Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śāktavijñāna
Abhinavacintāmaṇi
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 7.0 pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 14, 8.0 sa eṣa sahasrasanir mantro yan nābhānediṣṭhaḥ //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
Atharvaprāyaścittāni
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 53, 4.2 samānaṃ mantram abhi mantrayādhvā imaṃ paścād upa jīvātha sarve //
Atharvaveda (Śaunaka)
AVŚ, 2, 7, 5.2 cakṣurmantrasya durhārdaḥ pṛṣṭīr api śṛṇīmasi //
AVŚ, 4, 9, 6.1 asanmantrād duṣvapnyād duṣkṛtācchamalād uta /
AVŚ, 5, 20, 11.2 vāgvīva mantraṃ pra bharasva vācam sāṃgrāmajityāyeṣam ud vadeha //
AVŚ, 6, 64, 2.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 16.1 avratānām amantrāṇāṃ jātimātropajīvinām /
BaudhDhS, 1, 10, 30.1 brāhmaṇātikramo nāsti mūrkhe mantravivarjite /
BaudhDhS, 1, 10, 31.2 kulāny akulatāṃ yānti yāni hīnāni mantrataḥ //
BaudhDhS, 1, 10, 32.1 mantratas tu samṛddhāni kulāny alpadhanāny api /
BaudhDhS, 1, 14, 19.1 śaucadeśamantrāvṛdarthadravyasaṃskārakālabhedeṣu pūrvapūrvaprādhānyam /
BaudhDhS, 2, 5, 9.3 āhāramantrasaṃkīrṇā dīrghaṃ tama upāsata iti //
BaudhDhS, 2, 13, 13.1 prāṇāgnihotramantrāṃs tu niruddhe bhojane japet /
BaudhDhS, 2, 13, 13.2 tretāgnihotramantrāṃs tu dravyālābhe yathā japed iti //
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 16, 12.1 auṣadhamantrasaṃyogena //
BaudhDhS, 2, 18, 20.1 sāyaṃ prātar agnihotramantrāñ japet //
BaudhDhS, 4, 1, 15.1 balāc cet prahṛtā kanyā mantrair yadi na saṃskṛtā /
BaudhDhS, 4, 6, 9.1 mantramārgapramāṇaṃ tu vidhānaṃ samudīritam /
BaudhDhS, 4, 8, 15.1 yān siṣādhayiṣur mantrān dvādaśāhāni tāñ japet /
BaudhDhS, 4, 8, 16.2 pūrvasevā bhaved eṣāṃ mantrāṇāṃ karmasādhane /
BaudhDhS, 4, 8, 16.3 mantrāṇāṃ karmasādhana iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 37.2 anvamaṃsthāḥ prāsāvīḥ iti mantrān tān saṃnamayati //
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 8, 5.1 mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti //
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
BaudhGS, 2, 6, 2.1 mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 2, 6, 3.1 mantrabrāhmaṇayor vedanāmadheyam //
BaudhGS, 2, 6, 4.1 mantrabrāhmaṇe yajñasya pramāṇam //
BaudhGS, 2, 6, 5.1 mantrabrāhmaṇe adhītya cīrṇeṣu vā vrateṣu //
BaudhGS, 2, 8, 8.1 deśābhyāse mantrābhyāsaḥ kāmaṃ samānasthāneṣu //
BaudhGS, 2, 11, 59.1 api vā śrāddhamantrān adhīyīta //
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 3, 4, 5.1 uttareṇāgniṃ ṛṣibhyo mantrakṛdbhyo mantrapatibhyaḥ kalpayāmi /
BaudhGS, 3, 4, 5.1 uttareṇāgniṃ ṛṣibhyo mantrakṛdbhyo mantrapatibhyaḥ kalpayāmi /
BaudhGS, 3, 4, 11.1 uttareṇāgnim ṛṣīn mantrakṛto mantrapatīn tarpayāmi /
BaudhGS, 3, 4, 11.1 uttareṇāgnim ṛṣīn mantrakṛto mantrapatīn tarpayāmi /
BaudhGS, 3, 7, 26.2 tasya prāśanamantraḥ āyur asi viśvāyur asi /
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 2, 6, 13.0 api vāntarvedi prācīnaṃ tān mantrānupūrvyam ekaikaṃ saṃbhāram ekaikena yajuṣā saṃbharati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 3.0 kṛtavanmantrān namati //
BhārGS, 1, 4, 10.0 mantrānte nityaḥ svāhākāraḥ //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 12, 1.1 sarveṣu pākayajñeṣu striyāś cānupetasya balimantro na vidyate //
BhārGS, 3, 12, 2.1 api vā strī juhuyānmantravarjaṃ na cānupetaḥ //
BhārGS, 3, 12, 4.1 gṛhamedhino yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktās teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
BhārGS, 3, 12, 16.4 kāmāya svāhā manyave svāhety atha pariṣiñcati mantrāṃś ca saṃnamati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 20.0 ekamantrāṇi karmāṇi //
BhārŚS, 1, 1, 21.0 ādipradiṣṭā mantrā bhavanti //
BhārŚS, 1, 2, 2.0 mantrāntaiḥ karmādīn saṃnipātayet //
BhārŚS, 1, 2, 3.0 atha yatra hrasvo mantraḥ syād dīrghaṃ karma karmādau mantraṃ japet //
BhārŚS, 1, 2, 3.0 atha yatra hrasvo mantraḥ syād dīrghaṃ karma karmādau mantraṃ japet //
BhārŚS, 1, 2, 5.0 atha yatra yajñāṅge karmābhyāvartayen na mantro 'bhyāvarteta //
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 18, 7.1 manasā mantraṃ japati //
BhārŚS, 1, 19, 14.0 atha yadi pātryāṃ nirvaped dakṣiṇataḥ sphyam avadhāya tasyāṃ sarvān śakaṭamantrān japet //
BhārŚS, 7, 4, 2.0 athaināṃ pratidiśaṃ parikrāmaṃ prokṣati indraghoṣas tvā vasubhiḥ purastāt pātv ity etair mantrair yathārūpam //
BhārŚS, 7, 7, 7.2 ājyena dadhi saṃsṛjya mahīnāṃ payo 'sīty etair mantraiḥ //
BhārŚS, 7, 10, 2.0 trir anūktāyāṃ prathamāyāṃ pradakṣiṇaṃ trir manthati gāyatraṃ chando 'nuprajāyasvety etair mantraiḥ //
BhārŚS, 7, 14, 4.2 prāṇas ta āpyāyatām ity etair mantrair yathārūpam //
BhārŚS, 7, 23, 14.0 yady ādiṣṭo bhakṣayed etaṃ mantram uktvā bhakṣayed etaṃ mantram uktvā bhakṣayet //
BhārŚS, 7, 23, 14.0 yady ādiṣṭo bhakṣayed etaṃ mantram uktvā bhakṣayed etaṃ mantram uktvā bhakṣayet //
Chāndogyopaniṣad
ChU, 7, 1, 3.1 so 'haṃ bhagavo mantravid evāsmi nātmavit /
ChU, 7, 3, 1.3 sa yadā manasā manasyati mantrān adhīyīyety athādhīte /
ChU, 7, 4, 1.5 nāmni mantrā ekaṃ bhavanti /
ChU, 7, 4, 1.6 mantreṣu karmāṇi //
ChU, 7, 4, 2.9 prāṇānāṃ saṃkᄆptyai mantrāḥ saṃkalpante /
ChU, 7, 4, 2.10 mantrāṇāṃ saṃkᄆptyai karmāṇi saṃkalpante /
ChU, 7, 5, 1.6 nāmni mantrā ekaṃ bhavanti mantreṣu karmāṇi //
ChU, 7, 5, 1.6 nāmni mantrā ekaṃ bhavanti mantreṣu karmāṇi //
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 4.5 parāvada dviṣato vādyaṃ durhārdo yo viṣūkuho 'thāsmabhyaṃ puṣṭiṃ rāddhiṃ śriyam āvada dundubhe ity enam etairmantraiḥ pṛthag āhatya vāladhānena //
DrāhŚS, 11, 2, 5.2 alābuvīṇāpiśīlī ca yaṃ mantram adhijagmatuḥ /
DrāhŚS, 15, 1, 1.0 agnīṣomau praṇeṣyatsu vedim ākrāmen mantreṇa //
Gautamadharmasūtra
GautDhS, 1, 4, 5.1 saṃyogamantraḥ prājāpatye saha dharmaś caryatām iti //
GautDhS, 2, 1, 65.1 anujñāto 'sya namaskāro mantraḥ //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
GautDhS, 3, 4, 33.1 pratiṣiddhamantrayoge sahasravākaś cet //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 11.0 samidham ādhāyānuparyukṣya tathaivodakāñjalīn prasiñced anvamaṃsthā iti mantraviśeṣaḥ //
GobhGS, 1, 9, 25.0 mantrānte svāhākāraḥ //
GobhGS, 2, 8, 13.0 tasya mukhyān prāṇān saṃmṛśan ko 'si katamo 'sīty etaṃ mantraṃ japati //
GobhGS, 2, 8, 14.0 āhaspatyaṃ māsaṃ praviśāsāv ity ante ca mantrasya ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭhānāntaṃ kṛtaṃ nāma dadhyāt //
GobhGS, 2, 9, 24.0 mantreṇa tu homaḥ //
GobhGS, 3, 2, 50.0 sarvatrācāriṣaṃ tad aśakaṃ tenārātsam upāgām iti mantraviśeṣaḥ //
GobhGS, 3, 4, 13.0 mantravarṇo bhavati //
GobhGS, 3, 4, 20.0 upotthāyādityam upatiṣṭhetodyan bhrājabhṛṣṭibhir ity etatprabhṛtinā mantreṇa //
GobhGS, 3, 7, 17.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 3, 9, 3.0 namaḥ pṛthivyā ity etaṃ mantraṃ na japati //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
Gopathabrāhmaṇa
GB, 1, 1, 5, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat //
GB, 1, 1, 8, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat //
GB, 1, 1, 22, 2.0 ata eva mantrāḥ prādurbabhūvuḥ //
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
GB, 1, 1, 22, 4.0 mantrāś ca mām abhimukhībhaveyur garbhā iva mātaram abhijighāṃseyuḥ //
GB, 1, 1, 24, 22.0 mantraḥ kalpo brāhmaṇam ṛg yajuḥ sāma //
GB, 1, 1, 27, 26.0 mantraḥ kalpo brāhmaṇam ṛgyajuḥsāmātharvāṇi //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 14, 16.0 yatra kvacid brāhmaṇo vidyāvān mantreṇa karoti tad devayajanam //
GB, 1, 2, 16, 11.0 tridhā baddha iti mantraḥ kalpo brāhmaṇam //
GB, 1, 5, 25, 5.1 santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca /
GB, 1, 5, 25, 14.1 yāṃś ca grāme yāṃś cāraṇye japanti mantrān nānārthān bahudhā janāsaḥ /
GB, 2, 1, 2, 36.0 sa etaṃ mantram apaśyat //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 16.2 caturvidhai sthito mantrair ṛtvigbhir vedapāragaiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 2.0 mantrānte nityaḥ svāhākāraḥ //
HirGS, 1, 7, 6.0 anvamaṃsthāḥ prāsāvīr iti mantrāntān saṃnamati //
HirGS, 1, 8, 6.0 yatte agne tejas tenāham ityetair mantrair upatiṣṭhate mayi medhāṃ mayi prajām iti ca //
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 10, 7.18 iti mantraṃ saṃnamati //
HirGS, 2, 11, 1.12 iti mantraṃ saṃnamati //
HirGS, 2, 11, 2.3 iti mantraṃ saṃnamati //
HirGS, 2, 16, 7.3 ityetairmantraiḥ //
HirGS, 2, 16, 9.3 ityetairmantraiḥ pratidiśam //
HirGS, 2, 17, 8.1 teṣāṃ ye mantravidaste mantrāñjapanti //
HirGS, 2, 17, 8.1 teṣāṃ ye mantravidaste mantrāñjapanti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 11, 22.0 samantraṃ cet paścājjuhuyāt //
JaimGS, 1, 12, 50.0 vratasamāptāvagne vratapate vratam acāriṣaṃ tad aśakaṃ tanme 'rādhi svāheti mantrān saṃnamayet //
JaimGS, 1, 18, 9.0 cauḍakaraṇena mantrā vyākhyātāḥ //
JaimGS, 1, 19, 6.0 keśāntakaraṇena mantrā vyākhyātāḥ //
JaimGS, 2, 1, 25.1 yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 6.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāveti //
JUB, 1, 44, 10.1 svair mantrair anṛtupā ṛtāveti /
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
Jaiminīyabrāhmaṇa
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 151, 6.0 sā heyaṃ strī śraddhāya devarṣī mā mantrakṛtāv avocatām ity arvīṣa upovāpa //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 200, 4.0 taṃ viśve devā harivatā mantreṇāstuvan //
Jaiminīyaśrautasūtra
JaimŚS, 26, 15.0 tasmān mantraikadeśābhyāsaḥ syād udvāsanīya eva sarvo nidhanam upeyād avabhṛthasāmni ca //
Kauśikasūtra
KauśS, 1, 1, 3.0 āmnāyaḥ punar mantrāś ca brāhmaṇāni ca //
KauśS, 1, 1, 4.0 tad yathābrāhmaṇaṃ vidhir evaṃ karmaliṅgā mantrāḥ //
KauśS, 1, 1, 6.0 tathā brāhmaṇaliṅgā mantrāḥ //
KauśS, 1, 8, 14.0 yadyat kṛṣṇaḥ iti mantroktam //
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 3, 2, 22.0 āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti //
KauśS, 3, 2, 26.0 uttamo asi iti mantroktam //
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 3, 7, 14.0 yad vadāmīti mantroktam //
KauśS, 4, 2, 14.0 anu sūryam iti mantroktasya lomamiśram ācamayati //
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 4, 2, 22.0 naktaṃjātā suparṇo jāta iti mantroktaṃ śakṛdālohitaṃ praghṛṣyālimpati //
KauśS, 4, 2, 35.0 prathamena mantroktaṃ badhnāti //
KauśS, 4, 2, 36.0 dvitīyena mantroktasya saṃpātavatānulimpati //
KauśS, 4, 2, 37.0 tṛtīyena mantroktaṃ badhnāti //
KauśS, 4, 2, 43.0 babhror iti mantroktam ākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti //
KauśS, 4, 3, 13.0 savāsinau iti mantroktam //
KauśS, 4, 5, 24.0 ekaviṃśatim uśīrāṇi bhinadmīti mantroktam //
KauśS, 4, 7, 18.0 antarikṣeṇeti pakṣahataṃ mantroktaṃ caṅkramayā //
KauśS, 4, 7, 22.0 yā oṣadhaya iti mantroktasyauṣadhībhir dhūpayati //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 8, 5.0 tiraścirājer iti mantroktam //
KauśS, 4, 8, 8.0 apacitām iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam //
KauśS, 4, 10, 14.0 mṛgākharād vedyāṃ mantroktāni saṃpātavanti dvāre prayacchati //
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 4, 11, 11.0 yantāsīti mantroktaṃ badhnāti //
KauśS, 4, 11, 12.0 ṛdhaṅmantra ity ekā yatheyaṃ pṛthivy acyuteti garbhadṛṃhaṇāni //
KauśS, 4, 11, 20.0 yau te māteti mantroktau badhnāti //
KauśS, 4, 12, 26.0 prathamena vakṣaṇāsu mantroktam //
KauśS, 4, 12, 39.0 ā te dada iti mantroktāni saṃspṛśati //
KauśS, 5, 2, 29.0 yad vadāmīti mantroktam //
KauśS, 5, 3, 5.0 mantroktāḥ //
KauśS, 5, 3, 18.0 abhyakteti navanītena mantroktam //
KauśS, 5, 3, 31.0 abhicāradeśā mantreṣu vijñāyante tāni marmāṇi //
KauśS, 5, 6, 23.0 dīrghāyutvāyeti mantroktaṃ badhnāti //
KauśS, 5, 7, 9.0 abhyajyeti mantroktam //
KauśS, 5, 10, 7.0 mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate //
KauśS, 5, 10, 21.0 mantroktaṃ śāntyudakena samprokṣya //
KauśS, 5, 10, 30.0 devaheḍanena mantroktam //
KauśS, 5, 10, 42.0 mantroktaiḥ spṛśati //
KauśS, 5, 10, 44.0 mantroktān daṃśayati //
KauśS, 6, 1, 20.0 yad aśnāmīti mantroktam //
KauśS, 6, 2, 3.0 pumān puṃsa iti mantroktam abhihutālaṃkṛtaṃ badhnāti //
KauśS, 6, 2, 5.0 nāvi praiṇān nudasva kāmeti mantroktaṃ śākhayā praṇudati //
KauśS, 6, 2, 8.0 vaikaṅkateneti mantroktam //
KauśS, 7, 3, 15.0 namaskṛtyeti mantroktam //
KauśS, 7, 6, 2.0 āyam aganniti mantroktam //
KauśS, 7, 9, 10.1 nava prāṇān iti mantroktam //
KauśS, 7, 10, 16.0 pṛthivyām iti mantroktam //
KauśS, 7, 10, 20.0 agna indraś ca iti mantroktān sarvakāmaḥ //
KauśS, 8, 1, 20.0 patnī mantraṃ saṃnamayati //
KauśS, 8, 2, 1.0 prācīṃ prācīm iti mantroktam //
KauśS, 8, 2, 14.0 gṛhṇāmi hastam iti mantroktam //
KauśS, 8, 3, 1.1 aditer hastāṃ sarvān samāgā iti mantroktam //
KauśS, 8, 3, 11.1 yadyaj jāyeti mantroktam //
KauśS, 8, 4, 4.0 śuddhāḥ pūtā iti mantroktam //
KauśS, 8, 4, 12.0 yathāsavaṃ mantraṃ saṃnamayati //
KauśS, 8, 5, 18.0 pañcaudanam iti mantroktam //
KauśS, 8, 5, 25.0 pañca rukmeti mantroktam //
KauśS, 8, 6, 3.1 vediṣ ṭa iti mantroktam āstṛṇāti //
KauśS, 8, 7, 1.0 vāṅ ma āsann iti mantroktānyabhimantrayate //
KauśS, 8, 7, 10.0 pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya //
KauśS, 8, 7, 23.0 mantroktaṃ tu praśastam //
KauśS, 8, 7, 29.0 upamitām iti mantroktāni pracṛtati //
KauśS, 9, 3, 4.1 apāvṛtyeti mantroktaṃ bāhyato nidhāya //
KauśS, 9, 3, 18.1 ime jīvā udīcīnair iti mantroktam //
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 19.1 yas tu vidyād ājyabhāgau yajñān mantraparikramān /
KauśS, 10, 3, 11.0 yā oṣadhaya iti mantrokteṣu //
KauśS, 10, 3, 23.0 yadā gārhapatyaṃ sūryāyai devebhya iti mantroktebhyo namaskurvatīm anumantrayate //
KauśS, 11, 1, 4.0 mantroktāvanumantrayate //
KauśS, 11, 1, 48.0 daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati //
KauśS, 11, 3, 26.1 upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya //
KauśS, 11, 5, 6.1 yaṃ te mantham iti mantroktaṃ vimite nipṛṇāti //
KauśS, 11, 7, 3.0 apūpavān iti mantroktaṃ dikṣvaṣṭamadeśeṣu nidadhāti //
KauśS, 11, 7, 21.0 ime jīvā udīcīnair iti mantroktam //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 23.1 mantrabrāhmaṇayoḥ vedaśabdaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 1, 18.0 mantrāntamavyaktaṃ parasyādigrahaṇena vidyāt //
KhādGS, 1, 1, 19.0 svāhāntā mantrā homeṣu //
KhādGS, 1, 3, 4.1 mantrābhivādāt tu pāṇigrahaṇasya pūrvaṃ vyākhyātam //
KhādGS, 2, 2, 16.0 devatā mantrānādeśe //
KhādGS, 2, 3, 10.0 asāviti nāma kuryāttadeva mantrānte //
KhādGS, 3, 1, 9.0 svayaṃ vā mantrābhivādāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 1.0 ṛco yajūṃṣi sāmāni nigadā mantrāḥ //
KātyŚS, 1, 3, 5.0 mantrāntaiḥ karmādiḥ sāṃnipātyo 'bhidhānāt //
KātyŚS, 1, 4, 12.0 paśau mantravarṇāt //
KātyŚS, 1, 5, 7.0 mantracodanayor mantrabalaṃ prayogitvāt //
KātyŚS, 1, 5, 7.0 mantracodanayor mantrabalaṃ prayogitvāt //
KātyŚS, 1, 7, 9.0 ekadravye karmāvṛttau sakṛnmantravacanaṃ kṛtatvāt //
KātyŚS, 1, 7, 21.0 puruṣayogimantrasaṃskārayos tyāge sāmarthyāt //
KātyŚS, 1, 8, 16.0 mantre svarakriyā yathāmnātam aviśeṣāt //
KātyŚS, 1, 8, 17.0 bhāṣikasvaro vopapannamantropadeśāt //
KātyŚS, 6, 3, 20.0 chāgaṃ mantrāmnānāt //
KātyŚS, 10, 2, 33.0 icchato mantravacanam //
KātyŚS, 15, 4, 15.0 nāmāsya gṛhṇāti mantre yathāsthānam //
KātyŚS, 20, 7, 2.0 rajatasuvarṇasīsābhir vā mantrāmnānāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 41, 11.5 śraddhāyā duhitā tapaso 'dhi jātā svasarṣīṇāṃ mantrakṛtāṃ babhūva /
KāṭhGS, 66, 2.0 ekavan mantrān ūhet //
Kāṭhakasaṃhitā
KS, 8, 7, 16.0 mantram evāsmai gṛhṇāti //
KS, 13, 1, 30.0 vāco mantro garbhaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 1.1 upaprayanto adhvaraṃ mantraṃ vocemāgnaye /
MS, 2, 1, 11, 18.0 sa etaṃ mantram apaśyat //
MS, 2, 2, 6, 7.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.2 mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni /
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.3 api vā mantrāveva japet //
