Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 21, 3.5 tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavanti darśanīyāni manoramāṇi ca /
Lalitavistara
LalVis, 3, 38.2 manoramā māyakṛteva bimbaṃ nāmena sā ucyati māyādevī //
Mahābhārata
MBh, 1, 13, 5.2 śrotum icchāmyaśeṣeṇa kathām etāṃ manoramām /
MBh, 1, 23, 1.6 suparṇasahitāḥ sarpāḥ kānanaṃ ca manoramam /
MBh, 1, 57, 38.15 madhugandhaiśca saṃpṛktaṃ puṣpagandhaṃ manoramam /
MBh, 1, 64, 7.3 manoramaṃ maheṣvāso viveśa vanam uttamam //
MBh, 1, 64, 15.2 āśramapravaraṃ ramyaṃ dadarśa ca manoramam //
MBh, 1, 64, 18.2 naikapakṣigaṇākīrṇāṃ tapovanamanoramām /
MBh, 1, 77, 4.4 śarmiṣṭhayā sā krīḍitvā ramaṇīye manorame /
MBh, 1, 89, 55.17 svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ /
MBh, 1, 92, 28.4 tām uvāca tato rājā kāminīṃ tu manoramām /
MBh, 1, 131, 4.1 sarvaratnasamākīrṇe puṃsāṃ deśe manorame /
MBh, 1, 155, 41.2 subhagā darśanīyāṅgī vedimadhyā manoramā //
MBh, 1, 160, 4.2 hanta te kathayiṣyāmi kathām etāṃ manoramām /
MBh, 1, 163, 12.3 atha dattvā mahīpāle tapatīṃ tāṃ manoramām /
MBh, 1, 165, 14.1 suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām /
MBh, 1, 208, 11.3 dīpyamānā śriyā rājan divyarūpā manoramā //
MBh, 1, 212, 1.221 vāpīpalvalasaṃghaiśca kānanaiśca manoramaiḥ /
MBh, 1, 213, 52.5 divyamākṣikasaṃmiśram āsavaṃ ca manoramam /
MBh, 2, 1, 20.1 sarvartuguṇasampannāṃ divyarūpāṃ manoramām /
MBh, 2, 3, 31.2 āsannānāvidhā nīlāḥ śītacchāyā manoramāḥ //
MBh, 2, 7, 21.1 tathaivāpsaraso rājan gandharvāśca manoramāḥ /
MBh, 2, 8, 6.3 vṛkṣāśca vividhāstatra nityapuṣpā manoramāḥ /
MBh, 2, 10, 4.1 raśmivatī bhāsvarā ca divyagandhā manoramā /
MBh, 2, 10, 11.4 devī rambhā manoramā /
MBh, 2, 11, 3.2 anirdeśyāṃ prabhāvena sarvabhūtamanoramām //
MBh, 2, 19, 4.1 puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ /
MBh, 2, 19, 8.1 vanarājīstu paśyemāḥ priyālānāṃ manoramāḥ /
MBh, 2, 45, 10.1 śayanāni mahārhāṇi yoṣitaśca manoramāḥ /
MBh, 2, 45, 46.2 manoramāṃ darśanīyām āśu kurvantu śilpinaḥ //
MBh, 3, 25, 18.1 mahādrumāṇāṃ śikhareṣu tasthur manoramāṃ vācam udīrayantaḥ /
MBh, 3, 25, 20.1 manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām /
MBh, 3, 61, 35.2 virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ //
MBh, 3, 98, 17.1 teṣu teṣvavakāśeṣu śobhitaṃ sumanoramam /
MBh, 3, 122, 8.1 sā caiva sudatī tatra paśyamānā manoramān /
MBh, 3, 141, 21.2 tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā /
MBh, 3, 145, 17.1 dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām /
MBh, 3, 145, 35.1 taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam /
MBh, 3, 146, 2.1 manojñe kānanavare sarvabhūtamanorame /
MBh, 3, 146, 3.2 snigdhapattrair aviralaiḥ śītacchāyair manoramaiḥ //
MBh, 3, 146, 7.1 tad apaśyata pāñcālī divyagandhaṃ manoramam /
MBh, 3, 155, 41.2 pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān //
MBh, 3, 155, 60.1 tathānaṅgaśarākārān sahakārān manoramān /
MBh, 3, 155, 87.2 gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ //
MBh, 3, 174, 6.2 āsedur atyarthamanoramaṃ vai tam āśramāgryaṃ vṛṣaparvaṇas te //
MBh, 3, 218, 2.1 lohitāmbarasaṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam /
MBh, 3, 247, 15.1 na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ /
MBh, 4, 1, 22.2 kṛṣṇākṣāṃllohitākṣāṃśca nirvartsyāmi manoramān /
MBh, 4, 5, 2.8 kusumāḍhyānmanaḥkāntāñśubhagandhamanoramān /
MBh, 4, 5, 2.12 jighrantaḥ puṣpagandhāṃśca susugandhānmanoramān //
MBh, 4, 10, 5.1 sarvopapannaḥ puruṣo manoramaḥ śyāmo yuvā vāraṇayūthapopamaḥ /
MBh, 5, 83, 16.2 vidadhe kauravo rājā bahuratnāṃ manoramām //
