Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 133, 23.2 dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ //
MBh, 13, 54, 25.2 tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ //
MBh, 13, 101, 35.2 saṃkalpasiddhā martyānām īpsitaiśca manorathaiḥ //
Rāmāyaṇa
Rām, Ār, 53, 23.2 kāsya śaktir ihāgantum api sīte manorathaiḥ //
Rām, Su, 17, 6.2 saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ //
Saundarānanda
SaundĀ, 18, 59.1 dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 64.2 bhāryāṇāṃ divasā yānti saha putramanorathaiḥ //
BKŚS, 18, 457.2 rasātalaṃ praveṣṭavyaṃ sasuvarṇamanorathaiḥ //
Divyāvadāna
Divyāv, 2, 504.2 prabalairapi vāṅmanorathaiḥ ṣaḍabhijñatvamihādhigamyate //
Harṣacarita
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Viṣṇupurāṇa
ViPur, 1, 12, 15.2 nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ //
Bhāratamañjarī
BhāMañj, 7, 460.2 jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ //
Hitopadeśa
Hitop, 0, 36.1 udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
Kathāsaritsāgara
KSS, 3, 3, 131.2 martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ //
KSS, 4, 3, 86.2 nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ //
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 4.0 tādṛśi ca jane sarvo 'pi manorathairapi rudhirapānamapi nāmādriyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 49.3 aputro 'sau mahīpālaḥ kanyā jātā manorathaiḥ //