Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 13, 5.2 śrotum icchāmyaśeṣeṇa kathām etāṃ manoramām /
MBh, 1, 64, 18.2 naikapakṣigaṇākīrṇāṃ tapovanamanoramām /
MBh, 1, 92, 28.4 tām uvāca tato rājā kāminīṃ tu manoramām /
MBh, 1, 160, 4.2 hanta te kathayiṣyāmi kathām etāṃ manoramām /
MBh, 1, 163, 12.3 atha dattvā mahīpāle tapatīṃ tāṃ manoramām /
MBh, 1, 165, 14.1 suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām /
MBh, 2, 1, 20.1 sarvartuguṇasampannāṃ divyarūpāṃ manoramām /
MBh, 2, 11, 3.2 anirdeśyāṃ prabhāvena sarvabhūtamanoramām //
MBh, 2, 45, 46.2 manoramāṃ darśanīyām āśu kurvantu śilpinaḥ //
MBh, 3, 25, 18.1 mahādrumāṇāṃ śikhareṣu tasthur manoramāṃ vācam udīrayantaḥ /
MBh, 3, 25, 20.1 manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām /
MBh, 3, 145, 17.1 dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām /
MBh, 5, 83, 16.2 vidadhe kauravo rājā bahuratnāṃ manoramām //
MBh, 9, 53, 17.1 kacchapīṃ sukhaśabdāṃ tāṃ gṛhya vīṇāṃ manoramām /
MBh, 13, 126, 8.1 hanta te kathayiṣyāmi kathām atimanoramām /
Rāmāyaṇa
Rām, Bā, 2, 34.2 kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām //
Rām, Ay, 93, 17.2 dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām //
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Harivaṃśa
HV, 9, 26.2 kṛtāṃ dvāravatīṃ nāmnā bahudvārāṃ manoramām /
Kirātārjunīya
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Matsyapurāṇa
MPur, 115, 19.0 airāvatīti vikhyātāṃ dadarśātimanoramām //
MPur, 161, 38.1 tato'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām /
Viṣṇupurāṇa
ViPur, 5, 13, 15.1 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām /
ViPur, 5, 13, 23.1 gopīparivṛto rātriṃ śaraccandramanoramām /
Haribhaktivilāsa
HBhVil, 5, 167.2 śrīvatsākhyāṃ kaustubhākhyāṃ bilvākhyāṃ ca manoramām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 3.2 nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām //