Occurrences

Mahābhārata
Harivaṃśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Kṛṣiparāśara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 14, 58, 10.2 tathā kilakilāśabdair bhūr abhūt sumanoharā //
Harivaṃśa
HV, 28, 41.2 rūpayauvanasampannā sarvasattvamanoharā //
Kāvyālaṃkāra
KāvyAl, 6, 30.1 iyaṃ candramukhī kanyā prakṛtyaiva manoharā /
Liṅgapurāṇa
LiPur, 1, 55, 64.2 tilottamāpsarāścaiva devī raṃbhā manoharā //
Matsyapurāṇa
MPur, 119, 23.1 ākāśapratimā rājaṃścaturasrā manoharā /
MPur, 154, 100.2 mārutaśca sukhasparśo diśaśca sumanoharā //
Kṛṣiparāśara
KṛṣiPar, 1, 234.1 hitāya sarvalokānāṃ puṣyayātrā manoharā /
Rasaratnasamuccaya
RRS, 8, 16.1 evameva prakartavyā tāraraktī manoharā /
RRS, 11, 100.1 jalūkā jāyate divyā rāmājanamanoharā /
Rasendracūḍāmaṇi
RCūM, 4, 15.1 evameva prakartavyā tāraraktī manoharā /
Skandapurāṇa
SkPur, 13, 84.2 praphullendīvarābhogavilocanamanoharā //
Ānandakanda
ĀK, 1, 19, 30.2 śakragopāvṛtā pṛthvī sarvasasyamanoharā //
ĀK, 1, 25, 13.1 evameva prakartavyā tāraraktī manoharā /
Āryāsaptaśatī
Āsapt, 2, 594.2 samadanadahanavikārā manoharā vrīḍitā namati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 12.2 tatra tena parā dṛṣṭā bālā caiva manoharā //
SkPur (Rkh), Revākhaṇḍa, 169, 23.2 tejasvinī rūpavatī sarvalokamanoharā //