MBh, 5, 135, 2.1 athāntarikṣe vāg āsīd divyarūpā manoramā /
MBh, 5, 175, 9.1 tataste kathayāmāsuḥ kathāstāstā manoramāḥ /
MBh, 6, 46, 42.1 ādityapathagaḥ ketustasyādbhutamanoramaḥ /
MBh, 6, 78, 32.1 tato 'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam /
MBh, 8, 49, 38.1 apsarogītavāditrair nāditaṃ ca manoramam /
MBh, 9, 36, 11.2 nṛttavāditragītaṃ ca kurvanti sumanoramam //
MBh, 9, 36, 60.2 kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam //
MBh, 9, 46, 27.2 vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam /
MBh, 9, 47, 36.1 divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā /
MBh, 9, 53, 17.1 kacchapīṃ sukhaśabdāṃ tāṃ gṛhya vīṇāṃ manoramām /
MBh, 12, 39, 21.1 tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ /
MBh, 12, 53, 5.1 vīṇāpaṇavaveṇūnāṃ svanaścātimanoramaḥ /
MBh, 12, 136, 20.1 skandhavānmeghasaṃkāśaḥ śītacchāyo manoramaḥ /
MBh, 12, 150, 7.1 aho nu ramaṇīyastvam aho cāsi manoramaḥ /
MBh, 12, 321, 11.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam /
MBh, 13, 5, 29.1 tataḥ phalāni patrāṇi śākhāścāpi manoramāḥ /
MBh, 13, 14, 43.1 tatrāśramapade śreṣṭhe sarvabhūtamanorame /
MBh, 13, 20, 38.1 ṛṣiḥ samantato 'paśyat tatra tatra manoramam /
MBh, 13, 87, 15.2 rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam //
MBh, 13, 110, 98.1 vimāne kāñcane divye haṃsayukte manorame /
MBh, 13, 126, 8.1 hanta te kathayiṣyāmi kathām atimanoramām /
MBh, 14, 64, 12.1 tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ /
MBh, 14, 91, 39.2 mṛdaṅgaśaṅkhaśabdaiśca manoramam abhūt tadā //
Rāmāyaṇa
Rām, Bā, 2, 34.2 kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām //
Rām, Bā, 2, 41.1 udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān /
Rām, Ay, 48, 3.1 te bhūmim āgān vividhān deśāṃś cāpi manoramān /
Rām, Ay, 50, 11.2 ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam //
Rām, Ay, 88, 10.1 puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ /
Rām, Ay, 88, 12.2 paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān //
Rām, Ay, 91, 12.1 etau tau saṃprakāśete gotravantau manoramau /
Rām, Ay, 93, 17.2 dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām //
Rām, Ār, 69, 2.2 pratīcīṃ diśam āśritya prakāśante manoramāḥ //
Rām, Ki, 1, 10.1 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ /
Rām, Ki, 28, 7.1 prasādya vākyair madhurair hetumadbhir manoramaiḥ /
Rām, Ki, 32, 16.2 divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ //
Rām, Ki, 42, 52.2 ahany ahani vardhante guṇās tatra manoramāḥ //
Rām, Ki, 42, 62.1 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ /
Rām, Su, 5, 40.2 manoramam asaṃbādhaṃ kuberabhavanaṃ yathā //
Rām, Su, 8, 38.1 anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ /
Rām, Su, 12, 21.1 sa tatra maṇibhūmīśca rājatīśca manoramāḥ /
Rām, Su, 13, 14.1 anekagandhapravahaṃ puṇyagandhaṃ manoramam /
Rām, Yu, 33, 2.2 rathaiścādityasaṃkāśaiḥ kavacaiśca manoramaiḥ //
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Rām, Utt, 20, 9.1 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ /
Rām, Utt, 41, 4.1 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ /
Rām, Utt, 71, 3.2 ramaṇīyam upākrāmaccaitre māsi manorame //
Rām, Utt, 78, 8.2 caitre manorame māsi sabhṛtyabalavāhanaḥ //
Rām, Utt, 88, 7.1 tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 46.2 kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā //
Bodhicaryāvatāra
BoCA, 2, 2.2 ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi //
BoCA, 2, 10.1 ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu /
BoCA, 2, 15.2 abhyarcayāmy arcyatamān munīndrān sragbhiś ca saṃsthānamanoramābhiḥ //
