Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 145.3 etāvatā mantrabhedo jāyate /
Hitop, 2, 145.5 mantrabījam idaṃ guptaṃ rakṣaṇīyaṃ yathā tathā /
Hitop, 2, 147.3 mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api /
Hitop, 3, 17.27 mantrajñam avasaninaṃ vyabhicāravivarjitam //
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 3, 38.7 ṣaṭkarṇo bhidyate mantras tathā prāptaś ca vārtayā /
Hitop, 3, 38.8 ity ātmanā dvitīyena mantraḥ kāryo mahībhṛtā //
Hitop, 3, 39.2 mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ /
Hitop, 3, 44.3 alpopāyān mahāsiddhir etanmantraphalaṃ mahat //
Hitop, 3, 70.6 kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivīpateḥ /
Hitop, 3, 119.1 tvayā svabalotsāham avalokya sāhasaikarasikena mayopanthas teṣv api mantreṣv anavadhānaṃ vākpāruṣyaṃ ca kṛtam /
Hitop, 3, 151.5 nītimantrapavanaiḥ samāhatāḥ saṃśrayantu girigahvaraṃ dviṣaḥ //
Hitop, 4, 37.2 anekacittamantras tu devabrāhmaṇanindakaḥ //
Hitop, 4, 47.1 anekacittamantras tu dveṣyo bhavati mantriṇām /
Hitop, 4, 55.6 kāryasiddhiś ceti pañcāṅgo mantraḥ /
Hitop, 4, 55.8 utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam /
Hitop, 4, 56.2 vittaṃ sadā yasya samaṃ vibhaktaṃ gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ /
Hitop, 4, 104.5 dṛḍhatā mantraguptiś ca mantriṇaḥ paramo guṇaḥ //