Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda

Mahābhārata
MBh, 1, 25, 30.3 teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ /
MBh, 3, 155, 85.2 śrūyate bahudhā bhīma sarvabhūtamanoharaḥ //
MBh, 3, 240, 7.2 kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ //
MBh, 13, 110, 122.1 sudhārasakṛtāhāraḥ śrīmān sarvamanoharaḥ /
Rāmāyaṇa
Rām, Ār, 10, 18.2 śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ //
Rām, Ki, 1, 31.2 niḥśvāsa iva sītāyā vāti vāyur manoharaḥ //
Rām, Ki, 36, 28.2 sarvadevamanastoṣo babhau divyo manoharaḥ //
Rām, Ki, 42, 51.2 śrūyate satataṃ tatra sarvabhūtamanoharaḥ //
Rām, Su, 33, 8.1 rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ /
Rām, Yu, 114, 19.2 aho manoharaḥ kānta āśrame no bhaviṣyati //
Rām, Utt, 18, 28.1 varṇo manoharaḥ saumyaścandramaṇḍalasaṃnibhaḥ /
Amaruśataka
AmaruŚ, 1, 58.2 prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 63.2 putro manoharas tasya saṃjñāyāpi manoharaḥ //
BKŚS, 19, 115.1 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ /
Liṅgapurāṇa
LiPur, 1, 61, 18.2 budho manoharaścaiva ṛṣiputrastu sa smṛtaḥ //
Matsyapurāṇa
MPur, 128, 48.2 budho manoharaścaiva śaśiputrastu sa smṛtaḥ //
MPur, 130, 5.2 upanirgamo dānavānāṃ bhavatyatra manoharaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 20.2 kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ //
Rasaprakāśasudhākara
RPSudh, 6, 41.1 tasmādbalivasetyukto gaṃdhako'timanoharaḥ /
Rasaratnasamuccaya
RRS, 3, 20.2 tasmād balivasetyukto gandhako 'timanoharaḥ //
RRS, 12, 100.1 syād rasena samāyukto gandhakaḥ sumanoharaḥ /
Rasendracūḍāmaṇi
RCūM, 11, 8.1 tasmād balivasetyukto gandhako'timanoharaḥ /
Ānandakanda
ĀK, 1, 12, 124.2 dṛśyate divyaliṅgaṃ ca cāpastatra manoharaḥ //