BoCA, 2, 16.1 sphītasphuradgandhamanoramaiśca tāndhūpameghair upadhūpayāmi /
BoCA, 2, 20.1 ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ /
BoCA, 5, 79.1 viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 180.2 āsīn manoramācārā yā nāmnāpi manoramā //
BKŚS, 5, 182.1 manoramaṃ gṛhodyānaṃ praviveśa manoramā /
Daśakumāracarita
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 5, 12.1 tasminneva samaye ko'pi manoramo rājahaṃsaḥ kelīvidhitsayā tadupakaṇṭhamagamat /
DKCar, 1, 5, 23.1 tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa /
Divyāvadāna
Divyāv, 17, 494.1 sarvābhibhūrme bhagavān maharṣiravakīrṇaḥ puṣpaiḥ sumanoramaiśca /
Harivaṃśa
HV, 7, 16.2 auttameyān mahārāja daśa putrān manoramān //
HV, 9, 26.2 kṛtāṃ dvāravatīṃ nāmnā bahudvārāṃ manoramām /
Kirātārjunīya
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 4, 7.1 manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā /
Kir, 8, 43.2 muhustanaistālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam //
Kir, 10, 18.1 sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ /
Kir, 10, 60.1 alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgatiprayātam /
Kir, 14, 5.2 iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ //
Kumārasaṃbhava
KumSaṃ, 1, 19.2 manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ //
Kūrmapurāṇa
KūPur, 1, 11, 139.1 mahāmāyāśrayā mānyā mahādevamanoramā /
KūPur, 1, 15, 186.2 antarikṣe 'psaraḥsaṅghā nṛtyanti sma manoramāḥ //
KūPur, 1, 45, 18.1 gāyanti caiva nṛtyanti vilāsinyo manoramāḥ /
KūPur, 1, 46, 6.2 upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā //
KūPur, 1, 46, 32.1 tatra sā paramā śaktirviṣṇor atimanoramā /
KūPur, 2, 38, 9.2 puṇyā ca triṣu lokeṣu ramaṇīyā manoramā //
Liṅgapurāṇa
LiPur, 1, 77, 83.1 alaṃkṛtya vitānādyaiś chatrair vāpi manoramaiḥ /
LiPur, 1, 98, 23.1 snāpya sampūjya gandhādyairjvālākāraṃ manoramam /
LiPur, 2, 14, 29.1 toyātmakaṃ mahādevaṃ vāmadevaṃ manoramam /
LiPur, 2, 21, 5.2 vairāgyajñānanālaṃ ca dharmakandaṃ manoramam //
LiPur, 2, 38, 6.1 gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ /
Matsyapurāṇa
MPur, 83, 18.2 nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanaṃ ca //
MPur, 113, 71.1 sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ /
MPur, 113, 71.2 apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ /
MPur, 114, 37.2 pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ //
MPur, 114, 39.2 tataḥ puṣpavaro deśastena jajñe manoramaḥ //
MPur, 115, 5.1 devāṃstribhuvanaśreṣṭhān gandharvāṃśca manoramān /
MPur, 115, 19.0 airāvatīti vikhyātāṃ dadarśātimanoramām //
MPur, 117, 3.2 asaṃśrutānyaśabdaṃ taṃ śītatoyaṃ manoramam //
MPur, 117, 10.2 mṛditābhiḥ samākīrṇaṃ gandharvāṇāṃ manoramam //
MPur, 118, 1.2 tasyaiva parvatendrasya pradeśaṃ sumanoramam /
MPur, 118, 13.2 manmathasya śarākāraiḥ sahakārairmanoramaiḥ //
MPur, 119, 27.2 vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam //
MPur, 120, 11.2 krīḍamānāstu gandharvairdevarāmā manoramāḥ //
MPur, 126, 23.1 tilottamāpsarāścaiva devī rambhā manoramā /
MPur, 154, 487.1 vyagrā tu pṛthivī devī sarvabhāvamanoramā /
MPur, 154, 516.1 nirdhautakaladhautaṃ ca krīḍāguhamanoramam /
MPur, 161, 38.1 tato'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām /
MPur, 161, 43.2 raśmivatī bhāsvarā ca divyagandhamanoramā //
MPur, 161, 57.2 sālāstālāstamālāśca campakāśca manoramāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 454.1 purastādvimale pātre suvistīrṇe manorame /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.24 pṛthivyām āsamudrāyām sa pradeśo manoramaḥ //
