Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 18.2 samantrāgadasaṃnāhaḥ saṃcacāra śanaiḥ śanaiḥ //
BKŚS, 5, 76.2 ityādibhir dvijāś cainaṃ mantravādyair avardhayan //
BKŚS, 15, 27.2 mayā vegavatīpāṇir gṛhīto mantrasaṃskṛtaḥ //
BKŚS, 15, 76.2 mantrayantritavīryasya tasmāc cintaya devatām //
BKŚS, 16, 31.1 so 'haṃ karṇasukhācāraḥ kadācin mantravādinām /
BKŚS, 16, 33.2 pātālamantram ārādhya ramayāmy asurīm iti //
BKŚS, 18, 447.1 yathāsurabilaṃ bālaḥ śāsanān mantravādinaḥ /
BKŚS, 19, 21.2 dayitāmantravādinyā hṛdayād apasarpitaḥ //
BKŚS, 19, 22.1 iti saṃjanitotsāhas tayāhaṃ mantrasādhanaiḥ /
BKŚS, 20, 31.1 anumāya ca taṃ pretaṃ mantragarbham upāgatam /
BKŚS, 20, 80.2 mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti //
BKŚS, 20, 98.2 haṃkārāntena mantreṇa juhvatī naraśoṇitam //
BKŚS, 20, 109.1 ahaṃ dhanamatī nāma mantraśaktiś ca yā mama /
BKŚS, 20, 114.2 yadā nākathayaj jñātā mantraśaktyā mayā tadā //
BKŚS, 20, 119.1 cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam /
BKŚS, 21, 85.2 śeṣāṇām api mantrāṇāṃ sāmarthyam anumīyate //
BKŚS, 25, 47.1 etaṃ vācā samānīya mantrāgadaviśāradā /
BKŚS, 25, 49.2 sa ca yātaḥ punar vyādhir mantrāgadabhayād iva //