Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bījanighaṇṭu
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa

Mahābhārata
MBh, 1, 182, 13.4 babhūvādhikam anyābhyaḥ sarvabhūtamanoharam //
MBh, 2, 8, 5.3 lehyaṃ coṣyaṃ ca peyaṃ ca hṛdyaṃ svādu manoharam //
MBh, 3, 111, 3.1 atīva ramaṇīyaṃ tad atīva ca manoharam /
MBh, 3, 189, 28.2 yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam /
Manusmṛti
ManuS, 2, 33.1 strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam /
Rāmāyaṇa
Rām, Bā, 27, 16.1 darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca /
Rām, Ār, 64, 6.1 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam /
Rām, Su, 34, 43.1 dṛṣṭvā phalaṃ vā puṣpaṃ vā yaccānyat strīmanoharam /
Rām, Su, 40, 16.1 tena tvadbhutarūpeṇa yat tat tava manoharam /
Rām, Su, 59, 8.2 adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam //
Kumārasaṃbhava
KumSaṃ, 8, 1.2 bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 200.2 aprasāditaśuddhāmbu jagad āsīn manoharam //
Kūrmapurāṇa
KūPur, 2, 40, 20.1 manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
Liṅgapurāṇa
LiPur, 1, 92, 12.1 praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ /
Matsyapurāṇa
MPur, 148, 40.2 nānākrīḍāgṛhayutaṃ gītavādyamanoharam //
MPur, 154, 304.1 citrakandarasaṃsthānaṃ guhāgṛhamanoharam /
MPur, 154, 469.1 vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /
MPur, 163, 74.2 siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam //
Viṣṇusmṛti
ViSmṛ, 1, 27.1 prabhāyutā nakhās tāmrā rūpaṃ sarvamanoharam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.1 suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu /
Bījanighaṇṭu
BījaN, 1, 22.2 samāsanam iti proktaṃ caṇḍikāḍhyaṃ manoharam ṭhaṃ ṭhaṃ ṭhaḥ ṭhaḥ //
Mātṛkābhedatantra
MBhT, 2, 4.3 tasya nālena deveśi nābhipadmaṃ manoharam //
MBhT, 3, 18.2 maṇipūrasya bāhye tu nābhipadmaṃ manoharam /
Rasaratnasamuccaya
RRS, 2, 156.3 sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam //
RRS, 3, 6.2 tadrajo 'tīva suśroṇi sugandhi sumanoharam //
Rasaratnākara
RRĀ, Ras.kh., 8, 109.1 dṛśyate divyacāpaṃ tu tathā liṅgaṃ manoharam /
RRĀ, V.kh., 19, 45.2 saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //
Rasārṇava
RArṇ, 7, 60.2 tadrajo'tīva suśroṇi sugandhi sumanoharam //
RArṇ, 12, 240.3 muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam //
RArṇ, 18, 134.1 tilakaṃ kuṅkumaṃ gandhaṃ kastūryā ca manoharam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 153.1 śarkarādhātakītoye kṛtaṃ śītaṃ manoharam /
RājNigh, Miśrakādivarga, 23.2 samāṃśabhāgena ca yojitena manoharaṃ pañcasugandhikaṃ syāt //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 9.1 laṃbījasya bindumadhye pṛthvīcakraṃ manoharam /
Ānandakanda
ĀK, 1, 11, 30.2 hemamālāpariṣvaktaṃ ghaṇṭānādamanoharam //
ĀK, 1, 23, 452.2 muñcatyaṅkurapatrāni dṛśyate'timanoharam //
ĀK, 2, 8, 42.1 īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 3.0 dhātryā dantyāḥ phalānyatra yojyāni etanmanoharam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 3.0 eke mākṣikasthāne gandhakamiti paṭhanti etanmanoharam //
Haribhaktivilāsa
HBhVil, 4, 241.2 tatraiva vaiṣṇavaiḥ kāryam ūrdhvapuṇḍraṃ manoharam //
HBhVil, 5, 200.4 kīdṛśīm tāsāṃ yan mugdhaṃ manoharam ānanapaṅkajaṃ /