Tantrākhyāyikā
TAkhy, 1, 223.1 yaḥ punar asya śayanasyādhiṣṭhātā tasya manoramam amṛtopamam asṛg bhaviṣyati //
Viṣṇupurāṇa
ViPur, 2, 2, 44.2 śītādyāś ca mune teṣām atīva hi manoramāḥ /
ViPur, 2, 4, 32.1 devānāmatra sāṃnidhyamatīva sumanorame /
ViPur, 2, 4, 49.1 tatrāpi devagandharvasevitāḥ sumanoramāḥ /
ViPur, 5, 13, 15.1 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām /
ViPur, 5, 13, 23.1 gopīparivṛto rātriṃ śaraccandramanoramām /
ViPur, 5, 16, 17.2 tuṣṭuvuḥ puṇḍarīkākṣamanurāgamanoramam //
ViPur, 5, 24, 21.1 gopaiśca pūrvavad rāmaḥ parihāsamanoramāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 26.1 jaṅghe virome susame pādāvatimanoramau /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 8.1 praśne manoramā bhūr maṅgalyadravyadarśanaṃ śastam /
Bhāgavatapurāṇa
BhāgPur, 11, 6, 4.2 vapuṣā yena bhagavān naralokamanoramaḥ /
Bhāratamañjarī
BhāMañj, 1, 860.1 sa nānādeśacaritaṃ kathayitvā manoramam /
BhāMañj, 13, 1410.2 maṅgalālaṃkṛtaḥ sragvī bhogaiḥ śuddhairmanoramaiḥ //
Garuḍapurāṇa
GarPur, 1, 89, 66.2 atraiva sadyaḥ patnī te bhavatvatimanoramā /
GarPur, 1, 109, 35.2 vastrairmanoramairmālyaiḥ kāmaḥ strīṣu vijṛmbhate //
GarPur, 1, 111, 9.1 satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ /
GarPur, 1, 129, 2.3 gandhapuṣpārcanair dānair mālyādyaiśca manoramaiḥ //
Gītagovinda
GītGov, 10, 22.1 dṛśau tava madālase vadanam indusaṃdīpakam gatiḥ janamanoramā vidhutarambham ūrudvayam /
Kathāsaritsāgara
KSS, 1, 4, 29.1 ekadā sā madhau prāpte kṣāmā pāṇḍurmanoramā /
KSS, 4, 2, 158.1 tataḥ satputrasānandāḥ sukalatramanoramāḥ /
Mātṛkābhedatantra
MBhT, 9, 3.2 grīvāyāṃ dāpayet svarṇaṃ catuṣkoṇaṃ manoramam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.1 strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoramam /
Rasaprakāśasudhākara
RPSudh, 4, 38.1 sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /
Rasaratnasamuccaya
RRS, 6, 11.1 ātaṅkarahite deśe dharmarājye manorame /
RRS, 6, 13.1 tatra śālā prakartavyā suvistīrṇā manoramā /
Rasaratnākara
RRĀ, V.kh., 1, 22.2 ātaṅkarahite deśe dharmarājye manorame //
RRĀ, V.kh., 1, 24.2 tatra śālā prakartavyā suvistīrṇā manoramā //
Rājanighaṇṭu
RājNigh, 2, 31.2 snigdhadīrghatanutāmanoramās tāḥ striyaḥ khalu matā vipaścitām //
Skandapurāṇa
SkPur, 13, 90.2 premṇā spṛśantī kānteva śaradāgānmanoramā //
SkPur, 23, 12.2 āsanaṃ merusaṃkāśaṃ manoramamathāharan //
Ānandakanda
ĀK, 1, 7, 144.1 purādiśaktir bhavatī śvetadvīpe manorame /
Śukasaptati
Śusa, 5, 17.1 dhavalānyātapatrāṇi vājinaśca manoramāḥ /
Gheraṇḍasaṃhitā
GherS, 6, 5.1 tanmadhye saṃsmared yogī kalpavṛkṣaṃ manoramam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 32.1 gokarṇaṃ kṣetram āsādyāsthāpya liṅgaṃ manoramam /
Haribhaktivilāsa
HBhVil, 1, 99.1 yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam /
HBhVil, 5, 167.2 śrīvatsākhyāṃ kaustubhākhyāṃ bilvākhyāṃ ca manoramām //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 35.2 mañjūṣakāṃścandanacūrṇamiśrān divyān sugandhāṃśca manoramāṃśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.1 duḥkhaśokavinirmuktaṃ sattvotkaṭamanoramam /
SkPur (Rkh), Revākhaṇḍa, 8, 19.2 divyasphaṭikasopānaṃ rukmastaṃbhamanoramam //
SkPur (Rkh), Revākhaṇḍa, 8, 29.2 nadyāstasyā jale snātvā divyapuṣpairmanoramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 3.2 nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām //
SkPur (Rkh), Revākhaṇḍa, 19, 26.1 anekabāhūrudharaṃ naikavaktraṃ manoramam /
SkPur (Rkh), Revākhaṇḍa, 28, 127.2 muktvā manoramānbhogāṃs tadā gacchenmahītalam //
SkPur (Rkh), Revākhaṇḍa, 106, 1.3 saubhāgyakaraṇaṃ divyaṃ naranārīmanoramam //