MānGS, 1, 4, 12.1 gonāmeṣu mantrabrāhmaṇakalpapitṛmedhamahāvratāṣṭāpadīvaiṣuvatāni divādhīyīta vaiṣuvatam ārdrapāṇiḥ //
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 16, 2.1 prajāṃ me narya pāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet //
Nirukta
N, 1, 2, 5.0 puruṣavidyānityatvāt karmasampattir mantro vede //
Pañcaviṃśabrāhmaṇa
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 11.1 sarveṣāṃ śūdrām apy eke mantravarjam //
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 2, 6, 32.0 dantaprakṣālanādīni nityamapi vāsaśchatropānahaścāpūrvāṇi cenmantraḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 2.1 anādeśe mantrā balavantas tapo'nvitāḥ pāvanā bhavanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 3.6 ahe budhniya mantraṃ me gopāyeti /
TB, 1, 1, 10, 5.4 ahe budhniya mantraṃ me gopāyety āha /
TB, 1, 1, 10, 5.5 mantram evaitena śriyaṃ spṛṇoti /
TB, 1, 2, 1, 26.7 ahe budhniya mantraṃ me gopāya /
Taittirīyasaṃhitā
TS, 1, 5, 4, 4.1 sa etaṃ kasarṇīraḥ kādraveyo mantram apaśyat //
TS, 1, 5, 4, 9.1 saitaṃ mantram apaśyat //
TS, 1, 5, 5, 1.1 upaprayanto adhvaram mantraṃ vocemāgnaye /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 5.0 āpo hi ṣṭheti mantreṇāgneyena tīrthenābhyukṣaṇaṃ mantrasnānam //
VaikhGS, 1, 16, 1.0 atha sāmānyataḥ kriyāyā homamantrāḥ //
VaikhGS, 1, 19, 1.0 athānte homamantrāḥ //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 3, 13, 4.0 ṛgyajuḥsāmātharvabhir mantrair vaiṣṇavairdevaṃ saṃstūya namo'ntair nāmabhiḥ praṇamet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 8.0 yajamānasyaiva samaste kratau śrūyamāṇaṃ kāmānāṃ kāmanaṃ brahmacaryaṃ dravyopasthāpanaṃ dakṣiṇādānam akarmakaraṇā mantrāḥ pratyagāśiṣaḥ //
VaikhŚS, 3, 4, 8.0 dhātau dhātau mantram āvartayati //
VaikhŚS, 10, 5, 7.0 pautudravān paridhīn ādāya viśvāyur asīti tribhir mantraiḥ pūrvavad uttaravediṃ paridadhāti //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 6.0 caṣālam unmucya tenaiva mantreṇa yūpāgram anakti //
VaikhŚS, 10, 13, 12.0 svarvid asīti caturo mantrān saṃjñapyamāne yajamāno japati nānā prāṇa ity adhvaryuḥ //
Vaitānasūtra
VaitS, 1, 1, 3.1 mantrānādeśe liṅgavateti bhāgaliḥ /
VaitS, 1, 1, 4.1 pradhānahomamantrān purastāddhomasaṃsthitahomeṣv āvapanty eke //
VaitS, 1, 1, 14.2 sinīvāli pṛthuṣṭuka iti mantroktām //
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 3, 1, 15.1 punaḥ prāṇa iti mantroktāny abhimantrayate //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
Vasiṣṭhadharmasūtra
VasDhS, 1, 25.1 śūdrām apy eke mantravarjaṃ tadvat //
VasDhS, 3, 5.1 avratānām amantrāṇāṃ jātimātropajīvinām /
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 11, 20.2 atha cen mantravid yuktaḥ śārīraiḥ paṅktidūṣaṇaiḥ /
VasDhS, 17, 72.2 na ca mantropanītā syāt kumārī pitur eva sā //
VasDhS, 17, 73.1 balāccet prahṛtā kanyā mantrair yadi na saṃskṛtā /
VasDhS, 17, 74.1 pāṇigrāhe mṛte bālā kevalaṃ mantrasaṃskṛtā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 11.1 upaprayanto adhvaraṃ mantraṃ vocemāgnaye /
Vārāhagṛhyasūtra
VārGS, 2, 3.0 putraṃ jātam anvakṣaṃ snātaṃ na mātopahanyād ā mantraprayogāt //
VārGS, 6, 32.0 mantrabrāhmaṇānyadhītya kalpaṃ mīmāṃsāṃ ca yājñiko 'dhītya vaktraṃ padaṃ smṛtiṃ caicchikaḥ //
VārGS, 7, 16.0 etābhyām eva mantrābhyāṃ traividyakaṃ vratamupeyāt //
VārGS, 7, 18.0 tasya rahasye vratopāyanaṃ saminmantraśca //
VārGS, 9, 2.0 jaṭākaraṇenokto mantravidhiḥ //
VārGS, 9, 3.1 upastha upakakṣayoś cādhiko mantraprayogaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 16.1 mantrāntena karma saṃnipātayet //
VārŚS, 1, 1, 1, 17.1 uttaramantrasyādinā pūrvasyāntaṃ vidyāt //
VārŚS, 1, 1, 1, 68.1 dharmaviniyoge 'nāmnāte yathārthaṃ mantrān saṃnamayet //
VārŚS, 1, 1, 1, 80.1 karmābhyāvṛttau kṛtasaṃkhyeṣu mantrān āvartayet //
VārŚS, 1, 1, 2, 12.1 pratyagāśiṣo 'karmayuktā mantrā yājamānam //
VārŚS, 1, 1, 3, 16.1 dakṣiṇāgnau yajamāno mantrāntam odanaṃ paktvā dakṣiṇasyāṃ vediśroṇyām āsādyābhimṛśet /
VārŚS, 1, 1, 4, 20.1 āsicyamāna udake 'vicchinne sadasīty abhimantrya diṅmantraiḥ pratidiśaṃ vyutsicya /
VārŚS, 1, 1, 6, 2.1 āsanneṣv agnīṣomīya ājyeṣu dakṣiṇata āhavanīyasyāntarvedi mantropaveśanaṃ prātaranuvākakāle ca //
VārŚS, 1, 1, 6, 6.4 iti prapadya dakṣiṇato maitrāvaruṇadhiṣṇyasya mantropaveśanam //
VārŚS, 1, 2, 4, 21.1 pātryā vā sphyam avadhāyānasān mantrān japan //
VārŚS, 1, 3, 3, 9.1 darbhān antardhāya dakṣiṇataḥ śulbaṃ stṛṇāty uttaram aṃsam abhistṛṇan barhiḥstaraṇamantreṇa //
VārŚS, 1, 3, 4, 18.1 ūrdhvān ṛṣīn mantrakṛto yajamānasya pravṛṇīte //
VārŚS, 1, 4, 2, 21.1 ādhānamantrān nigadyopasthakṛta ādadhāti //
VārŚS, 1, 4, 3, 2.1 ubhāvādhānamantrān ādadhānīty adhvaryur ādadha iti yajamānaḥ //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 32.1 dhruvam asīti prathamena kapālamantreṇa carum upadadhāti //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
VārŚS, 1, 7, 4, 17.1 peṣaṇavelāyāṃ dhānā mantreṇa vibhajati //
VārŚS, 2, 2, 5, 3.1 hiraṇyasthālaṃ śatamānasya madhunaḥ pūrṇaṃ dakṣiṇābhiḥ sahātiharanti mantravargam //
VārŚS, 2, 2, 5, 16.1 aṣṭau nānāmantrāḥ //
VārŚS, 2, 2, 5, 20.1 prathamaṃ cinvāno madhyamāyāṃ citāv upadadhāti stomā nānāmantrāḥ prāg lokaṃpṛṇāyāḥ //
VārŚS, 2, 2, 5, 22.1 yady agnicid anagnicityaṃ somam āhared ekaviṃśatim upadadhītāṣṭau nānāmantrās trayodaśa ca lokaṃpṛṇāḥ //
VārŚS, 3, 2, 2, 32.1 tārtīyasavaniko bhakṣamantraḥ //
VārŚS, 3, 2, 6, 45.0 sarvān anvārabhya śāmitraṃ nayanti pratipaśv adhvaryavo 'nvārambheṇa vapoddharaṇe vapāśrapaṇe ca sakṛd ādityopasthānaṃ pravrajanamantraś ca //
VārŚS, 3, 3, 1, 39.0 yathāsamāmnātam itarair nāmamantraiḥ pracarati //
VārŚS, 3, 3, 2, 2.0 atraivāvedanukramakramaṇam anu mantrān ity adhīyate //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 9.0 vidyāṃ praty anadhyāyaḥ śrūyate na karmayoge mantrāṇām //
ĀpDhS, 2, 3, 13.0 teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
ĀpDhS, 2, 17, 4.0 prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān //
Āpastambagṛhyasūtra
ĀpGS, 2, 8.1 pūrvavat pariṣecanam anvamaṃsthāḥ prāsāvīr iti mantrasaṃnāmaḥ //
ĀpGS, 11, 12.1 kumāra uttareṇa mantreṇottaram oṣṭham upaspṛśate //
ĀpGS, 11, 21.1 pari tveti parimṛjya tasminn uttarair mantraiḥ samidha ādadhyāt //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 15, 12.0 pravāsādetya putrasyottarābhyāmabhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇa uttarānmantrān japet //
ĀpGS, 16, 1.1 janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet //
ĀpGS, 19, 4.1 ahārṣam iti balimantrasya saṃnāmaḥ //
ĀpGS, 21, 2.1 śucīn mantravato yonigotramantrāsambandhān ayugmāṃs tryavarān anarthāvekṣo bhojayet //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 7.1 prastaram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam //
ĀpŚS, 6, 12, 1.0 sauryaṃ havir iti prātarmantraṃ saṃnamati //
ĀpŚS, 6, 26, 3.1 ajūgupatam abhyarākṣīd iti mantraṃ saṃnamati //
ĀpŚS, 6, 26, 5.2 ajūgupa iti mantraṃ saṃnamati //
ĀpŚS, 6, 28, 14.1 yad araṇyoḥ samārūḍhaḥ syān nirvartamāna etaṃ mantraṃ japet //
ĀpŚS, 6, 29, 16.0 sarveṣu haviṣkṛd avahananamantraḥ //
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
ĀpŚS, 16, 24, 15.1 tayoḥ pravargye mantrau //
ĀpŚS, 16, 32, 6.1 evam uttarā uttarair mantraiḥ pratidiśam anusītam /
ĀpŚS, 16, 35, 7.1 dvyahaṃ dvyaham ekaikenopasanmantreṇa juhoti //
ĀpŚS, 18, 2, 17.2 dvādaśa mantreṇa /
ĀpŚS, 18, 7, 6.1 virāṭchandasa iti bhakṣamantraṃ namati //
ĀpŚS, 18, 11, 13.1 triṣphalīkṛtāṃs taṇḍulān vibhāgamantreṇa vivinakti karṇāṃś cākarṇāṃś ca //
ĀpŚS, 18, 13, 1.1 artheta stheti sārasvatīṣv apsu hutvaitenaiva mantreṇa gṛhṇāti //
ĀpŚS, 18, 18, 13.1 uttareṇottareṇa mantreṇetare pratyāhuḥ //
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
ĀpŚS, 19, 9, 14.1 evam uttareṇa mantreṇa sārasvatasya //
ĀpŚS, 19, 15, 8.1 abhiprayāyaṃ ced abhicinuyur uttaravedideśam etair mantrair abhimṛśet //
ĀpŚS, 19, 25, 6.1 amuktam iti mantrāntān saṃnamati //
ĀpŚS, 20, 10, 8.1 atra prayuktānāṃ prayokṣyamāṇānāṃ ca mantrāṇāṃ prayogam eke samāmananti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 17, 14.1 sarvair mantraiś caturtham //
ĀśvGS, 1, 21, 1.1 mantreṇa haike 'gnaye samidham āhārṣaṃ bṛhate jātavedase /
ĀśvGS, 2, 3, 10.1 mantravido mantrān japeyuḥ //
ĀśvGS, 2, 3, 10.1 mantravido mantrān japeyuḥ //
ĀśvGS, 3, 8, 7.0 ātmani mantrānt saṃnamayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.2 āsanyān mā mantrāt pāhi kasyāścid abhiśastyai svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 4, 4, 6.1 mantreṇa tamāghārayati /
ŚBM, 1, 4, 4, 6.2 yaṃ vāca āghārayati niruktā hi vāṅ nirukto hi mantraḥ //
ŚBM, 1, 4, 4, 11.1 mantreṇa tamāghārayati /
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 10, 1, 5, 2.3 samānena mantreṇa /
ŚBM, 10, 1, 5, 2.4 samānena hi mantreṇāgnihotrāhutī juhvati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 5.2 mantreṣu brāhmaṇe caiva śrutam ity abhidhīyate //
ŚāṅkhGS, 1, 3, 4.0 sthālīpākeṣu ca grahaṇāsādanaprokṣaṇāni mantradevatābhyaḥ //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 10, 9.2 uktvā mantraṃ spṛśed apa ālabhyātmānam eva ca //
ŚāṅkhGS, 1, 13, 14.0 tenaiva mantreṇa dvitīyaṃ vasanaṃ pradāya //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 2, 4, 3.0 tenaiva mantreṇa tathaiva paryāvṛtya //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
ŚāṅkhGS, 4, 4, 7.0 pitṛmantravarjaṃ japaḥ //
ŚāṅkhGS, 4, 5, 16.1 tasmāt ṣaṭkarmanityenātmano mantrasiddhaye /
ŚāṅkhGS, 5, 1, 2.0 ehi me prāṇān āroheti sakṛtsakṛn mantreṇa dvirdvis tūṣṇīm //
ŚāṅkhGS, 5, 9, 4.5 samāno mantra iti dvābhyām ādyaṃ piṇḍaṃ triṣu vibhajet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 12.0 ṛṣibhyo mantrakṛdbhyo mantrapatibhyo namo 'stu devebhyaḥ //
ŚāṅkhĀ, 7, 1, 12.0 ṛṣibhyo mantrakṛdbhyo mantrapatibhyo namo 'stu devebhyaḥ //
Ṛgveda
ṚV, 1, 20, 4.1 yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ /
ṚV, 1, 31, 13.2 yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam //
ṚV, 1, 40, 5.1 pra nūnam brahmaṇaspatir mantraṃ vadaty ukthyam /
ṚV, 1, 40, 6.1 tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam /
ṚV, 1, 67, 4.1 vidantīm atra naro dhiyaṃdhā hṛdā yat taṣṭān mantrāṁ aśaṃsan //
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 74, 1.1 upaprayanto adhvaram mantraṃ vocemāgnaye /
ṚV, 1, 147, 4.2 mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ //
ṚV, 1, 152, 2.1 etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān /
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 3, 53, 8.2 trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā //
ṚV, 6, 50, 14.2 viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu //
ṚV, 7, 7, 6.1 ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan /
ṚV, 7, 32, 13.1 mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā /
ṚV, 7, 76, 4.2 gūᄆhaṃ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam //
ṚV, 9, 114, 2.1 ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ /
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 50, 4.2 bhuvo nṝṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe //
ṚV, 10, 50, 6.2 varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ //
ṚV, 10, 88, 14.1 vaiśvānaraṃ viśvahā dīdivāṃsam mantrair agniṃ kavim acchā vadāmaḥ /
ṚV, 10, 95, 1.2 na nau mantrā anuditāsa ete mayas karan paratare canāhan //
ṚV, 10, 106, 11.1 ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam /
ṚV, 10, 191, 3.1 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām /
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
Ṛgvedakhilāni
ṚVKh, 3, 10, 13.1 amantram annam yat kiṃciddhūyate ca hutāśane /
Ṛgvidhāna
ṚgVidh, 1, 1, 1.1 svayambhuve brahmaṇe viśvagoptre namaskṛtvā mantradṛgbhyas tathaiva /
ṚgVidh, 1, 1, 1.2 vivakṣur asmy ṛgvidhānaṃ purāṇaṃ purādṛṣṭam ṛṣibhir mantradṛgbhiḥ //
ṚgVidh, 1, 1, 2.1 mantrebhyo mantradṛgbhyaś ca samāmnāyānupūrvaśaḥ /
ṚgVidh, 1, 1, 2.1 mantrebhyo mantradṛgbhyaś ca samāmnāyānupūrvaśaḥ /
ṚgVidh, 1, 1, 3.1 ṛṣibhir vividhā mantrā dṛṣṭādṛṣṭaprayojanāḥ /
ṚgVidh, 1, 2, 1.1 siddhā mantrā vidhinā brāhmaṇasya phalaṃ yacchanti vidhivat prayuktāḥ /
ṚgVidh, 1, 4, 3.1 prapadyeta virūpākṣaṃ raudraṃ mantragaṇaṃ japan /
ṚgVidh, 1, 6, 3.1 tribhiḥ sidhyanti mantrāś ca mucyate ca upapātakaiḥ /
ṚgVidh, 1, 10, 4.2 evaṃ śuddhasya karmāṇi mantrair vakṣyāmi tadyathā //
ṚgVidh, 1, 11, 2.1 āyuṣyāṇyeva karmāṇi mantrayuktaḥ samārabhet /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 7.5 mantra evaṃ khalv ayaṃ nigadabhūto bhavati /
Arthaśāstra
ArthaŚ, 1, 9, 11.1 brāhmaṇenaidhitaṃ kṣatraṃ mantrimantrābhimantritam /
ArthaŚ, 1, 15, 2.1 mantrapūrvāḥ sarvārambhāḥ //
ArthaŚ, 1, 15, 3.2 śrūyate hi śukasārikābhir mantro bhinnaḥ śvabhir apyanyaiśca tiryagyonibhir iti //
ArthaŚ, 1, 15, 4.1 tasmān mantroddeśam anāyukto nopagacchet //
ArthaŚ, 1, 15, 5.1 ucchidyeta mantrabhedī //
ArthaŚ, 1, 15, 6.1 mantrabhedo hi dūtāmātyasvāminām iṅgitākārābhyām //
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 1, 15, 11.1 tasmād rakṣen mantram //
ArthaŚ, 1, 15, 12.1 mantrabhedo hyayogakṣemakaro rājñastadāyuktapuruṣāṇāṃ ca //
ArthaŚ, 1, 15, 15.1 saiṣā mantriparamparā mantraṃ bhinatti //
ArthaŚ, 1, 15, 17.1 naikasya mantrasiddhir asti iti viśālākṣaḥ //
ArthaŚ, 1, 15, 20.1 tasmād buddhivṛddhaiḥ sārdham adhyāsīta mantram //
ArthaŚ, 1, 15, 22.1 etan mantrajñānam naitan mantrarakṣaṇam iti pārāśarāḥ //
ArthaŚ, 1, 15, 22.1 etan mantrajñānam naitan mantrarakṣaṇam iti pārāśarāḥ //
ArthaŚ, 1, 15, 25.1 evaṃ mantropalabdhiḥ saṃvṛtiśca bhavati iti //
ArthaŚ, 1, 15, 30.1 tair mantrayamāṇo hi mantrasiddhiṃ guptiṃ ca labhate iti //
ArthaŚ, 1, 15, 39.1 tataḥ pareṣu kṛcchreṇārthaniścayo gamyate mantro vā rakṣyate //
ArthaŚ, 1, 15, 41.1 karmaṇām ārambhopāyaḥ puruṣadravyasampad deśakālavibhāgo vinipātapratīkāraḥ kāryasiddhir iti pañcāṅgo mantraḥ //
ArthaŚ, 1, 15, 60.2 evam aśrutaśāstrārtho na mantraṃ śrotum arhati //
ArthaŚ, 1, 16, 1.1 udvṛttamantro dūtapraṇidhiḥ //
ArthaŚ, 1, 19, 13.1 ṣaṣṭhe svairavihāraṃ mantraṃ vā seveta //
ArthaŚ, 1, 19, 21.1 saptame mantram adhyāsīta gūḍhapuruṣāṃśca preṣayet //
ArthaŚ, 1, 20, 12.1 purastād alaṅkārabhūmir mantrabhūmir upasthānaṃ kumārādhyakṣasthānaṃ ca //
ArthaŚ, 2, 7, 24.1 pracārasamaṃ mahāmātrāḥ samagrāḥ śrāvayeyur aviṣamamantrāḥ //
ArthaŚ, 2, 9, 26.1 yaścāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
ArthaŚ, 4, 3, 35.1 sarpabhaye mantrair oṣadhibhiśca jāṅgulīvidaścareyuḥ //
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 5, 1.1 sattriprayogād ūrdhvaṃ siddhavyañjanā māṇavān māṇavavidyābhiḥ pralobhayeyuḥ prasvāpanāntardhānadvārāpohamantreṇa pratirodhakān saṃvadanamantreṇa pāratalpikān //
ArthaŚ, 4, 5, 1.1 sattriprayogād ūrdhvaṃ siddhavyañjanā māṇavān māṇavavidyābhiḥ pralobhayeyuḥ prasvāpanāntardhānadvārāpohamantreṇa pratirodhakān saṃvadanamantreṇa pāratalpikān //
ArthaŚ, 4, 5, 3.1 tato dvārāpohamantreṇa dvārāṇyapohya praviśyatām iti brūyuḥ //
ArthaŚ, 4, 5, 4.1 antardhānamantreṇa jāgratām ārakṣiṇāṃ madhyena māṇavān atikrāmayeyuḥ //
ArthaŚ, 4, 5, 5.1 prasvāpanamantreṇa prasvāpayitvā rakṣiṇaḥ śayābhir māṇavaiḥ saṃcārayeyuḥ //
ArthaŚ, 4, 5, 6.1 saṃvadanamantreṇa bhāryāvyañjanāḥ pareṣāṃ māṇavaiḥ saṃmodayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 11, 9.1 hiṃsrastenānāṃ bhaktavāsopakaraṇāgnimantradānavaiyāvṛtyakarmasūttamo daṇḍaḥ paribhāṣaṇam avijñāte //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
ArthaŚ, 4, 11, 10.1 hiṃsrastenānāṃ putradāram asamantraṃ visṛjet samantram ādadīta //
ArthaŚ, 4, 11, 21.1 rājākrośakamantrabhedakayor aniṣṭapravṛttikasya brāhmaṇamahānasāvalehinaśca jihvām utpāṭayet //
ArthaŚ, 14, 1, 39.1 juhuyād agnimantreṇa rājavṛkṣasya dārubhiḥ /
ArthaŚ, 14, 3, 31.1 tata ekāṃ gulikām abhimantrayitvā yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 33.1 dvitīyasyāṃ caturdaśyām uddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 42.1 tata ekam etena mantreṇa grāmadvāri gṛhadvāri vā yatra nikhanyate tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 49.1 caturbhaktopavāsī kṛṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt //
