Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 8, 49, 38.1 apsarogītavāditrair nāditaṃ ca manoramam /
MBh, 9, 36, 60.2 kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam //
MBh, 9, 46, 27.2 vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam /
MBh, 12, 321, 11.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam /
MBh, 13, 87, 15.2 rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam //
MBh, 14, 91, 39.2 mṛdaṅgaśaṅkhaśabdaiśca manoramam abhūt tadā //
Rāmāyaṇa
Rām, Su, 13, 14.1 anekagandhapravahaṃ puṇyagandhaṃ manoramam /
Bodhicaryāvatāra
BoCA, 5, 79.1 viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
Kirātārjunīya
Kir, 10, 60.1 alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgatiprayātam /
Liṅgapurāṇa
LiPur, 2, 21, 5.2 vairāgyajñānanālaṃ ca dharmakandaṃ manoramam //
Matsyapurāṇa
MPur, 83, 18.2 nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanaṃ ca //
MPur, 119, 27.2 vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam //
Tantrākhyāyikā
TAkhy, 1, 223.1 yaḥ punar asya śayanasyādhiṣṭhātā tasya manoramam amṛtopamam asṛg bhaviṣyati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.1 strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoramam /
Haribhaktivilāsa
HBhVil, 1, 99.1 yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam /
Mugdhāvabodhinī
MuA zu RHT, 18, 55.2, 8.0 punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 28.1 duḥkhaśokavinirmuktaṃ sattvotkaṭamanoramam /
SkPur (Rkh), Revākhaṇḍa, 8, 19.2 divyasphaṭikasopānaṃ rukmastaṃbhamanoramam //