijñatvamihādhigamyate //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 167.0 santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi //
Divyāv, 8, 321.0 paraṃ cainaṃ toṣayati citrākṣaravyañjanapadābhidhānaiḥ śāstrabaddhābhiḥ kathābhiḥ nānāśrutimanorathākhyāyikābhiḥ saṃrañjayati //
Divyāv, 8, 328.0 evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ //
Divyāv, 8, 328.0 evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ //
Divyāv, 8, 486.0 adhigataṃ te sarvajanamanorathasampādakaṃ jambudvīpapradhānaṃ ratnaviśeṣam //
Divyāv, 8, 517.0 adhigataste sarvajanamanorathasampādako jambudvīpasya pradhāno ratnaviśeṣaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Divyāv, 8, 530.0 tataḥ paripūrṇamanorathāste sattvāḥ //
Divyāv, 12, 287.1 sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 13, 352.1 tacchāsturmanorathaṃ pūrayāmi gṛhṇāmi śalākāmiti //
Divyāv, 19, 242.1 tadasya manorathaṃ pūrayāmīti //
Divyāv, 19, 444.2 sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena //
Harivaṃśa
HV, 21, 7.1 uttarān sa kurūn prāpya manorathaphaladrumān /
Harṣacarita
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kirātārjunīya
Kir, 3, 54.1 tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva /
Kumārasaṃbhava
KumSaṃ, 5, 1.1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
KumSaṃ, 5, 6.1 kadācid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī /
KumSaṃ, 5, 60.2 na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ //
KumSaṃ, 5, 64.2 tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate //
KumSaṃ, 6, 17.2 manorathasyāviṣayaṃ manoviṣayam ātmanaḥ //
KumSaṃ, 7, 24.1 umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva /
KumSaṃ, 7, 68.1 anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa /
Kāmasūtra
KāSū, 2, 10, 6.1 ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ /
KāSū, 3, 2, 20.9 manorathāṃśca pūrvakālikān anuvarṇayet /
KāSū, 3, 5, 2.9 samanorathāyāś cāsyā apāyaṃ sādhvasaṃ vrīḍāṃ ca hetubhir avacchindyāt /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 4, 4.13 nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati /
KāSū, 5, 4, 7.5 lekhapatragarbhāṇi karṇapattrāṇyāpīḍāṃśca teṣu svamanorathākhyāpanam /
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
Matsyapurāṇa
MPur, 54, 23.2 manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin //
MPur, 154, 305.2 sarvartukusumopetaṃ manorathaśatojjvalam //
MPur, 154, 402.2 adarśanaṃ tena manoratho yathā prayāti sāphalyatayā manogatam //
Suśrutasaṃhitā
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Tantrākhyāyikā
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
Viṣṇupurāṇa
ViPur, 1, 11, 4.2 dṛṣṭvottamaṃ dhruvaś cakre tam āroḍhuṃ manoratham //
ViPur, 1, 11, 7.1 kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ /
ViPur, 1, 11, 10.1 uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā /
ViPur, 1, 12, 15.2 nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ //
ViPur, 1, 12, 74.2 sarvabhūto bhavān vetti sarvasattvamanoratham //
ViPur, 1, 12, 75.1 yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ /
ViPur, 3, 8, 6.2 bhaumānmanorathānsvargaṃ svargavandyaṃ tathāspadam /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 2, 78.2 pūrṇeṣu pūrṇeṣu punar navānāṃ utpattayaḥ santi manorathānām //
ViPur, 4, 2, 80.1 drakṣyāmi teṣām iti cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ /
ViPur, 4, 2, 80.2 pūrṇe 'pi tatrāpyaparasya janma nivāryate kena manorathasya //
ViPur, 4, 2, 81.1 ā mṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya /
ViPur, 4, 2, 81.2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 5, 9, 11.2 kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham //
Śatakatraya
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 10.2 avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 75.2 manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
BhāgPur, 3, 21, 12.1 jātaharṣo 'patan mūrdhnā kṣitau labdhamanorathaḥ /
BhāgPur, 4, 8, 12.2 nūnaṃ veda bhavān yasya durlabhe 'rthe manorathaḥ //
BhāgPur, 4, 9, 44.2 snāpayāmāsa tanayaṃ jātoddāmamanorathaḥ //
BhāgPur, 10, 1, 41.1 svapne yathā paśyati dehamīdṛśaṃ manorathenābhiniviṣṭacetanaḥ /
BhāgPur, 10, 3, 40.2 grāmyānbhogān abhuñjāthāṃ yuvāṃ prāptamanorathau //
BhāgPur, 11, 2, 38.1 avidyamāno 'py avabhāti hi dvayo dhyātur dhiyā svapnamanorathau yathā /
BhāgPur, 11, 5, 10.2 vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā //
BhāgPur, 11, 5, 17.2 sīdanty akṛtakṛtyā vai kāladhvastamanorathāḥ //
BhāgPur, 11, 10, 3.1 suptasya viṣayāloko dhyāyato vā manorathaḥ /
BhāgPur, 11, 14, 28.1 tasmād asadabhidhyānaṃ yathā svapnamanoratham /
Bhāratamañjarī