ArthaŚ, 14, 3, 50.1 tanmadhye śvāvidhaḥ śalyakena viddhvā yatraitena mantreṇa nikhanyate tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 88.1 mantrabhaiṣajyasaṃyuktā yogā māyākṛtāśca ye /
Aṣṭasāhasrikā
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato vā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 25.0 upān mantrakaraṇe //
Aṣṭādhyāyī, 2, 4, 80.0 mantre ghasahvaranaśavṛdahādvṛckṛgamijanibhyo leḥ //
Aṣṭādhyāyī, 3, 1, 35.0 kāspratyayād ām amantre liṭi //
Aṣṭādhyāyī, 3, 2, 23.0 na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu //
Aṣṭādhyāyī, 3, 2, 71.0 mantre śvetavahokthaśaspuroḍāśo ṇvin //
Aṣṭādhyāyī, 3, 2, 89.0 sukarmapāpamantrapuṇyeṣu kṛñaḥ //
Aṣṭādhyāyī, 3, 3, 96.0 mantre vṛṣeṣapacamanavidabhūvīrā udāttaḥ //
Aṣṭādhyāyī, 4, 4, 125.0 tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ //
Aṣṭādhyāyī, 6, 1, 151.0 hrasvāccandrottarapade mantre //
Aṣṭādhyāyī, 6, 1, 210.0 nityaṃ mantre //
Aṣṭādhyāyī, 6, 3, 131.0 mantre somāśvendriyaviśvadevyasya matau //
Aṣṭādhyāyī, 6, 4, 53.0 janitā mantre //
Aṣṭādhyāyī, 6, 4, 141.0 mantreṣv āṅy āder ātmanaḥ //
Buddhacarita
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
BCar, 9, 4.2 imaṃ janaṃ vettu bhavānadhītaṃ śrutagrahe mantraparigrahe ca //
BCar, 10, 1.1 sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya /
BCar, 13, 44.2 te mantrabaddhā iva tatsamīpe na śaśvasurnotsasṛpurna celuḥ //
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Nid., 8, 10.1 hitānyapasmāribhyastīkṣṇāni saṃśodhanānyupaśamanāni ca yathāsvaṃ mantrādīni cāgantusaṃyoge //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Śār., 8, 8.1 tatra mantraṃ prayuñjīta /
Ca, Śār., 8, 11.4 mantropamantritamudapātraṃ tasyai dadyāt sarvodakārthān kuruṣveti /
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Ca, Śār., 8, 39.2 karṇe cāsyā mantramimamanukūlā strī japet /
Ca, Śār., 8, 46.2 tadyathā madhusarpiṣī mantropamantrite yathāmnāyaṃ prathamaṃ prāśituṃ dadyāt /
Ca, Śār., 8, 46.4 athātaḥ śīrṣataḥ sthāpayedudakumbhaṃ mantropamantritam //
Ca, Cik., 1, 4, 46.1 grahāḥ stotrāṇi mantrāṇi tathā nānāhavīṃṣi ca /
Lalitavistara
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 7, 97.1 yathā hyasmākaṃ mahārāja mantravedaśāstreṣvāgacchati nārhati sarvārthasiddhaḥ kumāro 'gāram adhyāvasitum /
Mahābhārata
MBh, 1, 2, 39.2 sabhāparva tataḥ proktaṃ mantraparva tataḥ param //
MBh, 1, 2, 46.6 mantrasya niścayaṃ kṛtvā kāryasyāpi vicintayan /
MBh, 1, 2, 52.2 mantrasya niścayaṃ kṛtvā kāryaṃ samabhicintatam /
MBh, 1, 2, 83.1 vāraṇāvatayātrā ca mantro duryodhanasya ca /
MBh, 1, 2, 105.11 vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca /
MBh, 1, 27, 12.2 mantrair uccāvacair viprā yena kāmena tacchṛṇu //
MBh, 1, 32, 1.4 kaśca teṣāṃ bhaven mantraḥ sarpāṇāṃ sūtanandana /
MBh, 1, 33, 10.3 samayaṃ cakrire tatra mantrabuddhiviśāradāḥ /
MBh, 1, 33, 10.5 elāpattro 'bravīt teṣāṃ mantravidyottamo balaiḥ //
MBh, 1, 38, 28.1 niścitya mantribhiścaiva sahito mantratattvavit /
MBh, 1, 38, 29.2 brāhmaṇān siddhamantrāṃśca sarvato vai nyaveśayat //
MBh, 1, 39, 2.1 paraṃ mantrabalaṃ yat te tad darśaya yatasva ca /
MBh, 1, 39, 3.4 paśya mantrabalaṃ me 'dya nyagrodhaṃ daśa pannaga //
MBh, 1, 39, 21.2 mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ //
MBh, 1, 43, 4.1 tatra mantravidāṃ śreṣṭhastapovṛddho mahāvrataḥ /
MBh, 1, 43, 4.2 jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam //
MBh, 1, 46, 25.10 nūnaṃ mantrair hataviṣo na praṇaśyeta kāśyapāt /
MBh, 1, 47, 9.1 tato 'bravīn mantravidastān rājā brāhmaṇāṃstadā /
MBh, 1, 51, 8.3 hotā ca yattaḥ sa juhāva mantrair atho indraḥ svayam evājagāma /
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 51, 11.12 mantraśaktyā pāvakārciḥsamīpam avaśo gataḥ /
MBh, 1, 51, 13.1 nūnaṃ mukto vajrabhṛtā sa nāgo bhraṣṭaścāṅkān mantravisrastakāyaḥ /
MBh, 1, 53, 4.2 kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām /
MBh, 1, 56, 32.15 iha mantrapadaṃ yuktaṃ dharmaṃ cānekadarśanam /
MBh, 1, 57, 68.101 prabhūtājyena haviṣā hutvā mantrair hutāśanam /
MBh, 1, 59, 36.1 tvaṣṭāvarastathātriśca dvāvanyau mantrakarmiṇau /
MBh, 1, 61, 88.20 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 68, 61.1 vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ /
MBh, 1, 68, 62.3 upajighranti pitaro mantreṇānena mūrdhani //
MBh, 1, 71, 34.3 śrutvā putrīvacaḥ kāvyo mantreṇāhūtavān kacam /
MBh, 1, 72, 5.2 gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam //
MBh, 1, 99, 26.2 sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam /
MBh, 1, 99, 26.3 pūjito mantrapūrvaṃ tu vidhivat prītim āpa saḥ //
MBh, 1, 104, 5.5 durvāsā vatsarasyānte dadau mantram anuttamam //
MBh, 1, 104, 6.1 tasyai sa pradadau mantram āpaddharmānvavekṣayā /
MBh, 1, 104, 7.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 104, 9.29 āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam /
MBh, 1, 104, 9.41 mantradānena yasya tvam avalepena darpitā /
MBh, 1, 113, 34.2 mantragrāmaṃ ca me prādād abravīccaiva mām idam //
MBh, 1, 113, 35.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 113, 37.2 tena mantreṇa rājarṣe yathā syān nau prajā vibho /
MBh, 1, 114, 2.2 jānatī dharmam agryaṃ vai mantrair vaśam upānayat /
MBh, 1, 114, 2.10 ājagāma tato devo dharmo mantrabalāt tataḥ /
MBh, 1, 114, 9.7 tair eva niyamaiḥ sthitvā mantragrāmam udairayat /
MBh, 1, 115, 12.1 tathā mantravido viprāstapastaptvā suduṣkaram /
MBh, 1, 115, 15.3 kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā /
MBh, 1, 117, 1.3 tato mantram akurvanta te sametya tapasvinaḥ //
MBh, 1, 117, 20.18 muner mantraprabhāveṇa śaṃkarāṃśābhiyoginaḥ /
MBh, 1, 119, 43.136 na tveva bahulaṃ cakruḥ prayatā mantrarakṣaṇe /
MBh, 1, 123, 6.22 yāvan mantraprayogo 'pi viniyoge bhaviṣyati /
MBh, 1, 124, 19.2 brāhmaṇāṃścātra mantrajñān vācayāmāsa maṅgalam /
MBh, 1, 126, 36.3 kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ /
MBh, 1, 132, 5.1 saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara /
MBh, 1, 145, 32.2 varayitvā yathānyāyaṃ mantravat pariṇīya ca //
MBh, 1, 148, 5.7 atra mantraiśca homaiśca bhojanaiśca sa rākṣasaḥ /
MBh, 1, 149, 14.2 vīryavān mantrasiddhaśca tejasvī ca suto mama //
MBh, 1, 152, 14.2 dadarśa brāhmaṇaḥ kaścin mantrasiddho mahābalaḥ /
MBh, 1, 168, 4.1 mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā /
MBh, 1, 174, 13.3 mantraiśca vividhair dhaumyastulya āsīd bṛhaspateḥ /
MBh, 1, 176, 31.1 purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ /
MBh, 1, 179, 13.11 mantrayogabalenāpi mahatātmabalena vā /
MBh, 1, 181, 3.2 vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva //
MBh, 1, 190, 11.1 tataḥ samādhāya sa vedapārago juhāva mantrair jvalitaṃ hutāśanam /
MBh, 1, 190, 11.2 yudhiṣṭhiraṃ cāpyupanīya mantravin niyojayāmāsa sahaiva kṛṣṇayā //
MBh, 1, 190, 12.3 jagrāha pāṇiṃ naradevaputryā dhaumyena mantrair vidhivaddhute 'gnau /
MBh, 1, 192, 7.49 prabhāvaśaktir vipulā mantraśaktiśca puṣkalā /
MBh, 1, 196, 1.2 mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa /
MBh, 1, 212, 1.306 tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam /
MBh, 2, 5, 17.1 vijayo mantramūlo hi rājñāṃ bhavati bhārata /
MBh, 2, 5, 17.2 susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ /
MBh, 2, 5, 19.2 kaccit te mantrito mantro na rāṣṭram anudhāvati //
MBh, 2, 5, 84.2 mantreṇa balavān kaścid ubhābhyāṃ vā yudhiṣṭhira //
MBh, 2, 5, 97.2 niścitānām anārambhaṃ mantrasyāparirakṣaṇam //
MBh, 2, 7, 20.2 yajñavāhāśca ye mantrāḥ sarve tatra samāsate //
MBh, 2, 11, 21.1 mantro rathaṃtaraścaiva harimān vasumān api /
MBh, 2, 13, 34.2 mantro 'yaṃ mantrito rājan kulair aṣṭādaśāvaraiḥ //
MBh, 2, 13, 47.1 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam /
MBh, 2, 17, 25.2 mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau /
MBh, 2, 32, 17.1 iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ /
MBh, 2, 49, 12.1 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam /
MBh, 2, 56, 6.1 ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ /
MBh, 2, 60, 23.1 ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ /
MBh, 2, 63, 17.2 yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti //
MBh, 3, 4, 9.2 yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ //
MBh, 3, 12, 19.2 rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ /
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 42, 24.2 samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam //
MBh, 3, 46, 37.2 divyāstramantramuditāḥ sādayeyuḥ surān api //
MBh, 3, 71, 20.2 akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati //
MBh, 3, 81, 133.2 kriyāmantraiś ca saṃyukto brāhmaṇaḥ syānna saṃśayaḥ //
MBh, 3, 81, 134.1 kriyāmantravihīno 'pi tatra snātvā nararṣabha /
MBh, 3, 89, 11.2 tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam //
MBh, 3, 99, 18.1 tadā sma mantraṃ sahitāḥ pracakrus trailokyanāśārtham abhismayantaḥ /
MBh, 3, 100, 17.1 sametya samahendrāśca bhayān mantraṃ pracakrire /
MBh, 3, 110, 28.1 tato 'ṅgapatir āhūya sacivān mantrakovidān /
MBh, 3, 110, 28.2 ṛśyaśṛṅgāgame yatnam akaronmantraniścaye //
MBh, 3, 126, 10.1 saṃbhṛto mantrapūtena vāriṇā kalaśo mahān /
MBh, 3, 126, 23.1 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ /
MBh, 3, 132, 1.2 yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām /
MBh, 3, 132, 15.1 rarakṣa sā cāpyati taṃ sumantraṃ jāto 'py evaṃ na sa śuśrāva vipraḥ /
MBh, 3, 144, 16.2 rakṣoghnāṃś ca tathā mantrāñjepuś cakruś ca te kriyāḥ //
MBh, 3, 144, 17.1 paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ /
MBh, 3, 148, 19.1 ekavedasamāyuktā ekamantravidhikriyāḥ /
MBh, 3, 149, 24.1 balihomanamaskārair mantraiś ca bharatarṣabha /
MBh, 3, 149, 41.1 rājñām upāyāś catvāro buddhimantraḥ parākramaḥ /
MBh, 3, 149, 43.1 mantramūlā nayāḥ sarve cārāś ca bharatarṣabha /
MBh, 3, 154, 3.1 brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ /
MBh, 3, 158, 51.2 devatānām abhūn mantraḥ kuśavatyāṃ nareśvara /
MBh, 3, 198, 24.2 brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā //
MBh, 3, 199, 9.3 saṃskṛtāḥ kila mantraiśca te 'pi svargam avāpnuvan //
MBh, 3, 210, 17.2 mantraiḥ praśamitā hyete neṣṭaṃ muṣṇanti yajñiyam //
MBh, 3, 212, 30.2 pāvito vividhair mantrair havyaṃ vahati dehinām //
MBh, 3, 213, 29.1 bhṛgubhiś cāṅgirobhiś ca hutaṃ mantraiḥ pṛthagvidhaiḥ /
MBh, 3, 218, 45.1 tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam /
MBh, 3, 218, 46.2 bṛhaspatir mantravidhiṃ jajāpa ca juhāva ca //
MBh, 3, 220, 5.2 havyaṃ kavyaṃ ca yat kiṃcid dvijā mantrapuraskṛtam /
MBh, 3, 222, 6.1 vratacaryā tapo vāpi snānamantrauṣadhāni vā /
MBh, 3, 222, 11.1 yadaiva bhartā jānīyān mantramūlaparāṃ striyam /
MBh, 3, 222, 12.2 na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt //
MBh, 3, 239, 20.1 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ /
MBh, 3, 239, 20.1 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ /
MBh, 3, 239, 20.3 mantrajapyasamāyuktās tās tadā samavartayan //
MBh, 3, 239, 21.1 juhvatyagnau haviḥ kṣīraṃ mantravat susamāhitāḥ /
MBh, 3, 266, 56.2 sāgaraplavane mantraṃ mantrayāmaḥ paraṃtapa //
MBh, 3, 267, 49.2 cakre ca mantrānucaraṃ suhṛdaṃ lakṣmaṇasya ca //
MBh, 3, 273, 6.2 viśalyayā mahauṣadhyā divyamantraprayuktayā //
MBh, 3, 289, 16.3 imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām //
MBh, 3, 289, 17.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 3, 289, 18.2 vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ //
MBh, 3, 289, 20.2 mantragrāmaṃ tadā rājann atharvaśirasi śrutam //
MBh, 3, 290, 1.3 cintayāmāsa sā kanyā mantragrāmabalābalam //
MBh, 3, 290, 2.2 mantragrāmo balaṃ tasya jñāsye nāticirād iva //
MBh, 3, 290, 6.1 tasyāḥ kautūhalaṃ tvāsīn mantraṃ prati narādhipa /
MBh, 3, 290, 10.1 āgato 'smi vaśaṃ bhadre tava mantrabalātkṛtaḥ /
MBh, 3, 290, 17.1 tasya ca brāhmaṇasyādya yo 'sau mantram adāt tava /
MBh, 3, 290, 23.1 mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso /
MBh, 3, 299, 29.1 pṛthakśāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 3, 299, 29.2 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 4, 1, 2.77 pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 4, 1, 2.78 saṃdhivigrahakālajñā mantrāya samupāviśan //
MBh, 4, 1, 3.5 akurvata punar mantraṃ saha dhaumyena pāṇḍavāḥ /
MBh, 4, 3, 5.3 mantrair nānāvidhair nītaḥ pathyaiḥ supariniṣṭhitaiḥ /
MBh, 4, 3, 5.6 sunītanāyī śūraśca sarvamantraviśāradaḥ /
MBh, 4, 4, 41.2 mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet //
MBh, 4, 4, 48.1 teṣāṃ samidhya tān agnīnmantravacca juhāva saḥ /
MBh, 4, 38, 10.2 mahatā rājaputreṇa mantrayajñavidā satā //
MBh, 5, 16, 8.2 ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ //
MBh, 5, 17, 9.1 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām /
MBh, 5, 18, 5.2 atharvavedamantraiśca devendraṃ samapūjayat //
MBh, 5, 31, 3.2 atho mantraṃ mantrayitvā anyonyenātihṛṣṭavat //
MBh, 5, 31, 11.1 tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam /
MBh, 5, 32, 19.1 kathaṃ hi mantrāgryadharo manīṣī dharmārthayor āpadi sampraṇetā /
MBh, 5, 32, 19.2 evaṃyuktaḥ sarvamantrair ahīno 'nānṛśaṃsyaṃ karma kuryād amūḍhaḥ //
MBh, 5, 32, 20.1 tavāpīme mantravidaḥ sametya samāsate karmasu nityayuktāḥ /
MBh, 5, 33, 18.1 yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare /
MBh, 5, 33, 44.2 sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ //
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 5, 34, 41.2 akāle mantrabhedācca yena mādyenna tat pibet //
MBh, 5, 36, 70.2 ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ //
MBh, 5, 37, 27.1 na nihnavaṃ satragatasya gacchet saṃsṛṣṭamantrasya kusaṃgatasya /
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 38, 15.1 yasya mantraṃ na jānanti bāhyāścābhyantarāśca ye /
MBh, 5, 38, 16.2 dharmakāmārthakāryāṇi tathā mantro na bhidyate //
MBh, 5, 38, 17.2 araṇye niḥśalāke vā tatra mantro vidhīyate //
MBh, 5, 38, 18.1 nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum /
MBh, 5, 38, 18.3 amātye hyarthalipsā ca mantrarakṣaṇam eva ca //
MBh, 5, 38, 19.2 gūḍhamantrasya nṛpatestasya siddhir asaṃśayam //
MBh, 5, 39, 3.2 mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ //
MBh, 5, 55, 3.2 mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat //
MBh, 5, 55, 4.2 sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata //
MBh, 5, 80, 5.2 yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ //
MBh, 5, 81, 26.1 mantrāhutimahāhomair hūyamānaśca pāvakaḥ /
MBh, 5, 81, 48.1 viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam /
MBh, 5, 81, 51.1 yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye /
MBh, 5, 111, 3.1 siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam /
MBh, 5, 139, 20.1 mantrasya niyamaṃ kuryāstvam atra puruṣottama /
MBh, 5, 139, 31.2 mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā //
MBh, 5, 139, 57.2 mantrasaṃvaraṇaṃ kurvannityam eva paraṃtapa //
MBh, 5, 142, 21.1 balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam /
MBh, 5, 145, 4.2 ānāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan //
MBh, 5, 148, 12.2 bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt //
MBh, 5, 155, 37.2 upāviśan pāṇḍaveyā mantrāya punar eva hi //
MBh, 5, 165, 15.1 balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ /
MBh, 5, 165, 22.1 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā /
MBh, 5, 189, 15.1 rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā /
MBh, 5, 192, 5.1 etacchrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya /
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 5, 192, 6.2 svayaṃ kṛtvā vipralambhaṃ yathāvan mantraikāgro niścayaṃ vai jagāma //
MBh, 6, 22, 7.2 japyaiśca mantraiśca tathauṣadhībhiḥ samantataḥ svastyayanaṃ pracakruḥ //
