Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 14.1 tatraiva prajapen mantraṃ sarvavandyanavātmakam /
MBhT, 1, 19.2 tasyopari japen mantraṃ mahāmāyāṃ hi caṇḍike //
MBhT, 3, 10.2 mantrasiddhir bhavet tasya jñānasiddhir na cānyathā //
MBhT, 3, 13.1 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet /
MBhT, 3, 41.1 mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādimocanam /
MBhT, 4, 3.2 mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ //
MBhT, 5, 10.1 ṣaḍakṣaraṃ mahāmantraṃ gajāntakasahasrakam /
MBhT, 5, 17.3 tasyopari japen mantraṃ sarvavandyanavātmakam //
MBhT, 5, 36.1 etan mantraṃ maheśāni gajāntakasahasrakam /
MBhT, 5, 39.3 mantrasiddhir bhavet tasya jāyate cirajīvitā //
MBhT, 6, 21.2 cāmuṇḍāyā mahāmantraṃ kīdṛśaṃ parameśvara /
MBhT, 6, 22.2 śṛṇu cārvaṅgi subhage cāmuṇḍāmantram uttamam /
MBhT, 6, 24.2 pūjānte prajapen mantraṃ trisahasraṃ varānane //
MBhT, 6, 25.2 tathā rātrau japen mantraṃ kulaśaktisamanvitam //
MBhT, 6, 46.1 prāṇāyāmaṃ tataḥ kṛtvā gurumantreṣṭadevatām /
MBhT, 6, 49.1 samāpte tu vilomena punar mantraṃ śataṃ japet /
MBhT, 6, 59.1 śṛṇu mantraṃ pravakṣyāmi trailokyeṣu ca durlabham /
MBhT, 6, 60.2 navākṣaraṃ mahāmantraṃ japed ādau śataṃ priye //
MBhT, 6, 61.1 viparītaṃ mahāmantraṃ pāṭhānte tu śataṃ japet /
MBhT, 7, 1.2 athātaḥ sampravakṣyāmi tripurāmantram uttamam /
MBhT, 7, 3.2 mahāmantraṃ śrutaṃ nātha vāmakeśvarayāmale /
MBhT, 7, 4.2 prātar utthāya mantrajñaḥ sahasrāre nijaṃ gurum /
MBhT, 7, 5.2 kathitaṃ ca mayā pūrvaṃ mantraṃ śṛṇu varānane //
MBhT, 7, 7.2 śrīguroś ca tathā śakter mantram etat sureśvari //
MBhT, 7, 11.1 tataś cāṣṭākṣaraṃ mantram aṣṭottaraśataṃ japet /
MBhT, 7, 36.1 gurumantraṃ japitvā tu kavacaṃ prapaṭhed yadi /
MBhT, 7, 37.1 pūjākāle paṭhed yas tu kavacaṃ mantravigraham /
MBhT, 8, 18.2 ādau pañcākṣaraṃ mantram aṣṭottaraśataṃ japet //
MBhT, 8, 22.2 tasyopari japen mantraṃ sarvavandyanavātmakam //
MBhT, 8, 24.1 imaṃ mantraṃ maheśāni prajaped auṣadhopari /
MBhT, 8, 24.2 pārade prajapen mantram aṣṭottaraśataṃ yadi //
MBhT, 9, 9.2 pūjānte prajapen mantram aṣṭottaraśataṃ sudhīḥ //
MBhT, 9, 10.1 ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ /
MBhT, 9, 10.2 diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye //
MBhT, 9, 21.1 tataś ca helakīmantram aṣṭottaraśataṃ japet /
MBhT, 9, 24.1 sarvaprakāśakaṃ mantram aṣṭottaraśataṃ japet /
MBhT, 10, 1.2 narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā /
MBhT, 10, 2.2 guruvaktrān mahāmantro labhyate sādhakottamaiḥ /
MBhT, 11, 21.1 bhūrasītyādimantreṇa ghaṭayugmābhimantritam /
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 12, 11.2 dviguṇaṃ prajapen mantraṃ dviguṇaṃ homayet sudhīḥ //
MBhT, 12, 41.2 mantradhāraṇamātreṇa tadātmā tanmayo bhavet /
MBhT, 12, 44.2 evaṃ mantraś cānyathā vā ceti bhrāntyā ca vātulaḥ //
MBhT, 12, 46.2 kālikāyāś ca tārāyā mantro 'pi jvaladagnivat //
MBhT, 12, 47.2 yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam //
MBhT, 12, 52.2 akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet //
MBhT, 12, 53.2 luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet //
MBhT, 12, 54.2 ekoccāre japen mantraṃ lakṣam ekaṃ varānane /
MBhT, 12, 55.1 guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā /
MBhT, 12, 60.1 svapne 'pi mantrakathane śmaśāne caiva śailaje /
MBhT, 12, 69.1 pratyekaṃ pūjayen mantraṃ gajāntakasahasrakam /
MBhT, 13, 18.1 kampane yo japen mantraṃ yadi siddhiṃ prayacchati /
MBhT, 13, 22.1 pratyahaṃ prajapen mantraṃ pratyahaṃ balidānakam /
MBhT, 14, 1.2 mantradhāraṇamātreṇa tatkṣaṇe tanmayo bhavet /
MBhT, 14, 28.2 tasyā mantraṃ krodhayuktaṃ vipattiś ca pade pade //