Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 13, 46.2 ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye //
KūPur, 1, 14, 8.3 na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate //
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 52.2 devā ūcuryajñabhāge na ca mantrā iti prabhum //
KūPur, 1, 14, 53.1 mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
KūPur, 1, 14, 55.2 na menire yayurmantrā devān muktvā svamālayam //
KūPur, 1, 14, 57.1 mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
KūPur, 1, 14, 82.2 stūyate vaidikairmantrairdevadevo maheśvaraḥ //
KūPur, 1, 15, 178.2 stūyate vividhair mantrair vedavidbhir vicakṣaṇaiḥ //
KūPur, 1, 19, 61.1 tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ /
KūPur, 1, 21, 57.2 spṛṣṭvā mantreṇa tarasā cikṣepa ca nanāda ca //
KūPur, 1, 24, 15.1 stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam /
KūPur, 1, 24, 60.1 tuṣṭāva mantrairamarapradhānaṃ baddhāñjalirviṣṇurudārabuddhiḥ /
KūPur, 1, 27, 51.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
KūPur, 1, 27, 53.1 brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca /
KūPur, 1, 28, 6.1 śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha /
KūPur, 1, 28, 22.2 paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ //
KūPur, 1, 45, 16.2 stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam //
KūPur, 2, 11, 66.2 tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
KūPur, 2, 14, 54.2 eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ //
KūPur, 2, 14, 78.2 upākarmaṇi karmānte homamantreṣu caiva hi //
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 23.1 saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 33.2 mantraistu vividhaiḥ saurer ṛgyajuḥsāmasaṃbhavaiḥ //
KūPur, 2, 18, 34.2 kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ //
KūPur, 2, 18, 61.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
KūPur, 2, 18, 62.1 abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ /
KūPur, 2, 18, 64.2 ācāntaḥ punarācāmenmantreṇānena mantravit //
KūPur, 2, 18, 64.2 ācāntaḥ punarācāmenmantreṇānena mantravit //
KūPur, 2, 18, 70.1 drupadādiva yo mantro yajurvede pratiṣṭhitaḥ /
KūPur, 2, 18, 74.1 udutyaṃ citramityete taccakṣuriti mantrataḥ /
KūPur, 2, 18, 75.1 anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ /
KūPur, 2, 18, 82.2 saurān mantrān śaktito vai pāvamānīstu kāmataḥ //
KūPur, 2, 18, 89.2 svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ //
KūPur, 2, 18, 94.1 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
KūPur, 2, 18, 94.2 naitābhyāṃ sadṛśo mantraḥ sūktena puruṣeṇa tu /
KūPur, 2, 18, 94.3 naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi //
KūPur, 2, 18, 95.2 tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ //
KūPur, 2, 18, 97.1 mantreṇa rudrāgāyatryā praṇavenāthavā punaḥ /
KūPur, 2, 18, 98.2 uktvā namaḥ śivāyeti mantreṇānena yojayet //
KūPur, 2, 19, 9.2 ācāntaḥ punar ācāmed āyaṃ gauriti mantrataḥ //
KūPur, 2, 19, 12.1 hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
KūPur, 2, 19, 27.1 hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
KūPur, 2, 21, 27.1 yāvato grasate piṇḍān havyakavyeṣv amantravit /
KūPur, 2, 22, 52.3 tadannaṃ tu namaskuryāt pitṝn eva ca mantravit //
KūPur, 2, 28, 28.1 homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
KūPur, 2, 31, 92.2 saṃstūya vaidikairmantrair bahumānapuraḥsaram //
KūPur, 2, 37, 76.2 stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ //
KūPur, 2, 37, 89.1 saṃsthāpya śāṅkarairmantrair ṛgyajuḥsāmasaṃbhavaiḥ /
KūPur, 2, 37, 105.1 vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ /
KūPur, 2, 43, 55.1 mantro 'gnir brāhmiṇā gāvaḥ kuśāśca samidho hyaham /