MBh, 6, BhaGī 9, 16.2 mantro 'ham ahamevājyam ahamagnir ahaṃ hutam //
MBh, 6, BhaGī 17, 13.1 vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam /
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 61, 14.3 naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām /
MBh, 6, 93, 2.1 samāgamya mahārāja mantraṃ cakrur vivakṣitam /
MBh, 6, 103, 10.2 sṛñjayāśca durādharṣā mantrāya samupāviśan //
MBh, 6, 103, 11.2 mantrayāmāsur avyagrā mantraniścayakovidāḥ //
MBh, 6, 103, 45.1 sa hi rājyasya me dātā mantrasyaiva ca mādhava /
MBh, 6, 103, 46.2 rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam //
MBh, 6, 103, 48.1 sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ /
MBh, 6, 103, 52.2 praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava /
MBh, 6, 103, 52.3 sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān //
MBh, 7, 2, 26.1 aśvān agryān pāṇḍurābhraprakāśān puṣṭān snātānmantrapūtābhir adbhiḥ /
MBh, 7, 3, 11.1 kośasaṃjanane mantre vyūhapraharaṇeṣu ca /
MBh, 7, 11, 30.2 tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ //
MBh, 7, 53, 12.1 sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ /
MBh, 7, 57, 1.2 kuntīputrastu taṃ mantraṃ smarann eva dhanaṃjayaḥ /
MBh, 7, 57, 76.2 śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ //
MBh, 7, 58, 13.2 mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ //
MBh, 7, 60, 16.1 jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam /
MBh, 7, 67, 49.1 ityuktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām /
MBh, 7, 69, 39.3 ābabandhādbhutatamaṃ japanmantraṃ yathāvidhi //
MBh, 7, 69, 62.3 badhānānena mantreṇa mānasena sureśvara //
MBh, 7, 69, 63.2 ityuktvā varadaḥ prādād varma tanmantram eva ca /
MBh, 7, 69, 65.2 taṃ ca mantramayaṃ bandhaṃ varma cāṅgirase dadau //
MBh, 7, 69, 66.1 aṅgirāḥ prāha putrasya mantrajñasya bṛhaspateḥ /
MBh, 7, 69, 67.2 tavādya deharakṣārthaṃ mantreṇa nṛpasattama //
MBh, 7, 69, 71.1 baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam /
MBh, 7, 118, 50.1 mantrair hi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya /
MBh, 7, 121, 30.2 indrāśanisamasparśaṃ divyamantrābhimantritam //
MBh, 7, 126, 4.2 yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ //
MBh, 7, 155, 20.1 āśīviṣa iva kruddhaḥ stambhito mantratejasā /
MBh, 7, 158, 4.3 rātrau kurukulaśreṣṭha mantro 'yaṃ samajāyata //
MBh, 7, 167, 8.2 ko mantraḥ pāṇḍaveṣvāsīt tanmamācakṣva saṃjaya //
MBh, 8, 6, 6.2 kuravo ātmahitaṃ mantraṃ mantrayāṃcakrire tadā //
MBh, 8, 12, 70.2 mantrauṣadhikriyādānair vyādhau dehād ivāhṛte //
MBh, 8, 22, 6.1 śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ /
MBh, 8, 24, 138.3 pūjopahārabalibhir homamantrapuraskṛtaiḥ //
MBh, 8, 27, 83.2 ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet //
MBh, 8, 33, 7.2 rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva //
MBh, 8, 33, 8.2 mantrauṣadhikriyātīto vyādhir atyulbaṇo yathā //
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 9, 16, 46.1 balaprayatnād adhirūḍhavegāṃ mantraiśca ghorair abhimantrayitvā /
MBh, 9, 20, 35.2 yathā yajñe mahān agnir mantrapūtaḥ prakāśayan //
MBh, 9, 35, 43.2 mantrayuktān samadadāt te ca prītāstadābhavan //
MBh, 9, 44, 3.1 sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam /
MBh, 9, 49, 24.1 evaṃ vigaṇayann eva sa munir mantrapāragaḥ /
MBh, 9, 50, 33.1 tena vajreṇa bhagavānmantrayuktena bhārata /
MBh, 10, 7, 52.1 tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān /
MBh, 11, 27, 17.1 aho bhavatyā mantrasya pidhānena vayaṃ hatāḥ /
MBh, 12, 1, 18.2 mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ //
MBh, 12, 1, 36.1 na caiva vivṛto mantraḥ pṛthāyāstasya vā mune /
MBh, 12, 6, 10.1 bhavatyā gūḍhamantratvāt pīḍito 'smītyuvāca tām /
MBh, 12, 11, 11.3 śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ varaḥ //
MBh, 12, 11, 12.1 mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate /
MBh, 12, 11, 13.2 atha sarvāṇi karmāṇi mantrasiddhāni cakṣate //
MBh, 12, 12, 36.1 kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya /
MBh, 12, 26, 7.1 nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni /
MBh, 12, 30, 30.2 pāṇigrahaṇamantrāṇāṃ prayogād eva vānaram //
MBh, 12, 35, 18.1 api cāpyatra kaunteya mantro vedeṣu paṭhyate /
MBh, 12, 37, 13.3 tad auṣadhaiśca mantraiśca prāyaścittaiśca śāmyati //
MBh, 12, 38, 33.1 mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ /
MBh, 12, 40, 14.2 juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam //
MBh, 12, 41, 9.1 mantre ca niścaye caiva ṣāḍguṇyasya ca cintane /
MBh, 12, 56, 57.1 visraṃsayanti mantraṃ ca vivṛṇvanti ca duṣkṛtam /
MBh, 12, 57, 13.1 guptamantro jitakrodhaḥ śāstrārthagataniścayaḥ /
MBh, 12, 57, 39.1 yasya cāraśca mantraśca nityaṃ caiva kṛtākṛte /
MBh, 12, 59, 36.1 mantraśca varṇitaḥ kṛtsnastathā bhedārtha eva ca /
MBh, 12, 59, 36.2 vibhraṃśaścaiva mantrasya siddhyasiddhyośca yat phalam //
MBh, 12, 59, 100.2 mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ //
MBh, 12, 59, 101.1 mamanthur dakṣiṇaṃ corum ṛṣayastasya mantrataḥ /
MBh, 12, 60, 36.2 svāhākāranamaskārau mantraḥ śūdre vidhīyate //
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 75, 14.1 tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam /
MBh, 12, 80, 11.2 na mantrā dakṣiṇāhīnāstārayanti kathaṃcana //
MBh, 12, 81, 24.1 sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ /
MBh, 12, 82, 3.2 nāsuhṛt paramaṃ mantraṃ nāradārhati veditum /
MBh, 12, 83, 59.2 mantrabhedabhayād rājaṃstasmād etad bravīmi te //
MBh, 12, 84, 13.2 sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ //
MBh, 12, 84, 24.2 dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum //
MBh, 12, 84, 28.2 tasmād ananuraktāya naiva mantraṃ prakāśayet //
MBh, 12, 84, 33.2 rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati //
MBh, 12, 84, 34.2 sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati //
MBh, 12, 84, 35.2 sa suhṛt krodhano lubdho na mantraṃ śrotum arhati //
MBh, 12, 84, 36.2 satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati //
MBh, 12, 84, 37.2 punar anyair guṇair yukto na mantraṃ śrotum arhati //
MBh, 12, 84, 38.2 sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 39.2 suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 40.2 pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati //
MBh, 12, 84, 41.2 mantravit kālavicchūraḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 41.2 mantravit kālavicchūraḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 42.2 tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nṛpa //
MBh, 12, 84, 43.2 yoddhā nayavipaścicca sa mantraṃ śrotum arhati //
MBh, 12, 84, 45.2 mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate //
MBh, 12, 84, 47.1 mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ /
MBh, 12, 84, 47.2 mantrasaṃhanano rājā mantrāṅgānītaro janaḥ //
MBh, 12, 84, 47.2 mantrasaṃhanano rājā mantrāṅgānītaro janaḥ //
MBh, 12, 84, 48.1 rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate /
MBh, 12, 84, 50.2 svaniścayaṃ taṃ paraniścayaṃ ca nivedayed uttaramantrakāle //
MBh, 12, 84, 52.1 evaṃ sadā mantrayitavyam āhur ye mantratattvārthaviniścayajñāḥ /
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 84, 54.2 vāgaṅgadoṣān parihṛtya mantraṃ saṃmantrayet kāryam ahīnakālam //
MBh, 12, 86, 10.2 aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet //
MBh, 12, 87, 20.1 cārānmantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ /
MBh, 12, 87, 20.1 cārānmantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ /
MBh, 12, 92, 4.2 brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu //
MBh, 12, 92, 28.1 yaścāmātyaṃ mānayitvā yathārhaṃ mantre ca yuddhe ca nṛpo niyuñjyāt /
MBh, 12, 94, 24.2 mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī //
MBh, 12, 104, 13.1 sampradhārya sahāmātyair mantravidbhir mahātmabhiḥ /
MBh, 12, 106, 3.2 rājyaṃ rājyasya mantraṃ vā mahatīṃ vā punaḥ śriyam /
MBh, 12, 108, 8.2 mantrasaṃvaraṇaṃ duḥkhaṃ bahūnām iti me matiḥ //
MBh, 12, 108, 12.1 cāramantrabalādānaiḥ sāmadānavibhedanaiḥ /
MBh, 12, 108, 19.1 cāramantravidhāneṣu kośasaṃnicayeṣu ca /
MBh, 12, 108, 24.1 mantraguptiḥ pradhāneṣu cāraścāmitrakarśana /
MBh, 12, 108, 24.2 na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata //
MBh, 12, 113, 19.2 guptamantraśrutavataḥ susahāyasya cānagha //
MBh, 12, 120, 7.1 nityaṃ rakṣitamantraḥ syād yathā mūkaḥ śaracchikhī /
MBh, 12, 121, 20.1 śāstraṃ brāhmaṇamantraśca śāstā prāgvacanaṃ gataḥ /
MBh, 12, 128, 2.1 duṣṭāmātyasahāyasya srutamantrasya sarvataḥ /
MBh, 12, 129, 2.1 pariśaṅkitamukhyasya srutamantrasya bhārata /
MBh, 12, 129, 9.3 kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate //
MBh, 12, 136, 127.2 tvanmantrabalayukto hi vindeta jayam eva ha //
MBh, 12, 136, 148.2 mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ //
MBh, 12, 136, 202.1 na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃcana /
MBh, 12, 137, 1.2 ukto mantro mahābāho na viśvāso 'sti śatruṣu /
MBh, 12, 159, 19.2 dhanena vaiśyaḥ śūdraśca mantrair homaiśca vai dvijaḥ //
MBh, 12, 192, 67.2 satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī //
MBh, 12, 194, 4.1 yatkāraṇaṃ mantravidhiḥ pravṛtto jñāne phalaṃ yat pravadanti viprāḥ /
MBh, 12, 194, 4.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyatāṃ me bhagavan yathāvat //
MBh, 12, 194, 5.1 yad arthaśāstrāgamamantravidbhir yajñair anekair varagopradānaiḥ /
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 194, 16.1 guṇātmakaṃ karma vadanti vedās tasmānmantrā mantramūlaṃ hi karma /
MBh, 12, 194, 16.1 guṇātmakaṃ karma vadanti vedās tasmānmantrā mantramūlaṃ hi karma /
MBh, 12, 194, 22.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyamānaṃ śṛṇu me paraṃ yat //
MBh, 12, 207, 2.2 puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ //
MBh, 12, 219, 20.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa vā /
MBh, 12, 236, 29.1 yameṣu caivātmagateṣu na vyathet svaśāstrasūtrāhutimantravikramaḥ /
MBh, 12, 261, 12.1 prāg garbhādhānānmantrā hi pravartante dvijātiṣu /
MBh, 12, 261, 14.2 mṛtasyāpyanumanyante mantrā mantrāśca kāraṇam //
MBh, 12, 261, 14.2 mṛtasyāpyanumanyante mantrā mantrāśca kāraṇam //
MBh, 12, 264, 9.1 yadi mantrāṅgahīno 'yaṃ yajño bhavati vaikṛtaḥ /
MBh, 12, 275, 15.1 na bāndhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca mantrā na vīryam /
MBh, 12, 285, 29.2 mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ //
MBh, 12, 308, 139.2 mantre cāmātyasamitau kuta eva svatantratā //
MBh, 12, 329, 6.1 mantravādo 'pi hi bhavati /
MBh, 12, 329, 7.1 na hy ṛte mantrāddhavanam asti /
MBh, 12, 329, 7.3 havir mantrāṇāṃ sampūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ /
MBh, 12, 329, 23.2 tato mantrāñ jajāpa /
MBh, 12, 329, 23.3 tair mantraiḥ prāvardhata triśirāḥ /
MBh, 12, 329, 29.3 mantrā na prāvartanta maharṣīṇām /
MBh, 12, 329, 34.1 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat /
MBh, 12, 330, 48.2 mantraiśca saṃyuyojāśu so 'bhavat paraśur mahān //
MBh, 12, 332, 25.1 jajāpa vidhivanmantrānnārāyaṇagatān bahūn /
MBh, 12, 333, 8.3 tataste mantradāḥ putrāḥ pitṛtvam upapedire //
MBh, 13, 4, 28.1 carudvayam idaṃ caiva mantrapūtaṃ śucismite /
MBh, 13, 4, 31.1 bhartrā ya eṣa dattaste carur mantrapuraskṛtaḥ /
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 13, 17, 38.2 saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ //
MBh, 13, 17, 41.2 pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ //
MBh, 13, 17, 120.1 nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ /
MBh, 13, 17, 130.1 pavitraṃ trimadhur mantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ /
MBh, 13, 24, 10.1 mantrahīnaṃ kriyāhīnaṃ yacchrāddhaṃ pariviṣyate /
MBh, 13, 24, 39.3 brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira //
MBh, 13, 27, 14.2 upatasthur yathodyantam ādityaṃ mantrakovidāḥ //
MBh, 13, 44, 20.3 mantravanmantritaṃ tasya mṛṣāvādastu pātakaḥ //
MBh, 13, 44, 24.1 bandhubhiḥ samanujñāto mantrahomau prayojayet /
MBh, 13, 44, 24.2 tathā sidhyanti te mantrā nādattāyāḥ kathaṃcana //
MBh, 13, 44, 25.1 yastvatra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ /
MBh, 13, 44, 52.2 sarvamaṅgalamantraṃ vai mṛṣāvādastu pātakaḥ //
MBh, 13, 44, 53.1 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade /
MBh, 13, 45, 4.1 na tasyā mantravat kāryaṃ kaścit kurvīta kiṃcana //
MBh, 13, 85, 29.1 ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha /
MBh, 13, 85, 60.1 ādityodayane prāpte vidhimantrapuraskṛtam /
MBh, 13, 90, 23.2 makheṣu ca samantreṣu bhavantyavabhṛthāplutāḥ //
MBh, 13, 90, 47.2 ekastānmantravit prītaḥ sarvān arhati bhārata //
MBh, 13, 91, 23.1 kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana /
MBh, 13, 94, 39.2 juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpaḥ //
MBh, 13, 96, 3.1 ṛṣayaḥ sametāḥ paścime vai prabhāse samāgatā mantram amantrayanta /
MBh, 13, 116, 50.1 havir yat saṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci /
MBh, 13, 131, 33.2 tretāgnimantravihito vaiśyo bhavati vai yadi /
MBh, 13, 131, 43.2 tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet //
MBh, 13, 135, 43.2 ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśur bhāskaradyutiḥ //
MBh, 13, 141, 20.2 cyavanena tato mantrair abhibhūtāḥ surābhavan //
MBh, 13, 141, 23.2 madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ //
MBh, 13, 143, 15.2 taṃ brāhmaṇā brahmamantraiḥ stuvanti tasmai havir adhvaryavaḥ kalpayanti //
MBh, 14, 10, 18.3 mantrāhūto yajñam imaṃ mayādya paśyasvainaṃ mantravisrastakāyam //
MBh, 14, 10, 18.3 mantrāhūto yajñam imaṃ mayādya paśyasvainaṃ mantravisrastakāyam //
MBh, 14, 21, 12.1 yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi vā /
MBh, 14, 64, 3.2 mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā //
MBh, 14, 64, 4.1 sa gṛhītvā sumanaso mantrapūtā janādhipa /
MBh, 14, 92, 12.2 mantrapūtaṃ hutaścāgnir dattaṃ deyam amatsaram //
MBh, 15, 9, 22.1 susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ /
MBh, 15, 9, 23.2 sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ //
MBh, 15, 9, 24.1 mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām /
MBh, 15, 9, 25.1 doṣāṃśca mantrabhedeṣu brūyāstvaṃ mantrimaṇḍale /
MBh, 15, 11, 11.3 tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit //
MBh, 15, 12, 6.1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
MBh, 15, 46, 15.1 tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane /
Manusmṛti
ManuS, 2, 16.1 niṣekādiśmaśānānto mantrair yasyodito vidhiḥ /
ManuS, 2, 105.2 nānurodho 'sty anadhyāye homamantreṣu caiva hi //
ManuS, 2, 153.1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 3, 65.2 kulānyāśu vinaśyanti yāni hīnāni mantrataḥ //
ManuS, 3, 66.1 mantratas tu samṛddhāni kulāny alpadhanāny api /
ManuS, 3, 131.2 ekas tān mantravit prītaḥ sarvān arhati dharmataḥ //
ManuS, 3, 133.1 yāvato grasate grāsān havyakavyeṣv amantravit /
ManuS, 3, 137.2 mantrasampūjanārthaṃ tu satkāram itaro 'rhati //
ManuS, 3, 212.2 yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //
ManuS, 5, 36.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kadācana /
ManuS, 5, 36.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ManuS, 5, 86.2 saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ //
ManuS, 7, 58.2 mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam //
ManuS, 7, 148.1 yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ /
ManuS, 7, 149.2 strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet //
ManuS, 7, 150.1 bhindanty avamatā mantraṃ tairyagyonās tathaiva ca /
ManuS, 7, 217.2 suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ //
ManuS, 8, 226.1 pāṇigrahaṇikā mantrāḥ kanyāsv eva pratiṣṭhitāḥ /
ManuS, 8, 227.1 pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam /
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 9, 64.1 nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kvacit /
ManuS, 10, 127.2 mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca //
ManuS, 11, 227.2 anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet //
ManuS, 11, 257.1 mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ /
Nyāyasūtra
NyāSū, 2, 1, 69.0 mantrāyurvedaprāmāṇyavat ca tatprāmāṇyam āptaprāmāṇyāt //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 5.1 sahasram iti cātra mantra eva pradarśitaḥ /
Rāmāyaṇa
Rām, Bā, 7, 17.1 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ /
Rām, Bā, 14, 2.2 atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ //
Rām, Bā, 14, 3.2 juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā //
Rām, Bā, 21, 10.2 mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā //
Rām, Bā, 26, 21.2 dadau rāmāya suprīto mantragrāmam anuttamam //
Rām, Bā, 32, 10.1 mantrajño mantrayāmāsa pradānaṃ saha mantribhiḥ /
Rām, Bā, 38, 12.2 mantrapūtair mahābhāgair āsthito hi mahākratuḥ //
Rām, Bā, 49, 7.2 viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam //
Rām, Bā, 59, 9.1 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ /
Rām, Ay, 12, 11.1 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ /
Rām, Ay, 12, 20.2 tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha //
Rām, Ay, 13, 20.1 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam /
Rām, Ay, 22, 15.2 cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca //
Rām, Ay, 40, 22.1 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 45, 11.1 yo mantratapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ay, 53, 15.2 mayā na mantrakuśalair vṛddhaiḥ saha samarthitam //
Rām, Ay, 76, 19.2 samīpastham uvācedaṃ sumantraṃ mantrakovidam //
Rām, Ay, 94, 11.1 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava /
Rām, Ay, 94, 11.2 susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ //
Rām, Ay, 94, 13.2 kaccit te mantrito mantro rāṣṭraṃ na paridhāvati //
Rām, Ay, 94, 57.2 niścitānām anārambhaṃ mantrasyāparirakṣaṇam //
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Rām, Ay, 105, 2.2 agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ //
Rām, Ār, 4, 32.1 tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
Rām, Ār, 28, 28.2 gadāmantrauṣadhibalair vyālīva vinipātitā //
Rām, Ār, 30, 19.1 mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ /
Rām, Ār, 39, 12.1 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai /
Rām, Ār, 54, 18.2 dvijātimantrasaṃpūtā caṇḍālenāvamarditum //
Rām, Ār, 70, 18.2 juhavāṃścakrire tīrthaṃ mantravan mantrapūjitam //
Rām, Ki, 25, 27.2 mantrapūtena haviṣā hutvā mantravido janāḥ //
Rām, Ki, 25, 27.2 mantrapūtena haviṣā hutvā mantravido janāḥ //
Rām, Ki, 25, 29.1 prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane /
Rām, Ki, 31, 2.2 mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ //
Rām, Ki, 31, 2.2 mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ //
Rām, Ki, 31, 2.2 mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ //
Rām, Ki, 42, 2.1 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam /
Rām, Ki, 63, 12.2 harivṛddhaiḥ samāgamya punar mantram amantrayat //
Rām, Su, 26, 5.2 bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya //
Rām, Su, 46, 38.1 tataḥ svāyambhuvair mantrair brahmāstram abhimantritam /
Rām, Su, 46, 48.1 aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā /
Rām, Su, 46, 58.2 athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān //
Rām, Su, 47, 11.2 mantribhir mantratattvajñair nikumbhena ca mantriṇā //
Rām, Su, 47, 13.1 mantribhir mantratattvajñair anyaiśca śubhabuddhibhiḥ /
Rām, Yu, 4, 70.1 tad ihaiva niveśo 'stu mantraḥ prastūyatām iha /
Rām, Yu, 4, 72.1 samprāpto mantrakālo naḥ sāgarasyeha laṅghane /
Rām, Yu, 6, 5.1 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ /
Rām, Yu, 6, 5.2 tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ //
Rām, Yu, 6, 7.1 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye /
Rām, Yu, 6, 11.2 evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ //
Rām, Yu, 6, 12.2 mantriṇo yatra nirastāstam āhur mantram uttamam //
Rām, Yu, 6, 13.2 punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ //
Rām, Yu, 6, 14.2 na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate //
Rām, Yu, 13, 17.1 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate /
Rām, Yu, 13, 18.1 sugrīvaḥ paṇḍito nityaṃ bhavānmantravicakṣaṇaḥ /
Rām, Yu, 20, 17.2 mantreṣvabhyantarā ye 'sya prītyā tena samāgatāḥ //
Rām, Yu, 22, 3.2 ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ //
Rām, Yu, 27, 22.2 jayāśiṣā mantragaṇena pūjito viveśa so 'ntaḥpuram ṛddhimanmahat //
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 40, 28.2 vidyābhir mantrayuktābhir oṣadhībhiścikitsati //
Rām, Yu, 51, 2.1 dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye /
Rām, Yu, 51, 14.2 prāgalbhyād vaktum icchanti mantreṣvabhyantarīkṛtāḥ //
Rām, Yu, 51, 16.2 avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ //
Rām, Yu, 51, 18.1 tān bhartā mitrasaṃkāśān amitrānmantranirṇaye /
Rām, Yu, 59, 28.2 bhede sāntve ca dāne ca naye mantre ca saṃmataḥ //
Rām, Yu, 60, 40.1 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ /
Rām, Yu, 67, 15.2 hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt //
Rām, Yu, 87, 33.1 atha mantrān api japan raudram astram udīrayan /
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 34, 17.2 japan vai naigamānmantrāṃstasthau parvatarāḍ iva //
Rām, Utt, 36, 37.1 tasminn astamite vālī mantribhir mantrakovidaiḥ /
Rām, Utt, 49, 2.1 abravīcca mahātejāḥ sumantraṃ mantrasārathim /
Rām, Utt, 54, 21.2 vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam //
Rām, Utt, 58, 5.1 yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ /
Saundarānanda
SaundĀ, 9, 13.1 prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ /
SaundĀ, 9, 13.1 prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ /
SaundĀ, 16, 35.2 sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 2.0 abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya //
Yogasūtra
YS, 4, 1.1 janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Agnipurāṇa
AgniPur, 21, 1.2 sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /
Amarakośa
AKośa, 2, 413.1 mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī /
AKośa, 2, 485.1 ṣaḍguṇāḥ śaktayastisraḥ prabhāvotsāhamantrajāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 32.1 dhārayet satataṃ ratnasiddhamantramahauṣadhīḥ /
AHS, Sū., 18, 15.2 koṣṭhaṃ vibhajya bhaiṣajyamātrāṃ mantrābhimantritām //
AHS, Śār., 1, 28.1 namaskāraparāyās tu śūdrāyā mantravarjitam /
AHS, Śār., 1, 32.2 tailamāṣottarāhārā tatra mantraṃ prayojayet //
AHS, Śār., 2, 26.1 mantrair yogair jarāyūktair mūḍhagarbho na cet patet /
AHS, Nidānasthāna, 2, 44.2 tatrābhicārikair mantrair hūyamānasya tapyate //
AHS, Cikitsitasthāna, 1, 168.1 grahotthe bhūtavidyoktaṃ balimantrādi sādhanam /
AHS, Cikitsitasthāna, 1, 171.1 śāpātharvaṇamantrotthe vidhir daivavyapāśrayaḥ /
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
AHS, Cikitsitasthāna, 19, 57.2 pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu //
AHS, Utt., 1, 2.2 athāsya dakṣiṇe karṇe mantram uccārayed imam //
AHS, Utt., 1, 13.1 anantāmiśrite mantrapāvite prāśayecchiśum /
AHS, Utt., 3, 41.2 hantukāmaṃ jayeddhomaiḥ siddhamantrapravartitaiḥ //
AHS, Utt., 3, 59.2 yuñjyāt tathā baliṃ homaṃ snapanaṃ mantratantravit //
AHS, Utt., 4, 8.1 homamantrabalījyānāṃ viguṇaṃ parikarma ca /
AHS, Utt., 5, 52.2 japan siddhāṃśca tanmantrān grahān sarvān apohati //
AHS, Utt., 35, 27.2 vaidyaścātra tadā mantraṃ prayatātmā paṭhed imam //
AHS, Utt., 35, 30.2 piṣṭe ca dvitīyo mantraḥ harimāyi svāhā //
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
AHS, Utt., 36, 89.2 pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam //
AHS, Utt., 38, 38.2 samantraṃ sauṣadhīratnaṃ snapanaṃ ca prayojayet //
AHS, Utt., 39, 53.2 atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ //
AHS, Utt., 39, 88.2 mantreṇānena pūtasya tailasya divase śubhe //
AHS, Utt., 40, 70.1 viṣaṃ kasya jarāṃ yāti mantratantravivarjitam /
AHS, Utt., 40, 81.2 mantravat samprayoktavyaṃ na mīmāṃsyaṃ kathañcana //
Bodhicaryāvatāra
BoCA, 4, 27.1 atra me cetanā nāsti mantrairiva vimohitaḥ /
BoCA, 5, 90.2 na cācāraṃ parityajya sūtramantraiḥ pralobhayet //
BoCA, 9, 12.1 mantrādīnāmasāmarthyān na māyācittasambhavaḥ /
BoCA, 10, 40.1 śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 18.2 samantrāgadasaṃnāhaḥ saṃcacāra śanaiḥ śanaiḥ //
BKŚS, 5, 76.2 ityādibhir dvijāś cainaṃ mantravādyair avardhayan //
BKŚS, 15, 27.2 mayā vegavatīpāṇir gṛhīto mantrasaṃskṛtaḥ //
BKŚS, 15, 76.2 mantrayantritavīryasya tasmāc cintaya devatām //
BKŚS, 16, 31.1 so 'haṃ karṇasukhācāraḥ kadācin mantravādinām /
BKŚS, 16, 33.2 pātālamantram ārādhya ramayāmy asurīm iti //
BKŚS, 18, 447.1 yathāsurabilaṃ bālaḥ śāsanān mantravādinaḥ /
BKŚS, 19, 21.2 dayitāmantravādinyā hṛdayād apasarpitaḥ //
BKŚS, 19, 22.1 iti saṃjanitotsāhas tayāhaṃ mantrasādhanaiḥ /
BKŚS, 20, 31.1 anumāya ca taṃ pretaṃ mantragarbham upāgatam /
BKŚS, 20, 80.2 mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti //
BKŚS, 20, 98.2 haṃkārāntena mantreṇa juhvatī naraśoṇitam //
BKŚS, 20, 109.1 ahaṃ dhanamatī nāma mantraśaktiś ca yā mama /
BKŚS, 20, 114.2 yadā nākathayaj jñātā mantraśaktyā mayā tadā //
BKŚS, 20, 119.1 cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam /
BKŚS, 21, 85.2 śeṣāṇām api mantrāṇāṃ sāmarthyam anumīyate //
BKŚS, 25, 47.1 etaṃ vācā samānīya mantrāgadaviśāradā /
BKŚS, 25, 49.2 sa ca yātaḥ punar vyādhir mantrāgadabhayād iva //
Daśakumāracarita
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 2, 123.1 yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 171.1 so 'smyahaṃ mantrasiddhaḥ //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 4, 86.0 tamahaṃ mantrauṣadhabalenābhigṛhya pūrṇabhadramabravam bhadra siddhaṃ naḥ samīhitam //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 8, 49.0 pañcame mantracintayā mahāntamāyāsamanubhavati //
DKCar, 2, 8, 52.0 ṣaṣṭhe svairavihāro mantro vā sevyaḥ //
DKCar, 2, 8, 62.0 saptame tu mantragraho dūtābhipreṣaṇāni ca //
DKCar, 2, 8, 79.0 ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ vā taiḥ śāstrānuṣṭhānam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
DKCar, 2, 8, 237.0 mantreṇa hi viniścayo 'rthānām prabhāveṇa prārambhaḥ utsāhena nirvahaṇam //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Divyāvadāna
Divyāv, 2, 92.2 durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ /
Divyāv, 3, 105.0 brahmāyurmāṇavo 'śītimāṇavakaśatāni brāhmaṇakān mantrān vācayiṣyati //
Divyāv, 3, 107.0 maitreyo māṇavo 'śītimāṇavakasahasrāṇi brāhmaṇakān mantrān vācayiṣyati //
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 238.0 tāṃ gṛhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam //
Divyāv, 8, 272.0 guhāṃ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam //
Divyāv, 8, 280.0 auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti //
Divyāv, 8, 283.0 auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ //
Divyāv, 17, 210.1 cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā //
Divyāv, 17, 210.1 cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā //
Divyāv, 17, 457.1 atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṃkrāntāḥ //
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Harivaṃśa
HV, 9, 89.1 pāṇigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ /
HV, 10, 7.1 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade /
HV, 15, 46.1 nigṛhītas tadāhaṃ tu sacivair mantrakovidaiḥ /
HV, 23, 39.3 avatārayāmāsa mahīṃ mantrair vāhanam uttamam //
Harṣacarita
Harṣacarita, 1, 27.1 apare vivṛtakratukriyātantrān mantrān vyācacakṣire //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 4, 32.2 dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ //
Kir, 16, 42.1 tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena /
Kumārasaṃbhava
KumSaṃ, 1, 51.2 ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam //
KumSaṃ, 2, 21.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
KumSaṃ, 8, 50.1 īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim /
Kāmasūtra
KāSū, 5, 3, 2.1 mantram avṛṇvānāṃ dūtyaināṃ sādhayet //
Kātyāyanasmṛti
KātySmṛ, 1, 55.3 saha traividyavṛddhaiś ca mantrajñaiś caiva mantribhiḥ //
KātySmṛ, 1, 424.2 mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
KātySmṛ, 1, 428.1 liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām /
Kāvyādarśa
KāvĀ, 1, 17.2 mantradūtaprayāṇājināyakābhyudayair api //
Kāvyālaṃkāra
KāvyAl, 1, 20.1 mantradūtaprayāṇājināyakābhyudayaiśca yat /
Kūrmapurāṇa
KūPur, 1, 13, 46.2 ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye //
KūPur, 1, 14, 8.3 na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate //
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 52.2 devā ūcuryajñabhāge na ca mantrā iti prabhum //
KūPur, 1, 14, 53.1 mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
KūPur, 1, 14, 55.2 na menire yayurmantrā devān muktvā svamālayam //
KūPur, 1, 14, 57.1 mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
KūPur, 1, 14, 82.2 stūyate vaidikairmantrairdevadevo maheśvaraḥ //
KūPur, 1, 15, 178.2 stūyate vividhair mantrair vedavidbhir vicakṣaṇaiḥ //
KūPur, 1, 19, 61.1 tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ /
KūPur, 1, 21, 57.2 spṛṣṭvā mantreṇa tarasā cikṣepa ca nanāda ca //
KūPur, 1, 24, 15.1 stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam /
KūPur, 1, 24, 60.1 tuṣṭāva mantrairamarapradhānaṃ baddhāñjalirviṣṇurudārabuddhiḥ /
KūPur, 1, 27, 51.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
KūPur, 1, 27, 53.1 brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca /
KūPur, 1, 28, 6.1 śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha /
KūPur, 1, 28, 22.2 paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ //
KūPur, 1, 45, 16.2 stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam //
KūPur, 2, 11, 66.2 tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
KūPur, 2, 14, 54.2 eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ //
KūPur, 2, 14, 78.2 upākarmaṇi karmānte homamantreṣu caiva hi //
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 23.1 saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 33.2 mantraistu vividhaiḥ saurer ṛgyajuḥsāmasaṃbhavaiḥ //
KūPur, 2, 18, 34.2 kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ //
KūPur, 2, 18, 61.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
KūPur, 2, 18, 62.1 abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ /
KūPur, 2, 18, 64.2 ācāntaḥ punarācāmenmantreṇānena mantravit //
KūPur, 2, 18, 64.2 ācāntaḥ punarācāmenmantreṇānena mantravit //
KūPur, 2, 18, 70.1 drupadādiva yo mantro yajurvede pratiṣṭhitaḥ /
KūPur, 2, 18, 74.1 udutyaṃ citramityete taccakṣuriti mantrataḥ /
KūPur, 2, 18, 75.1 anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ /
KūPur, 2, 18, 82.2 saurān mantrān śaktito vai pāvamānīstu kāmataḥ //
KūPur, 2, 18, 89.2 svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ //
KūPur, 2, 18, 94.1 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
KūPur, 2, 18, 94.2 naitābhyāṃ sadṛśo mantraḥ sūktena puruṣeṇa tu /
KūPur, 2, 18, 94.3 naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi //
KūPur, 2, 18, 95.2 tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ //
KūPur, 2, 18, 97.1 mantreṇa rudrāgāyatryā praṇavenāthavā punaḥ /
KūPur, 2, 18, 98.2 uktvā namaḥ śivāyeti mantreṇānena yojayet //
KūPur, 2, 19, 9.2 ācāntaḥ punar ācāmed āyaṃ gauriti mantrataḥ //
KūPur, 2, 19, 12.1 hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
KūPur, 2, 19, 27.1 hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