BhāMañj, 1, 621.2 rājyārdhaṃ prāptarājyaste dāsyāmīti manorathāt //
BhāMañj, 1, 703.2 babandha tatpratīkāre putrajanmamanoratham //
BhāMañj, 1, 942.2 kanyā saṃvaraṇāyaināṃ dāsyāmīti manorathaḥ //
BhāMañj, 1, 1020.2 na bhajedityabhūttasya lakṣye tasminmanorathaḥ //
BhāMañj, 1, 1058.2 te kṛṣṇālābhasarvasve sadyaśchinnamanorathāḥ //
BhāMañj, 1, 1162.2 paścāttāpaṃ hi puṣṇāti kālahīno manorathaḥ //
BhāMañj, 5, 213.1 bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ /
BhāMañj, 5, 306.2 baddhvainaṃ tānsameṣyāmi gūḍho 'yaṃ me manorathaḥ //
BhāMañj, 5, 426.1 garuḍo vītanidro 'tha manorathamacintayat /
BhāMañj, 5, 508.1 ājanmasaṃbhṛtas tasya snehānmayi manorathaḥ /
BhāMañj, 5, 632.2 nirjitya bhārgavaṃ yatnādyuddhe ślathamanoratham //
BhāMañj, 7, 136.2 vṛthā manorathaṃ kartuṃ śikṣitā na bhavadvidhāḥ //
BhāMañj, 7, 460.2 jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ //
BhāMañj, 7, 604.2 karṇaḥ kṛpasyāruroha rathaṃ bhagnamanorathaḥ //
BhāMañj, 8, 4.2 manorathasudhāvarṣī so 'bhavatkurubhūpateḥ //
BhāMañj, 8, 176.1 manorathaśatābhyaste pravṛtte samare tayoḥ /
BhāMañj, 8, 211.2 karṇasyākhaṇḍalasuto manorathamivonnatam //
BhāMañj, 9, 41.2 rathino dudruvuḥ sarve bhagnamānamanorathāḥ //
BhāMañj, 13, 1056.1 manoratho ratho yasya saṃyataḥ śāntiraśmibhiḥ /
BhāMañj, 13, 1255.1 abhagnapraṇayāḥ kāryāḥ sarvathārthimanorathāḥ /
BhāMañj, 14, 9.2 etanmunivacaḥ śrutvā yajñe baddhamanorathaḥ //
Gītagovinda
GītGov, 1, 33.1 unmadamadanamanorathapathikavadhūjanajanitavilāpe alikulasaṃkulakusumasamūhanirākulabakulakalāpe //
GītGov, 2, 20.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 22.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 24.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 26.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 28.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 30.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 32.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 34.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 5, 30.1 tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām /
Hitopadeśa
Hitop, 0, 36.1 udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
Hitop, 1, 73.9 manorathasiddhir api bāhulyān me bhaviṣyati /
Hitop, 2, 28.4 acireṇaiva ye tuṣṭāḥ pūrayanti manorathān //
Kathāsaritsāgara
KSS, 2, 2, 14.2 śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ //
KSS, 2, 2, 202.1 tato manorathārūḍhaḥ puraḥ prahitamānasaḥ /
KSS, 2, 6, 61.2 manorathaphalānyeva mene vāsavadattayā //
KSS, 3, 3, 131.2 martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ //
KSS, 4, 1, 148.2 vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ //
KSS, 4, 2, 18.2 nāmnānvarthena vikhyāto yo manorathadāyakaḥ //
KSS, 4, 3, 86.2 nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ //
KSS, 5, 2, 267.2 bhujamadhyam ivātyarthaṃ manoratham apūrayat //
KSS, 5, 3, 16.2 duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ //
KSS, 5, 3, 111.1 nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ /
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 4.0 tādṛśi ca jane sarvo 'pi manorathairapi rudhirapānamapi nāmādriyante //
Skandapurāṇa
SkPur, 5, 13.2 purāṇavistīrṇakaṭirdharmaśāstramanorathā //
SkPur, 12, 19.2 ihaiva tvāṃ mahābhāga varayāmi manoratham //
SkPur, 12, 33.1 dhik kaṣṭaṃ bāla evāhamaprāptārthamanorathaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 1.0 caṇḍarocīruco gharmaghṛṇipādāścintitānāṃ manorathānāmucitaṃ yogyaṃ vo yuṣmākaṃ ceṣṭantāṃ vyāpriyantāṃ saṃpādayantu vā //
Tantrāloka
TĀ, 4, 14.2 sphuṭayedvastu yāpetaṃ manorathapadād api //
TĀ, 8, 90.2 prāpyaṃ manorathātītamapi bhāratajanmanām //
Ānandakanda
ĀK, 1, 15, 139.1 yena rogā vinaśyanti sidhyanti ca manorathāḥ /
Āryāsaptaśatī
Āsapt, 2, 623.2 vāñchati manorathāndhā madhupī smaradhanuṣi guṇībhāvam //
Śukasaptati
Śusa, 19, 2.8 anyadā ca manorathābhidhaṃ yakṣaṃ namaskartuṃ jagāma saḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 58.2 nirjitya dānavān devā alabhanta manorathān //
GokPurS, 7, 80.3 asmanmanoratham imaṃ kartum arhasi suvrata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 36.2 tṛptā rohanti vai svarge dhyāyanto 'sya manorathān //
SkPur (Rkh), Revākhaṇḍa, 82, 9.1 te vandyā mānuṣe loke dhanyāḥ pūrṇamanorathāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 49.3 aputro 'sau mahīpālaḥ kanyā jātā manorathaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 125.2 ete manorathāḥ sarve cintitā viphalā gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 59.2 tava prasādāddeveśa pūryantāṃ me manorathāḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 34.2 tathā mṛgavanaṃ puṇyaṃ tatra tīrthaṃ manoratham //