Occurrences

Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Mātṛkābhedatantra
Skandapurāṇa
Gheraṇḍasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 64, 42.2 viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam //
MBh, 1, 140, 15.1 tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam /
MBh, 4, 13, 9.2 manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama //
MBh, 12, 150, 15.2 puṣpasaṃmodane kāle vāśatāṃ sumanoharam //
MBh, 13, 11, 5.2 uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā //
MBh, 13, 110, 101.2 vimānam uttamaṃ divyam āsthāya sumanoharam //
Rāmāyaṇa
Rām, Ār, 40, 17.2 manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ //
Rām, Ki, 36, 30.1 tad annasambhavaṃ divyaṃ phalaṃ mūlaṃ manoharam /
Rām, Su, 6, 5.1 tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam /
Rām, Su, 56, 8.2 kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam //
Rām, Yu, 116, 17.2 ātmanaiva tadā cakrur manasvinyo manoharam //
Bhallaṭaśataka
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 90.2 vasantopahṛtaśrīkapurodyānamanoharam //
Kirātārjunīya
Kir, 18, 15.2 svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 16.1 pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ /
KumSaṃ, 6, 38.2 bṛhanmaṇiśilāsālaṃ guptāv api manoharam //
Liṅgapurāṇa
LiPur, 1, 44, 19.2 āsanaṃ merusaṃkāśaṃ manoharam upāharan //
Matsyapurāṇa
MPur, 118, 74.1 tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam /
MPur, 156, 25.1 kṛtvā māyāṃ tato rūpamapratarkyamanoharam /
Viṣṇupurāṇa
ViPur, 5, 3, 5.1 sindhavo nijaśabdena vādyaṃ cakrurmanoharam /
Śatakatraya
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 10.1 sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 10.2 jīvema te sundarahāsaśobhitam apaśyamānā vadanaṃ manoharam //
BhāgPur, 4, 24, 23.1 tatra gāndharvamākarṇya divyamārgamanoharam /
Bhāratamañjarī
BhāMañj, 1, 767.2 abhilāṣavatī rūpaṃ cakāra sumanoharam //
Kālikāpurāṇa
KālPur, 55, 55.2 anyatrāpi japenmālāṃ japyaṃ devamanoharam //
KālPur, 55, 104.1 idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam /
Mātṛkābhedatantra
MBhT, 1, 14.2 ānīya bahuyatnena śuddhaṃ tāmraṃ manoharam //
MBhT, 8, 27.2 catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ sumanoharam //
Skandapurāṇa
SkPur, 25, 11.3 anṛtyanta mahābhāgā nṛttaṃ suramanoharam //
Gheraṇḍasaṃhitā
GherS, 6, 12.1 nādabindumayaṃ pīṭhaṃ dhyāyet tatra manoharam /
Rasakāmadhenu
RKDh, 1, 1, 67.7 mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 29.1 jagau manoharaṃ kācinnanarta tatra cāpsarāḥ /
Sātvatatantra
SātT, 5, 24.2 evaṃ cintayato rūpaṃ viṣṇor lokamanoharam //