KūPur, 2, 21, 27.1 yāvato grasate piṇḍān havyakavyeṣv amantravit /
KūPur, 2, 22, 52.3 tadannaṃ tu namaskuryāt pitṝn eva ca mantravit //
KūPur, 2, 28, 28.1 homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
KūPur, 2, 31, 92.2 saṃstūya vaidikairmantrair bahumānapuraḥsaram //
KūPur, 2, 37, 76.2 stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ //
KūPur, 2, 37, 89.1 saṃsthāpya śāṅkarairmantrair ṛgyajuḥsāmasaṃbhavaiḥ /
KūPur, 2, 37, 105.1 vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ /
KūPur, 2, 43, 55.1 mantro 'gnir brāhmiṇā gāvaḥ kuśāśca samidho hyaham /
Liṅgapurāṇa
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 16, 23.2 rahasyaṃ sarvamantrāṇāṃ pāvanaṃ puṣṭivardhanam //
LiPur, 1, 17, 72.1 mantrairmaheśvaraṃ devaṃ tuṣṭāva sumahodayam /
LiPur, 1, 17, 82.2 oṅkāraprabhavaṃ mantraṃ kalāpañcakasaṃyutam //
LiPur, 1, 17, 84.1 gāyatrīprabhavaṃ mantraṃ haritaṃ vaśyakārakam /
LiPur, 1, 17, 85.1 atharvamasitaṃ mantraṃ kalāṣṭakasamāyutam /
LiPur, 1, 17, 88.1 varṇāḥ ṣaḍadhikāḥ ṣaṣṭirasya mantravarasya tu /
LiPur, 1, 17, 88.2 pañca mantrāṃs tathā labdhvā jajāpa bhagavān hariḥ //
LiPur, 1, 18, 3.2 śivāya śivamantrāya sadyojātāya vedhase //
LiPur, 1, 21, 18.1 mantrāṇāṃ prabhave tubhyaṃ mantrādhipataye namaḥ /
LiPur, 1, 21, 18.1 mantrāṇāṃ prabhave tubhyaṃ mantrādhipataye namaḥ /
LiPur, 1, 21, 33.1 ahiṃsāyāpralobhāya paśumantrauṣadhāya ca /
LiPur, 1, 23, 40.1 somaś ca mantrasaṃyukto yasmānmama mukhāccyutaḥ /
LiPur, 1, 25, 15.1 uddhṛtāsītimantreṇa punardehaṃ viśodhayet /
LiPur, 1, 25, 16.1 gandhadvārāṃ durādharṣāmiti mantreṇa mantravit /
LiPur, 1, 25, 16.1 gandhadvārāṃ durādharṣāmiti mantreṇa mantravit /
LiPur, 1, 25, 21.1 ācamya ca punastasmājjalāduttīrya mantravit /
LiPur, 1, 25, 23.1 rudreṇa pavamānena tvaritākhyena mantravit /
LiPur, 1, 25, 24.2 tattanmantrādhidevānāṃ svarūpaṃ ca ṛṣīn smaran //
LiPur, 1, 26, 40.2 puṇyaiścaiva tathā mantrairṛgyajuḥsāmasaṃbhavaiḥ //
LiPur, 1, 27, 6.2 mantrāṇi sūkṣmarūpeṇa saṃsthitāni yatastataḥ //
LiPur, 1, 27, 24.1 japtvā sarvāṇi mantrāṇi praṇavādinamo'ntakam /
LiPur, 1, 27, 30.1 vāmadevena mantreṇa sthāpayedāsanopari /
LiPur, 1, 27, 31.1 īśānaḥ sarvavidyānāmiti mantreṇa pūjayet /
LiPur, 1, 27, 34.2 jalabhāṇḍaiḥ pavitraistu mantraistoyaṃ kṣipettataḥ //
LiPur, 1, 27, 37.1 nyasenmantrāṇi tattoye sadyojātādikāni tu /
LiPur, 1, 27, 39.1 sakūrcena sapuṣpeṇa snāpayenmantrapūrvakam /
LiPur, 1, 27, 39.2 mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye //
LiPur, 1, 27, 40.2 pavamānena mantrajñāḥ tathā vāmīyakena ca //
LiPur, 1, 27, 52.1 praṇavenaiva mantreṇa pūjayelliṅgamūrdhani /
LiPur, 1, 29, 75.1 iṣṭvaivaṃ juhuyādagnau yajñapātrāṇi mantrataḥ /
LiPur, 1, 31, 41.1 vedamantrapradhānāya śatajihvāya vai namaḥ /
LiPur, 1, 35, 25.2 mṛtasaṃjīvano mantro mayā labdhastu śaṅkarāt //
LiPur, 1, 36, 65.1 māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho /
LiPur, 1, 39, 58.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
LiPur, 1, 39, 60.1 brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca /
LiPur, 1, 40, 6.2 śūdrāṇāṃ mantrayogena saṃbandho brāhmaṇaiḥ saha //
LiPur, 1, 42, 20.2 mantrairmāheśvaraiḥ stutvā sampraṇemurmudānvitāḥ //
LiPur, 1, 62, 20.1 brūhi mantramimaṃ divyaṃ praṇavena samanvitam /
LiPur, 1, 62, 23.1 jajāpa mantramaniśamajasraṃ sa punaḥ punaḥ /
LiPur, 1, 64, 107.2 dadāha rākṣasānāṃ tu kulaṃ mantreṇa mantravit //
LiPur, 1, 64, 107.2 dadāha rākṣasānāṃ tu kulaṃ mantreṇa mantravit //
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 65, 145.2 nirjīvo jīvano mantraḥ subhago bahukarkaśaḥ //
LiPur, 1, 65, 156.1 pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ /
LiPur, 1, 66, 4.1 pāṇigrahaṇamantreṣu niṣṭhām aprāpiteṣviha /
LiPur, 1, 72, 15.1 mantrā ghaṇṭāḥ smṛtāsteṣāṃ varṇāḥ pādāstathāśramāḥ /
LiPur, 1, 72, 129.2 pañcadhā pañcadhā caiva pañcamantraśarīriṇe //
LiPur, 1, 74, 10.2 ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham //
LiPur, 1, 76, 45.1 mantramāha sakṛdvā yaḥ pātakaiḥ sa vimucyate /
LiPur, 1, 76, 45.2 mantreṇānena gandhādyairbhaktyā vittānusārataḥ //
LiPur, 1, 77, 82.2 caturaśraṃ vidhānena cādbhir abhyukṣya mantravit //
LiPur, 1, 81, 15.1 paścime sadyamantreṇa divyāṃ caiva manaḥśilām /
LiPur, 1, 82, 51.1 mantrajño mantravit prājño mantrarāṭ siddhapūjitaḥ /
LiPur, 1, 82, 51.1 mantrajño mantravit prājño mantrarāṭ siddhapūjitaḥ /
LiPur, 1, 82, 51.1 mantrajño mantravit prājño mantrarāṭ siddhapūjitaḥ /
LiPur, 1, 85, 9.1 tasminvedāś ca śāstrāṇi mantre pañcākṣare sthitāḥ /
LiPur, 1, 85, 16.2 vācakaḥ paramo mantrastasya pañcākṣaraḥ sthitaḥ //
LiPur, 1, 85, 17.2 provāca putreṣu jagaddhitāya mantraṃ mahārthaṃ kila pañcavarṇam //
LiPur, 1, 85, 18.1 te labdhvā mantraratnaṃ tu sākṣāllokapitāmahāt /
LiPur, 1, 85, 25.1 tacchrutvā mantramāhātmyamṛṣayaste tapodhanāḥ /
LiPur, 1, 85, 25.2 mantrasya viniyogaṃ ca kṛtvā sarvamanuṣṭhitāḥ //
LiPur, 1, 85, 31.1 mantraṃ mukhasukhoccāryam aśeṣārthaprasādhakam /
LiPur, 1, 85, 31.2 tadbījaṃ sarvavidyānāṃ mantramādyaṃ suśobhanam //
LiPur, 1, 85, 33.1 omityekākṣaraṃ mantraṃ sthitaḥ sarvagataḥ śivaḥ /
LiPur, 1, 85, 33.2 mantre ṣaḍakṣare sūkṣme pañcākṣaratanuḥ śivaḥ //
LiPur, 1, 85, 34.2 vācyaḥ śivaḥ prameyatvān mantrastadvācakaḥ smṛtaḥ //
LiPur, 1, 85, 36.1 mantraḥ sthitaḥ sadā mukhyo loke pañcākṣaro mataḥ /
LiPur, 1, 85, 36.2 kiṃ tasya bahubhir mantraiḥ śāstrairvā bahuvistṛtaiḥ //
LiPur, 1, 85, 37.1 yasyaivaṃ hṛdi saṃstho'yaṃ mantraḥ syātpārameśvaraḥ /
LiPur, 1, 85, 39.2 pañcākṣaraiḥ sapraṇavo mantro'yaṃ hṛdayaṃ mama //
LiPur, 1, 85, 40.2 asya mantrasya vakṣyāmi ṛṣicchando'dhidaivatam //
LiPur, 1, 85, 42.1 devatā śiva evāhaṃ mantrasyāsya varānane /
LiPur, 1, 85, 44.2 tvadīyaṃ devi mantrāṇāṃ śaktibhūtaṃ na saṃśayaḥ //
LiPur, 1, 85, 60.2 saśiraskaṃ tato dehaṃ sarvamantreṇa saṃspṛśet //
LiPur, 1, 85, 67.2 mantreṇa pāṇī saṃmṛjya talayoḥ praṇavaṃ nyaset //
LiPur, 1, 85, 70.1 mantreṇa saṃspṛśeddehaṃ praṇavenaiva saṃpuṭam /
LiPur, 1, 85, 81.1 nyaste mantre 'tha subhage śaṅkarapratimo bhavet /
LiPur, 1, 85, 82.2 japetpañcākṣaraṃ mantraṃ labdhvācāryaprasādataḥ //
LiPur, 1, 85, 83.1 ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe /
LiPur, 1, 85, 85.2 evaṃ ca dakṣiṇāsiddhaṃ mantraṃ siddhaṃ yatastataḥ //
LiPur, 1, 85, 86.1 upāgamya guruṃ vipraṃ mantratattvārthavedinam /
LiPur, 1, 85, 91.2 ādadīta gurormantraṃ jñānaṃ caiva krameṇa tu //
LiPur, 1, 85, 97.1 evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ /
LiPur, 1, 85, 102.2 prāṅmukhodaṅmukho vāpi japenmantramanuttamam //
LiPur, 1, 85, 104.2 pañcākṣarasya mantrasya prāṇāyāma udāhṛtaḥ //
LiPur, 1, 85, 120.1 mantramuccārayedvācā japayajñaḥ sa vācikaḥ /
LiPur, 1, 85, 120.2 śanairuccārayenmantram īṣad oṣṭhau tu cālayet //
LiPur, 1, 85, 162.1 āsanastho japetsamyak mantrārthagatamānasaḥ /
LiPur, 1, 85, 173.1 gurustuṣṭo dahatyevaṃ pāpaṃ tanmantratejasā /
LiPur, 1, 85, 183.1 gurupriyakaro mantraṃ viniyoktuṃ tato'rhati /
LiPur, 1, 85, 183.2 viniyogaṃ pravakṣyāmi siddhamantraprayojanam //
LiPur, 1, 85, 184.1 daurbalyaṃ yāti tanmantraṃ viniyogam ajānataḥ /
LiPur, 1, 85, 219.2 śivaḥ syātsa japenmantraṃ pañcalakṣam anākulaḥ //
LiPur, 1, 85, 229.1 sabījasaṃpuṭaṃ mantraṃ śatalakṣaṃ japecchuciḥ /
LiPur, 1, 89, 9.2 aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt //
LiPur, 1, 89, 36.1 dhātuśūnyabilakṣetrakṣudramantropajīvanam /
LiPur, 1, 94, 25.1 mantreṇānena yo bibhrat mūrdhni pāpātpramucyate /
LiPur, 1, 98, 64.1 saṃvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ /
LiPur, 1, 98, 71.2 buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ //
LiPur, 1, 102, 20.2 samudrāś ca nadā vedā mantrāḥ stotrādayaḥ kṣaṇāḥ //
LiPur, 1, 103, 9.2 vedā mantrās tathā yajñāḥ stomā dharmāś ca sarvaśaḥ //
LiPur, 1, 103, 36.2 puṇyān vaivāhikān mantrān japur hṛṣṭamānasāḥ //
LiPur, 1, 103, 60.1 śrautairetairmahāmantrairmūrtimadbhir upasthitaiḥ /
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
LiPur, 2, 7, 12.2 kiṃ tasya bahubhirmantraiḥ kiṃ tasya bahubhirvrataiḥ //
LiPur, 2, 7, 13.1 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
LiPur, 2, 7, 15.1 mantro mayā purābhyastaḥ sarvavedārthasādhakaḥ /
LiPur, 2, 7, 24.1 tasminyāte dvijānāṃ tu na mantrāḥ pratipedire /
LiPur, 2, 8, 1.3 dvādaśākṣaramantraśca paramaḥ paramātmanaḥ //
LiPur, 2, 8, 2.1 mantraḥ ṣaḍakṣaro viprāḥ sarvavedārthasaṃcayaḥ /
LiPur, 2, 8, 2.2 yaścauṃ namaḥ śivāyeti mantraḥ sarvārthasādhakaḥ //
LiPur, 2, 8, 5.1 mantrairetairdvijaśreṣṭhā munayaśca yajanti tam /
LiPur, 2, 8, 33.1 tasmād aṣṭākṣarānmantrāt tathā vai dvādaśākṣarāt /
LiPur, 2, 17, 16.1 atharvaṇo'haṃ mantro'haṃ tathā cāṅgirasāṃ varaḥ /
LiPur, 2, 19, 31.1 somādivṛndaṃ ca yathākrameṇa sampūjya mantrairvihitakrameṇa /
LiPur, 2, 21, 12.1 candramaṇḍalasaṃkāśaṃ hṛdayāyeti mantrataḥ /
LiPur, 2, 21, 18.2 mantrairetairmahābhūtavigrahaṃ ca sadāśivam //
LiPur, 2, 21, 23.2 haṃsa haṃseti mantreṇa śivabhaktyā samanvitam //
LiPur, 2, 21, 41.1 īśānena ca mantreṇa kuryātpuṣpāñjaliṃ prabhoḥ /
LiPur, 2, 21, 43.1 yasminmantre patetpuṣpaṃ tanmantrastasya sidhyati /
LiPur, 2, 21, 43.1 yasminmantre patetpuṣpaṃ tanmantrastasya sidhyati /
LiPur, 2, 21, 54.2 aghoreṇa ca mantreṇa prāyaścittaṃ vidhīyate //
LiPur, 2, 21, 66.1 mantraiḥ pādaiḥ stavaṃ kuryādviśodhya ca yathāvidhi /
LiPur, 2, 22, 8.2 navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 22, 13.2 sakuśena sapuṣpeṇa mantraiḥ sarvaiḥ samāhitaḥ //
LiPur, 2, 22, 15.1 āpaḥ punantu madhyāhne mantrācamanamucyate /
LiPur, 2, 22, 18.1 sūryo 'hamiti saṃcintya mantrairetairyathākramam /
LiPur, 2, 22, 29.2 pūrvavadvai śivasnānaṃ mantramātreṇa bheditam //
LiPur, 2, 22, 47.1 navākṣareṇa mantreṇa bāṣkaloktena bhāskaram /
LiPur, 2, 22, 73.1 bāṣkalenaiva mantreṇa kriyāṃ prati yajetpṛthak /
LiPur, 2, 23, 20.1 oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃṛtam oṃ brahmā navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 23, 25.1 itthaṃ mantramayaṃ devaṃ pūjayeddhṛdayāṃbuje /
LiPur, 2, 23, 27.2 mūlena mūrtimantreṇa brahmāṅgādyaistu suvrata //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
LiPur, 2, 26, 4.1 devaṃ ca tena mantreṇa pūjayetpraṇavena ca /
LiPur, 2, 26, 5.2 mantrabhedaḥ prabhostasya aghoradhyānameva ca //
LiPur, 2, 26, 6.1 mantraḥ /
LiPur, 2, 26, 8.1 samaṃ cāghorapūjāyāṃ mantramātreṇa bheditam /
LiPur, 2, 26, 22.1 homaśca pūrvavatsarvo mantrabhedaśca kīrtitaḥ /
LiPur, 2, 26, 23.2 maṇḍalaṃ vidhinā kṛtvā mantrairetairyathākramam //
LiPur, 2, 27, 30.2 mantrairetairyathānyāyaṃ pūjayetparimaṇḍalam //
LiPur, 2, 27, 33.1 mantrairetairyathānyāyaṃ piśācānāṃ prakīrtitāḥ /
LiPur, 2, 27, 49.1 mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam /
LiPur, 2, 28, 56.3 ekaviṃśatisaṃkhyātaṃ mantreṇānena homayet //
LiPur, 2, 28, 60.2 brahmayajñeti mantreṇa brahmaṇe viṣṇave punaḥ //
LiPur, 2, 28, 74.1 yajamāno japenmantraṃ rudragāyatrisaṃjñakam /
LiPur, 2, 28, 91.1 tejosītyājyam īśānamantreṇaivābhiṣecayet /
LiPur, 2, 34, 4.2 dāpayetsarvamantrāṇi svaiḥsvairmantrairanukramāt //
LiPur, 2, 34, 4.2 dāpayetsarvamantrāṇi svaiḥsvairmantrairanukramāt //
LiPur, 2, 37, 11.1 rudraikādaśamantraistu rudrebhyo dāpayettadā /
LiPur, 2, 37, 12.2 dvādaśādityamantraiśca dāpayedevameva ca //
LiPur, 2, 37, 13.2 mūrtiṃ vighneśamantraiśca dāpayetpūrvavatpunaḥ //
LiPur, 2, 41, 8.1 mantreṇānena sampūjya vṛṣaṃ dharmavivṛddhaye /
LiPur, 2, 43, 9.2 pṛthakpṛthaktanmantraiśca daśaniṣkaṃ ca bhūṣaṇam //
LiPur, 2, 44, 3.1 mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
LiPur, 2, 45, 11.2 samāpyāgnimukhaṃ sarvaṃ mantrairetairyathākramam //
LiPur, 2, 45, 65.2 sampūjya pūrvavanmantrair hotavyaṃ ca krameṇa vai //
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
LiPur, 2, 47, 31.1 brahmajajñānamantreṇa brahmabhāgaṃ prabhostathā /
LiPur, 2, 47, 44.1 vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ /
LiPur, 2, 48, 1.3 svair mantrair yāgakuṇḍāni vinyasyaikaikameva ca //
LiPur, 2, 48, 34.1 vijñānāni ca yantrāṇi mantropaniṣadāni ca /
LiPur, 2, 48, 35.1 namo nārāyaṇāyeti mantraḥ paramaśobhanaḥ /
LiPur, 2, 48, 37.1 ekamekena mantreṇa sthāpayetparameśvaram /
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
LiPur, 2, 50, 15.2 siddhamantraḥ svayaṃ kuryātpretasthāne viśeṣataḥ //
LiPur, 2, 50, 16.2 kevalaṃ mantrasiddho vā brāhmaṇaḥ śivabhāvitaḥ //
LiPur, 2, 50, 27.2 siddhamantraś citāgnau vā pretasthāne yathāvidhi //
LiPur, 2, 50, 38.2 mantreṇānena cādāya nṛkapāle nakhaṃ tathā //
LiPur, 2, 50, 42.1 daṃṣṭrāṇi sādhayitvā tu mantreṇānena suvratāḥ /
LiPur, 2, 50, 42.2 japedaṣṭottaraśataṃ mantraṃ cāghoramuttamam //
LiPur, 2, 50, 44.2 some vā pariviṣṭe tu mantreṇānena suvratāḥ //
LiPur, 2, 50, 50.1 mantrauṣadhikriyādyaiśca sarvayatnena sarvadā /
LiPur, 2, 52, 5.2 udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ //
LiPur, 2, 54, 1.2 triyaṃbakeṇa mantreṇa devadevaṃ triyaṃbakam /
LiPur, 2, 54, 11.2 triyaṃbakasya māhātmyaṃ mantrasya ca viśeṣataḥ //
LiPur, 2, 54, 13.1 devaṃ sampūjya vidhinā japenmantraṃ triyaṃbakam /
LiPur, 2, 54, 17.1 nānena sadṛśo mantro loke vede ca suvratāḥ /
LiPur, 2, 54, 31.1 evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet /
LiPur, 2, 54, 32.2 prasādaśīlaḥ prītaśca tathā mantro 'pi suvratāḥ //
LiPur, 2, 54, 33.2 triyaṃbakeṇa mantreṇa pūjayetsusamāhitaḥ //
LiPur, 2, 55, 7.3 prathamo mantrayogaśca sparśayogo dvitīyakaḥ //
LiPur, 2, 55, 9.1 dhyānayukto japābhyāso mantrayogaḥ prakīrtitaḥ /
LiPur, 2, 55, 12.1 mantrasparśavinirmukto mahādevaṃ samāśritaḥ /
Matsyapurāṇa
MPur, 7, 19.2 bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet //
MPur, 16, 40.1 evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ /
MPur, 17, 61.1 nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat /
MPur, 17, 70.2 namaskāreṇa mantreṇa kuryādāmānnataḥ sadā //
MPur, 19, 4.2 śrāddhasya mantrāḥ śraddhā ca upayojyātibhaktitaḥ //
MPur, 23, 11.2 tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ //
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
MPur, 26, 5.2 gṛhāṇa pāṇiṃ vidhivanmama mantrapuraskṛtam //
MPur, 42, 22.3 guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ //
MPur, 44, 52.1 saṃyojya mantramevātha parṇāśājalamaspṛśat /
MPur, 47, 64.2 mantrāścauṣadhayaścaiva rasā vasu ca yatparam //
MPur, 47, 75.1 yāsyāmyahaṃ mahādevaṃ mantrārthaṃ vijayāvaham /
MPur, 47, 75.2 apratīpāṃstato mantrāndevātprāpya maheśvarāt /
MPur, 47, 81.2 mantrānicchāmyahaṃ deva ye na santi bṛhaspatau /
MPur, 47, 82.3 yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi //
MPur, 47, 84.3 mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare //
MPur, 47, 157.2 vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ //
MPur, 47, 160.1 agnīṣomavidhijñāya paśumantrauṣadhāya ca /
MPur, 48, 99.1 avatārayāmāsa mahīṃ mantrairvāhanamuttamam /
MPur, 54, 24.2 śayyāṃ ca dadyānmantreṇa granthibhedavivarjitām //
MPur, 55, 25.2 dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet //
MPur, 57, 20.3 dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam //
MPur, 58, 12.1 sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ /
MPur, 58, 24.1 kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ /
MPur, 58, 30.1 utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān /
MPur, 58, 30.2 evamādiśya tānsarvānparyukṣyāgniṃ sa mantravit //
MPur, 58, 31.1 juhuyādvāruṇairmantrairājyaṃ ca samidhastathā /
MPur, 58, 34.2 saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ //
MPur, 58, 46.2 āpo hi ṣṭheti mantreṇa kṣiptvāgatya ca maṇḍapam //
MPur, 58, 52.1 mantratastu viśeṣaḥ syātprāsādādyānabhūmiṣu /
MPur, 59, 12.1 tato'bhiṣekamantreṇa vādyamaṅgalagītakaiḥ /
MPur, 59, 12.2 ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā /
MPur, 60, 15.2 pāṇigrahaṇakair mantrairudūḍhā varavarṇinī //
MPur, 60, 33.1 prāśane dānamantre ca viśeṣo'yaṃ nibodha me /
MPur, 61, 47.1 sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya /
MPur, 62, 37.2 puṣpamantravidhānena so'pi tatphalamāpnuyāt //
MPur, 64, 19.2 dānakāle ca sarvatra mantrametamudīrayet //
MPur, 64, 26.1 pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit /
MPur, 67, 1.2 tadahaṃ śrotumicchāmi dravyamantravidhānavit //
MPur, 67, 2.3 tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ //
MPur, 67, 18.2 ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ /
MPur, 67, 19.1 etāneva tato mantrānvilikhet karakānvitān /
MPur, 67, 23.2 sūryagrahe sūryanāma sadā mantreṣu kīrtayet //
MPur, 68, 16.3 nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ //
MPur, 68, 24.2 gṛhītvā brāhmaṇastatra saurānmantrānudīrayet //
MPur, 68, 26.1 ete'bhiṣekamantrāḥ /
MPur, 68, 32.1 bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ /
MPur, 69, 40.2 tilāṃśca viṣṇudevatyairmantrairekāgnivattadā //
MPur, 70, 51.2 dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm //
MPur, 70, 54.2 ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet //
MPur, 71, 5.2 tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ //
MPur, 72, 28.1 agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ /
MPur, 72, 35.3 samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram //
MPur, 72, 37.1 mantreṇānena dattvārghyaṃ raktacandanavāriṇā /
MPur, 72, 38.1 dadyāttenaiva mantreṇa bhaumaṃ gomithunānvitam /
MPur, 73, 3.2 mantreṇānena tatsarvaṃ sāmagāya nivedayet //
MPur, 74, 10.2 mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ //
MPur, 74, 12.1 tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān /
MPur, 76, 7.1 upoṣya dattvā kramaśaḥ sūryamantramudīrayet /
MPur, 77, 4.3 suvarṇena samāyuktaṃ mantreṇānena pūjayet //
MPur, 77, 12.1 suvarṇāśvaḥ pradātavyaḥ pūrvavanmantravādanam /
MPur, 81, 27.1 mantreṇānena śayanaṃ guḍadhenusamanvitam /
MPur, 82, 1.3 kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām //
MPur, 82, 22.1 mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi /
MPur, 83, 39.1 ta eva pūjane mantrāsta evopaskarā matāḥ /
MPur, 83, 40.1 svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate /
MPur, 83, 41.2 dānakāle ca ye mantrāḥ parvateṣu ca yatphalam //
MPur, 84, 5.2 kuryājjāgaraṇaṃ cāpi dānamantrānnibodhata //
MPur, 85, 4.2 dhānyaparvatavat kuryādimaṃ mantramudīrayet //
MPur, 85, 6.1 praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā /
MPur, 87, 3.2 dānamantrān pravakṣyāmi yathāvanmunipuṃgava //
MPur, 90, 6.2 pūrvavadguruṛtvigbhya imānmantrānudīrayet //
MPur, 91, 7.2 imaṃ mantraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ //
MPur, 92, 9.3 ṛtvigbhyaś caturaḥ śailānimānmantrānudīrayan //
MPur, 93, 30.2 svena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak //
MPur, 93, 31.2 mantrairdaśāhutīrhutvā homaṃ vyāhṛtibhistataḥ //
MPur, 93, 34.1 āpyāyasveti somāya mantreṇa juhuyātpunaḥ /
MPur, 93, 34.2 agnirmūrdhā divo mantra iti bhaumāya kīrtayet //
MPur, 93, 40.2 kālasya brahma jajñānamiti mantraḥ praśasyate //
MPur, 93, 41.1 citraguptasya cājñātamiti mantravido viduḥ /
MPur, 93, 42.1 ud uttamaṃ varuṇamity apāṃ mantraḥ prakīrtitaḥ /
MPur, 93, 45.1 namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate /
MPur, 93, 46.1 vināyakasya cānūnamiti mantro budhaiḥ smṛtaḥ /
MPur, 93, 46.2 jātavedase sunavāma durgāmantro'yamucyate //
MPur, 93, 47.2 krāṇā śiśurmahīnāṃ ca vāyormantraḥ prakīrtitaḥ //
MPur, 93, 48.1 eṣo uṣā apūrvyā ityaśvinormantra ucyate /
MPur, 93, 49.1 athābhiṣekamantreṇa vādyamaṅgalagītakaiḥ /
MPur, 93, 63.3 samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ //
MPur, 93, 111.1 annahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijaḥ /
MPur, 93, 120.2 homamantrāsta evoktāḥ khāne dāne tathaiva ca /
MPur, 93, 135.2 snāne dāne ca mantrāḥ syusta eva munisattama //
MPur, 93, 152.2 śyenābhicāramantreṇa kṣuraṃ samabhimantrya ca //
MPur, 97, 10.2 tasminpadme tato dadyādimaṃ mantramudīrayet //
MPur, 102, 2.2 tīrthaṃ ca kalpayedvidvānmūlamantreṇa mantravit /
MPur, 102, 3.3 prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ //
MPur, 102, 24.2 saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet //
MPur, 131, 16.2 dharmārthakāmamantrāṇāṃ mahānkālo'bhyavartata //
MPur, 133, 34.1 oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ /
MPur, 135, 61.2 virejurbhujagā mantrairvāryamāṇā yathā tathā //
MPur, 141, 76.2 tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam //
MPur, 142, 45.1 abhivṛttāstu te mantrā darśanaistārakādibhiḥ /
MPur, 142, 46.2 mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ /
MPur, 142, 46.3 te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ //
MPur, 142, 47.1 ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye /
MPur, 142, 55.2 saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā //
MPur, 142, 56.1 saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ /
MPur, 143, 4.1 varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ /
MPur, 143, 5.2 mantrānvai yojayitvā tu ihāmutra ca karmasu /
MPur, 143, 21.2 tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ //
MPur, 143, 23.1 yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ /
MPur, 143, 33.1 dravyamantrātmako yajñastapaśca samatātmakam /
MPur, 144, 39.1 śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha /
MPur, 145, 60.2 evaṃ mantraguṇānāṃ tu samutpattiścaturvidhā //
MPur, 145, 62.1 mantrāḥ prādurbhavantyādau pūrvamanvantarasya ha /
MPur, 145, 97.1 evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata /
MPur, 145, 105.1 ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata /
MPur, 145, 108.1 ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ /
MPur, 145, 115.1 kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ /
MPur, 145, 116.1 ete mantrakṛto jñeyā vaiśyānāṃ pravarāḥ sadā /
MPur, 153, 115.1 tataḥ siṃhasahasrāṇi niścerurmantratejasā /
MPur, 153, 149.2 dhanuṣyajayye viniyojya buddhimānabhūttato mantrasamādhimānasaḥ //
MPur, 153, 150.1 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu /
MPur, 154, 483.2 cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram //
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 160, 8.2 alpākṣaro na mantraḥ kiṃ susphuro daitya dṛśyate //
MPur, 162, 19.1 sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam /
MPur, 163, 99.1 parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca /
MPur, 171, 26.2 sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān //
MPur, 174, 48.2 gīrbhiḥ paramamantrābhistuṣṭuvuśca janārdanam //
Nāradasmṛti
NāSmṛ, 2, 12, 3.2 pāṇigrahaṇamantrābhyāṃ niyataṃ dāralakṣaṇam //
Nāṭyaśāstra
NāṭŚ, 1, 121.1 balipradānairhomaiśca mantrauṣadhisamanvitaiḥ /
NāṭŚ, 2, 45.1 tādṛśastatra dātavyo balirmantrapuraskṛtaḥ /
NāṭŚ, 2, 63.1 mantrapūtaṃ ca taddeyaṃ nāṭyācāryeṇa dhīmatā /
NāṭŚ, 3, 2.2 mantrapūtena toyena prokṣitāṅgo niśāgame //
NāṭŚ, 3, 46.2 punarmantravidhānena balikarma ca vakṣyate //
NāṭŚ, 3, 47.2 mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim //
NāṭŚ, 3, 48.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 49.2 pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ //
NāṭŚ, 3, 50.2 pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ //
NāṭŚ, 3, 55.2 mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim //
NāṭŚ, 3, 56.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 59.2 pragṛhyatāmeṣa balirmantrapūto mayodyataḥ //
NāṭŚ, 3, 63.2 imaṃ me pratigṛhṇītāṃ baliṃ mantrapuraskṛtam //
NāṭŚ, 3, 66.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 71.2 mantrapūtamimaṃ samyakpratigṛhṇantu me balim //
NāṭŚ, 3, 84.2 agnau homaṃ tataḥ kuryānmantrāhūtipuraskṛtam //
NāṭŚ, 3, 86.2 mantrapūtena toyena punarabhyukṣya tānvadet //
NāṭŚ, 3, 90.1 homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam /
NāṭŚ, 3, 103.2 mantrahīno yathā hotā prāyaścittī bhavettu saḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 4, 1.0 mantrādisnānavat //
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
PABh zu PāśupSūtra, 2, 14, 15.0 tasmān mantrabalavad dharmabalamevāsya māhātmyam avāpnotītyarthaḥ //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 50.0 anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 54.0 tadanu mantraiḥ saṃskṛtya bhasma prabhūtaṃ prastaret //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 64.0 tatra tṛtīyacaturthakasya mantrasyāvartanaṃ japaḥ //
Suśrutasaṃhitā
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 33.2 etair vedātmakair mantraiḥ kṛtyāvyādhivināśanaiḥ /
Su, Sū., 23, 16.2 nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā //
Su, Sū., 29, 72.2 japeccāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā //
Su, Sū., 34, 7.1 doṣāgantujamṛtyubhyo rasamantraviśāradau /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 46, 448.2 siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 1, 76.1 mantravat samprayoktavyo na mīmāṃsyaḥ kathaṃcana /
Su, Cik., 13, 25.1 mantrapūtasya tailasya pibenmātrāṃ yathābalam /
Su, Cik., 13, 25.2 tatra mantraṃ pravakṣyāmi yenedamabhimantryate //
Su, Cik., 15, 5.2 nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ //
Su, Cik., 28, 9.2 mantrauṣadhasamāyuktaṃ saṃvatsaraphalapradam //
Su, Cik., 28, 25.1 yatra nodīrito mantro yogeṣveteṣu sādhane /
Su, Cik., 30, 26.2 tāsām uddharaṇaṃ kāryaṃ mantreṇānena sarvadā //
Su, Cik., 30, 28.1 mantreṇānena matimān sarvā evābhimantrayet /
Su, Ka., 5, 8.1 ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ /
Su, Ka., 5, 8.1 ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ /
Su, Ka., 5, 9.1 devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ /
Su, Ka., 5, 10.1 viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ /
Su, Ka., 5, 11.1 mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā /
Su, Ka., 5, 12.2 pūjayenmantrasiddhyarthaṃ japahomaiśca yatnataḥ //
Su, Ka., 5, 13.1 mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ /
Su, Ka., 5, 51.2 evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ //
Su, Ka., 7, 60.1 snāpayettaṃ nadītīre samantrair vā catuṣpathe /
Su, Utt., 35, 8.2 mantrapūtābhir adbhiśca tatraiva snapanaṃ hitam //
Su, Utt., 60, 37.2 pūrvamācaritair mantrair bhūtavidyānidarśitaiḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.5 tathādhidaivikasya duḥkhasya maṇimantrādyupayogaḥ sukaraḥ pratīkāropāya iti /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
Tantrākhyāyikā
TAkhy, 1, 286.1 vyudasya krathanakaṃ duṣṭamantram ārabdhāḥ //
TAkhy, 2, 274.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa vā /
TAkhy, 2, 386.2 mantrāṇāṃ parato nāsti bījam uccaraṇaṃ tathā /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 5.1 tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Tattvavaiśāradī zu YS, 4, 1.1, 11.1 mantrasiddhim āha mantrair iti //
Tattvavaiśāradī zu YS, 4, 1.1, 11.1 mantrasiddhim āha mantrair iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 5.0 tatrābhyudayepsor mantrapūrvake suvarṇādidāne vaiśākhyādinimitte samahīnayorapravṛttiḥ api tu viśiṣṭe //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 12.0 mantraniyamaḥ devasya tveti nirvapati //
VaiSūVṛ zu VaiśSū, 6, 2, 6, 1.0 smṛtau yasya rūpādayo na niṣiddhāstacchuci mantrapūrvakaṃ prokṣitaṃ kevalābhir adbhir abhyukṣitaṃ ca //
Viṣṇupurāṇa
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 1, 18, 36.3 trāhi viprān imān asmād duḥsahān mantrapāvakāt //
ViPur, 1, 19, 2.3 etan mantrādijanitam utāho sahajaṃ tava //
ViPur, 1, 19, 4.1 na mantrādikṛtas tāta na ca naisargiko mama /
ViPur, 2, 8, 53.1 agnihotre hūyate yā samantrā prathamāhutiḥ /
ViPur, 3, 11, 83.1 mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa /
ViPur, 3, 15, 21.1 mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ /
ViPur, 3, 15, 31.1 rakṣoghnamantrapaṭhanaṃ bhūmerāstaraṇaṃ tilaiḥ /
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
ViPur, 4, 2, 27.2 tacca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau //
ViPur, 4, 2, 28.1 prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam //
ViPur, 4, 13, 112.1 atha yādavā balabhadrograsenasamavetā mantram amantrayan //
ViPur, 5, 10, 37.1 mantrayajñaparā viprāḥ sīrayajñāśca karṣakāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 6.2 vedyantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ //
ViSmṛ, 1, 8.1 dakṣiṇāhṛdayo yogamahāmantramayo mahān /
ViSmṛ, 1, 53.1 mantra mantravahācintya vedavedāṅgavigraha /
ViSmṛ, 2, 3.1 teṣāṃ niṣekādyaḥ śmaśānānto mantravat kriyāsamūhaḥ //
ViSmṛ, 3, 87.1 viṣaghnāgadamantradhārī ca //
ViSmṛ, 20, 45.1 nauṣadhāni na mantrāś ca na homā na punar japāḥ /
ViSmṛ, 21, 2.1 ekavanmantrān ūhed ekoddiṣṭe //
ViSmṛ, 21, 20.1 mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hni //
ViSmṛ, 51, 59.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kathaṃcana /
ViSmṛ, 51, 59.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ViSmṛ, 75, 7.2 mantroheṇa yathānyāyaṃ śeṣāṇāṃ mantravarjitam //
ViSmṛ, 75, 7.2 mantroheṇa yathānyāyaṃ śeṣāṇāṃ mantravarjitam //
ViSmṛ, 83, 13.1 mantrapūtaḥ //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 4, 1.1, 3.1 mantrair ākāśagamanāṇimādilābhaḥ //
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
YāSmṛ, 1, 22.1 snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ /
YāSmṛ, 1, 99.1 hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ /
YāSmṛ, 1, 121.2 namaskāreṇa mantreṇa pañcayajñān na hāpayet //
YāSmṛ, 1, 136.1 ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet /
YāSmṛ, 1, 231.1 yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet /
YāSmṛ, 1, 286.1 nāmabhir balimantraiś ca namaskārasamanvitaiḥ /
YāSmṛ, 1, 345.1 mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam /
YāSmṛ, 1, 345.1 mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam /
YāSmṛ, 2, 276.1 bhaktāvakāśāgnyudakamantropakaraṇavyayān /
YāSmṛ, 2, 302.2 tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet //
YāSmṛ, 3, 173.1 manvantarair yugaprāptyā mantrauṣadhiphalair api /
YāSmṛ, 3, 247.2 majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam //
Śatakatraya
ŚTr, 1, 11.2 vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham //
ŚTr, 2, 59.1 na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ /
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
Śivasūtra
ŚSūtra, 1, 20.1 mahāhradānusaṃdhānān mantravīryānubhavaḥ //
ŚSūtra, 2, 1.1 cittaṃ mantraḥ //
ŚSūtra, 2, 3.1 vidyāśarīrasattā mantrarahasyam //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 11.2 bhujagā iva mantrahatā bhavanty akāryakṣamā lagne //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 7.2 maṇimantrauṣadhīnāṃ ca yatkarma vividhātmakam //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 17.1 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ /
BhāgPur, 2, 6, 25.1 nāmadheyāni mantrāśca dakṣiṇāśca vratāni ca /
BhāgPur, 3, 1, 10.1 yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena /
BhāgPur, 3, 4, 17.1 mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍasadātmabodhaḥ /
BhāgPur, 4, 6, 9.1 janmauṣadhitapomantrayogasiddhair naretaraiḥ /
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
BhāgPur, 4, 8, 54.2 mantreṇānena devasya kuryād dravyamayīṃ budhaḥ /
BhāgPur, 4, 8, 58.2 tā mantrahṛdayenaiva prayuñjyān mantramūrtaye //
BhāgPur, 4, 8, 58.2 tā mantrahṛdayenaiva prayuñjyān mantramūrtaye //
BhāgPur, 4, 27, 3.1 tayopagūḍhaḥ parirabdhakandharo raho 'numantrairapakṛṣṭacetanaḥ /
BhāgPur, 8, 6, 15.2 kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram //
BhāgPur, 8, 7, 29.1 mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ /
BhāgPur, 8, 8, 28.2 īḍire 'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ //
BhāgPur, 11, 3, 52.1 sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ /
BhāgPur, 11, 11, 44.1 sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani /
BhāgPur, 11, 13, 4.2 dhyānaṃ mantro 'tha saṃskāro daśaite guṇahetavaḥ //
BhāgPur, 11, 15, 34.1 janmauṣadhitapomantrair yāvatīr iha siddhayaḥ /
BhāgPur, 11, 16, 12.1 hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavas trivṛt /
BhāgPur, 11, 16, 24.1 yogānām ātmasaṃrodho mantro 'smi vijigīṣatām /
BhāgPur, 11, 21, 15.1 mantrasya ca parijñānaṃ karmaśuddhir madarpaṇam /
Bhāratamañjarī
BhāMañj, 1, 173.2 mantrarakṣauṣadhivrātair vidadhe guptimātmanaḥ //
BhāMañj, 1, 178.2 saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ //
BhāMañj, 1, 190.2 sureśaṃ śaraṇaṃ yāte mantrakṛṣṭe ca takṣake //
BhāMañj, 1, 194.1 tato mantrabalāt traste takṣake vajriṇā saha /
BhāMañj, 1, 503.2 putrārthaṃ tridaśāhvāne divyamantramavāpa sā //
BhāMañj, 1, 504.2 ājuhāva sahasrāṃśuṃ jñātuṃ mantrasya satyatām //
BhāMañj, 1, 507.1 munimantraparīkṣāyai dhyāto 'si bhagavanmayā /
BhāMañj, 1, 546.2 mantraḥ sphārasphuradvīryas tridaśāhvānasatphalaḥ //
BhāMañj, 1, 547.1 anena putri mantreṇa samāhvāya surottamān /
BhāMañj, 1, 550.1 tacchrutvā rājamahiṣī dhyātvā mantraṃ yatavratā /
BhāMañj, 1, 561.1 tato mantrasamāhūtātkuntī prāpa śatakratoḥ /
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 1, 568.2 taiḥ sutaiḥ pañcabhiḥ pāṇḍuraṅgairmantra ivābabhau //
BhāMañj, 1, 835.2 mantrasiddhastu matputro nānukampyastvayā dvija //
BhāMañj, 1, 857.2 so 'vadanmantrasiddhena kenacidrākṣaso hataḥ //
BhāMañj, 1, 985.1 tamāpatantaṃ mantrajño huṃkāreṇa sa bhūpatim /
BhāMañj, 1, 1146.2 dhaumyena vidhivadvahnau hute mantrapuraskṛte //
BhāMañj, 1, 1299.1 iti kṛṣṇasya mantreṇa dāśārhāstūrṇamatyajan /
BhāMañj, 5, 27.1 mantrimantraparityaktamanyuhālāhalaḥ paraiḥ /
BhāMañj, 5, 68.2 avāpa tadvadhopāye mantraṃ balanisūdanaḥ //
BhāMañj, 5, 144.1 mantre matirbhaye dhairyaṃ vyavahāre pragalbhatā /
BhāMañj, 5, 480.2 kāpi mantrakathā svairaṃ rādheyena sahābhavat //
BhāMañj, 6, 419.2 jajvāla cāpakreṅkāramantrapūta ivānalaḥ //
BhāMañj, 7, 266.2 mantraṃ ca prāpya caṇḍīśātkṛtakṛtyo vyabudhyata //
BhāMañj, 7, 312.2 divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat //
BhāMañj, 7, 313.1 tadetanmantrasaṃyuktaṃ prāptaṃ gurumukhānmayā /
BhāMañj, 7, 314.1 ityuktvā tasya mantreṇa bhāsvatkanakakaṅkaṭam /
BhāMañj, 7, 659.2 siddhamantra ivākampo vīro vetālamutthitam //
BhāMañj, 13, 201.1 viduraṃ mantrakāryeṣu digjayeṣu dhanaṃjayam /
BhāMañj, 13, 267.1 siddhaye saṃyatadhiyāṃ sanmantrabalaśālinām /
BhāMañj, 13, 272.2 nindanti svābhicaritaṃ bahirmantraṃ kiranti ca //
BhāMañj, 13, 275.1 mantrairbhūtāni śāmyanti dānairmṛtyurnivartate /
BhāMañj, 13, 276.1 susahāyaḥ sthirārambho gūḍhamantraḥ sadodyataḥ /
BhāMañj, 13, 285.1 munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ /
BhāMañj, 13, 285.2 tasyoruṃ dakṣiṇaṃ mantraiste nirmathya maharṣayaḥ //
BhāMañj, 13, 309.1 sarvato guptamantrāṇāṃ gūḍhapraṇidhicakṣuṣām /
BhāMañj, 13, 325.3 kṣaṇādalakṣyamantrasya vīrāste yakṣarākṣasāḥ //
BhāMañj, 13, 329.1 tasya saṃvṛtamantrasya prajākāryāṇi paśyataḥ /
BhāMañj, 13, 336.1 tasmātkośaśca mantraśca rakṣaṇīyaḥ prayatnataḥ /
BhāMañj, 13, 346.1 mantraśrāvamakāryaṃ ca kośalopaṃ ca mantriṇām /
BhāMañj, 13, 512.1 balibhirvijito rājā bhinnamantro nirāśrayaḥ /
BhāMañj, 13, 576.2 asaṃvṛttiḥ svamantre vā mūlacchedo 'rthasaṃpadām //
BhāMañj, 13, 667.1 aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro /
BhāMañj, 13, 1199.2 divyairmantrapadairviṣṇuṃ tuṣṭāva racitāñjaliḥ //
BhāMañj, 13, 1201.1 jitantādyena mantreṇa stūyamānaṃ sitairnaraiḥ /
BhāMañj, 13, 1364.1 mantreṇa tadvitīrṇena tapasā ca samāhitaḥ /
BhāMañj, 13, 1548.2 ajīvayanmantranidhiḥ kāruṇyātsāśrulocanaḥ //
BhāMañj, 14, 45.1 tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā /
BhāMañj, 14, 65.2 nāhamasmīti mantreṇa mucyate brahmadīkṣitaḥ //
BhāMañj, 14, 131.2 mantrair bhiṣagbhiḥ śikhinā śastrairastraiśca rakṣitam //
BhāMañj, 15, 18.2 gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ //
Bījanighaṇṭu
BījaN, 1, 15.2 jyotir mantraḥ samākhyāto mahāpātakanāśanaḥ hrauṃ //
BījaN, 1, 56.1 ādidevena nirdiṣṭaṃ mantrakośam anuttamam /
BījaN, 1, 86.2 mantrakośam idaṃ bhūtayakṣaḍāmaratantrayoḥ //
Devīkālottarāgama
DevīĀgama, 1, 17.1 kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam /
DevīĀgama, 1, 26.2 bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 42.2 ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham //
GarPur, 1, 2, 42.2 ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham //
GarPur, 1, 7, 5.2 sūryādīnāṃ sadā kuryāditi mantrairvṛṣadhvaja //
GarPur, 1, 7, 7.1 āsanādīn harer atair mantrair mantrair dadyād vṛṣadhvaja /
GarPur, 1, 7, 7.1 āsanādīn harer atair mantrair mantrair dadyād vṛṣadhvaja /
GarPur, 1, 7, 11.2 sūryādīnāṃ svakair mantraiḥ pavitrārohaṇaṃ tathā //
GarPur, 1, 11, 5.1 mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ /
GarPur, 1, 12, 7.2 pūrvamullikhya cābhyukṣya praṇavena tu mantravit //
GarPur, 1, 16, 13.1 agniprākāramantro 'yaṃ sūryasyāghavināśanaḥ /
GarPur, 1, 16, 19.1 anenāvāhya mantreṇa tataḥ sūryaṃ visarjayet /
GarPur, 1, 17, 2.2 khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm //
GarPur, 1, 18, 10.2 praṇatirmantraśayyā ca vandanaṃ ca visarjanam //
GarPur, 1, 19, 17.2 sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā //
GarPur, 1, 19, 26.2 haṃmantraṃ gātravinyastaṃ viṣādiharamīritam //
GarPur, 1, 19, 27.2 mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam //
GarPur, 1, 20, 1.2 vakṣye tatparamaṃ guhyaṃ śivoktaṃ mantravṛndakam /
GarPur, 1, 20, 2.1 etairevāyudhairyuddhe mantraiḥ śatrūñjayennṛpaḥ /
GarPur, 1, 20, 2.2 mantroddhāraḥ padmapātre ādipūrvādike likhet //
GarPur, 1, 20, 7.1 trilokānrakṣayenmantro martyalokasya kā kathā /
GarPur, 1, 20, 9.1 garuḍoktairmahāmantraiḥ kīlakānaṣṭa mantrayet /
GarPur, 1, 20, 16.4 hareduccāraṇānmantro viṣameghagrahādikān //
GarPur, 1, 20, 21.1 pūrake pūritā mantrāḥ kumbhakena sumantritāḥ /
GarPur, 1, 20, 21.3 evamāpyāyitā mantrā bhṛtyavatphaladāyakāḥ //
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 22, 4.2 tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet //
GarPur, 1, 23, 1.3 tribhirmantrairācāmettu svāhāntaiḥ praṇavādikaiḥ //
GarPur, 1, 23, 7.1 sūryopasthānakaṃ kṛtvā sūryamantraiḥ prapūjayet /
GarPur, 1, 23, 36.2 hṛtpadme sadyomantraḥ syānnivṛttiśca kalā iḍā //
GarPur, 1, 25, 5.2 hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
GarPur, 1, 26, 1.4 padmamudrāṃ baddhvā mantranyāsaṃ kuryāt /
GarPur, 1, 29, 1.3 pūjāmantrāñchrīdharādyān dharmakāmādidāyakān //
GarPur, 1, 29, 5.1 trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
GarPur, 1, 29, 6.1 āsanaṃ mūrtimantraṃ ca homādyaṅgaṣaḍaṅgakam /
GarPur, 1, 30, 4.3 ebhir mantrair mahādeva tānmantrāñchṛṇu śaṅkara //
GarPur, 1, 30, 4.3 ebhir mantrair mahādeva tānmantrāñchṛṇu śaṅkara //
GarPur, 1, 30, 7.2 mantrairebhirmahāprājñaḥ sarvapāpapraṇāśanaiḥ //
GarPur, 1, 30, 11.1 dadyādebhirmahāmantraiḥ samarpyātha japenmanum /
GarPur, 1, 31, 5.2 ayaṃ mantraḥ sureśasya viṣṇorīśasya vācakaḥ //
GarPur, 1, 31, 7.1 aṅganyāsaṃ tataḥ kuryād ebhir mantrair vicakṣaṇaḥ /
GarPur, 1, 31, 8.1 iti mantraḥ samākhyāto mayā te prabhaviṣṇunā /
GarPur, 1, 31, 14.1 mantrairebhirmahādeva tanmantraṃ śṛṇu śaṅkara /
GarPur, 1, 31, 14.1 mantrairebhirmahādeva tanmantraṃ śṛṇu śaṅkara /
GarPur, 1, 31, 16.1 gandhapuṣpādibhis tvetair mantrairetāstu pūjayet /
GarPur, 1, 31, 20.2 aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ //
GarPur, 1, 31, 21.2 mantrāñchṛṇu trinetra tvaṃ kathyamānānmayādhunā //
GarPur, 1, 31, 23.1 ebhir mantrairmahādeva pūjyā aṅgādayo naraiḥ /
GarPur, 1, 32, 7.1 eteṣāṃ vācakānmantrān etāñchṛṇu vṛṣadhvaja /
GarPur, 1, 32, 8.1 pañca mantrāḥ samākhyātā devānāṃ vācakāstava /
GarPur, 1, 32, 9.2 vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara //
GarPur, 1, 32, 17.1 aṅgamantrairmahādeva tānmantrāñśṛṇu suvrata /
GarPur, 1, 32, 19.1 ete mantrāḥ samākhyātāstava rudra samāsataḥ /
GarPur, 1, 33, 3.2 sahasrāraṃ huṃ phaṭ namo mantraḥ praṇavapūrvakaḥ //
GarPur, 1, 33, 4.1 kathitaḥ sarvaduṣṭānāṃ nāśako mantrabhedakaḥ /
GarPur, 1, 33, 6.2 pūjayitvā japenmantraṃ śatamaṣṭottaraṃ naraḥ //
GarPur, 1, 33, 10.1 sucakrāya vicakrāya sarvamantravibhedine /
GarPur, 1, 34, 4.2 ayaṃ navākṣaro mantraḥ sarvavidyāpradāyakaḥ //
GarPur, 1, 34, 25.2 mantrairebhirmahādeva āsanaṃ paripūjayet //
GarPur, 1, 34, 41.2 pūjayetpūrvato rudra ebhirmantraiḥ svanāmakaiḥ //
GarPur, 1, 34, 47.2 ebhirmantrair namo'ntaiśca praṇavādyairvṛṣadhvaja //
GarPur, 1, 37, 4.1 bhūr bhuvaḥ svaḥ svamantreṇa yutāṃ dvādaśanāmabhiḥ /
GarPur, 1, 38, 6.1 mantraḥ śrībhagavatyāśca pravakṣyāmi japādikam //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 8.1 aṣṭottarapadānāṃ hi mālā mantramayī japaḥ /
GarPur, 1, 39, 2.6 ete dvāre prapūjyā vai ebhir mantrair vṛṣadhvaja //
GarPur, 1, 39, 5.6 sanniropanamantreṇa sakalīkaraṇaṃ tathā //
GarPur, 1, 39, 14.1 ebhirmantrairmahādeva tacchṛṇuṣva ca śaṅkara //
GarPur, 1, 40, 3.2 mantrairetairmaheśāna parivārayutaṃ haram //
GarPur, 1, 41, 1.3 strīlābho mantrajāpyācca kālarātriṃ vadāmyaham //
GarPur, 1, 42, 5.2 dhūpayedīśamantreṇa tantudevā iti smṛtāḥ //
GarPur, 1, 42, 13.2 nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit //
GarPur, 1, 42, 13.2 nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit //
GarPur, 1, 43, 28.1 dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram /
GarPur, 1, 43, 31.1 dhūpayitvā pavitraṃ tu mantreṇaivābhimantrayet /
GarPur, 1, 43, 35.2 vanamālāṃ samabhyarcya svena mantreṇa dāpayet //
GarPur, 1, 43, 38.2 devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ //
GarPur, 1, 48, 4.1 mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet /
GarPur, 1, 48, 12.2 agnim īleti hi mantreṇa prathamaṃ pūrvato nyaset //
GarPur, 1, 48, 13.1 īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam /
GarPur, 1, 48, 14.1 śaṃ no devīti mantreṇa uttarasyāṃ caturthakam /
GarPur, 1, 48, 17.1 āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe /
GarPur, 1, 48, 21.1 trātāram indramantreṇa agnirmūrdheti cāpare /
GarPur, 1, 48, 28.1 gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ /
GarPur, 1, 48, 35.1 vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye /
GarPur, 1, 48, 36.2 yoge yogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ //
GarPur, 1, 48, 41.1 agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet /
GarPur, 1, 48, 42.1 imaṃ me gaṅge mantreṇa netrayoḥ śītalakriyā /
GarPur, 1, 48, 42.2 agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām //
GarPur, 1, 48, 43.2 yajñā yajñeti mantreṇa dadyātpañcakaṣāyakam //
GarPur, 1, 48, 45.2 yā oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ //
GarPur, 1, 48, 46.1 yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate /
GarPur, 1, 48, 46.2 drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ //
GarPur, 1, 48, 49.2 tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet //
GarPur, 1, 48, 52.1 yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
GarPur, 1, 48, 54.2 kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham //
GarPur, 1, 48, 55.1 śambhavāyeti mantreṇa śayyāyāṃ viniveśayet /
GarPur, 1, 48, 55.2 viśvataścakṣurmantreṇa kuryātsakalaniṣkalam //
GarPur, 1, 48, 56.1 sthitvā caiva pare tattve mantranyāsaṃ tu kārayet /
GarPur, 1, 48, 56.2 svaśāstravihito mantro nyāsastasmiṃstathoditaḥ //
GarPur, 1, 48, 59.2 svaśāstravihitairmantrair vedoktairvātha vā guruḥ //
GarPur, 1, 48, 66.1 amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ /
GarPur, 1, 48, 68.1 sādhāraṇena mantreṇa svasūtravihitena vā /
GarPur, 1, 48, 70.1 darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati /
GarPur, 1, 48, 75.1 svaśāstravihitairmantraiḥ praṇavenātha homayet /
GarPur, 1, 48, 77.1 indrādīnāṃ svamantraiśca tathāhutiśataṃ śatam /
GarPur, 1, 48, 78.2 devatāścaiva mantrāṃśca tathaiva jātavedasam //
GarPur, 1, 48, 82.2 nīlarudro mahāmantraḥ kumbhasūktam atharvaṇaḥ //
GarPur, 1, 48, 84.2 vedānām ādimantrairvā mantrairvā devanāmabhiḥ //
GarPur, 1, 48, 84.2 vedānām ādimantrairvā mantrairvā devanāmabhiḥ //
GarPur, 1, 48, 86.1 evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ /
GarPur, 1, 48, 90.2 piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit //
GarPur, 1, 49, 33.1 svādhyāyaḥ syānmantrajāpaḥ praṇidhānaṃ hareryajiḥ /
GarPur, 1, 49, 34.1 mantradhyānato garbho viparīto hyagarbhakaḥ /
GarPur, 1, 50, 10.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
GarPur, 1, 50, 16.2 saṃmārjya mantrair ātmānaṃ kuśaiḥ sodakabindubhiḥ //
GarPur, 1, 50, 27.1 mantraistu vividhaiḥ sauraiḥ ṛgyajuḥsāmasaṃjñitaiḥ /
GarPur, 1, 50, 33.2 vinā mantreṇa yatkarma nāmutreha phalapradam //
GarPur, 1, 50, 43.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
GarPur, 1, 50, 43.2 abhimantrya jalaṃ mantrairāliṅgairvāruṇaiḥ śubhaiḥ //
GarPur, 1, 50, 45.1 ācāntaḥ punarācāmenmantreṇānena mantravit /
GarPur, 1, 50, 45.1 ācāntaḥ punarācāmenmantreṇānena mantravit /
GarPur, 1, 50, 53.1 udutyaṃ citramityevaṃ taccakṣuriti mantrataḥ /
GarPur, 1, 50, 54.2 mantrāṃśca vividhānpaścātprākkūle ca kaśāsane //
GarPur, 1, 50, 63.1 svairmantrairarcayeddevānpuṣpaiḥ patraistathāmbubhiḥ /
GarPur, 1, 50, 67.2 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu //
GarPur, 1, 50, 68.2 tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ //
GarPur, 1, 71, 10.1 sarvamantrauṣadhigaṇair yan na śakyaṃ cikitsitum /
GarPur, 1, 71, 25.1 snānācamanajapyeṣu rakṣāmantrakriyāvidhau /
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 89, 26.2 tatraiva vidhivanmantrabhogasampatsamanvitaiḥ //
GarPur, 1, 93, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
GarPur, 1, 94, 9.1 snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ /
GarPur, 1, 96, 9.2 hutvāgnau sarvadevatyāñ japen mantrān samāhitaḥ //
GarPur, 1, 99, 12.2 yā divyā iti mantreṇa hasteṣveva viniṣkṣipet //
GarPur, 1, 101, 6.2 kartavyāstatra mantraiśca caravaḥ pratidaivatam //
GarPur, 1, 105, 20.1 majjāntāṃ juhuyādvāpi svasvamantrairyathākramam /
GarPur, 1, 107, 32.1 kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet /
GarPur, 1, 113, 44.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa ca /
GarPur, 1, 114, 54.1 ṣaṭkarṇo bhidyate mantraścatuḥkarṇaś ca dhāryate /
GarPur, 1, 114, 54.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na budhyate //
GarPur, 1, 119, 4.2 agastyaḥ khanamāneti mantreṇārghyaṃ pradāpayet //
GarPur, 1, 123, 7.2 aṣṭākṣareṇa mantreṇa svāhāntena tu homayet //
GarPur, 1, 131, 4.2 upoṣito 'rcayenmantrais tithibhānte ca pāraṇam //
GarPur, 1, 133, 6.1 durge durge rakṣiṇi svāhā mantro 'yaṃ pūjanādiṣu /
GarPur, 1, 134, 1.2 mahākauśikamantraśca kathyate 'tra mahāphalaḥ //
GarPur, 1, 134, 2.3 mahākauśikamantreṇa mantritaṃ balimarpayet //
GarPur, 1, 147, 31.1 tantrābhicārikair mantrair dūyamānaṃ ca tapyate /
GarPur, 1, 161, 11.1 nābhimantraśca viṣṭabhya vegaṃ kṛtvā praṇaśyati /
Gītagovinda
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
Hitopadeśa
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 145.3 etāvatā mantrabhedo jāyate /
Hitop, 2, 145.5 mantrabījam idaṃ guptaṃ rakṣaṇīyaṃ yathā tathā /
Hitop, 2, 147.3 mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api /
Hitop, 3, 17.27 mantrajñam avasaninaṃ vyabhicāravivarjitam //
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 3, 38.7 ṣaṭkarṇo bhidyate mantras tathā prāptaś ca vārtayā /
Hitop, 3, 38.8 ity ātmanā dvitīyena mantraḥ kāryo mahībhṛtā //
Hitop, 3, 39.2 mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ /
Hitop, 3, 44.3 alpopāyān mahāsiddhir etanmantraphalaṃ mahat //
Hitop, 3, 70.6 kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivīpateḥ /
Hitop, 3, 119.1 tvayā svabalotsāham avalokya sāhasaikarasikena mayopanthas teṣv api mantreṣv anavadhānaṃ vākpāruṣyaṃ ca kṛtam /
Hitop, 3, 151.5 nītimantrapavanaiḥ samāhatāḥ saṃśrayantu girigahvaraṃ dviṣaḥ //
Hitop, 4, 37.2 anekacittamantras tu devabrāhmaṇanindakaḥ //
Hitop, 4, 47.1 anekacittamantras tu dveṣyo bhavati mantriṇām /
Hitop, 4, 55.6 kāryasiddhiś ceti pañcāṅgo mantraḥ /
Hitop, 4, 55.8 utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam /
Hitop, 4, 56.2 vittaṃ sadā yasya samaṃ vibhaktaṃ gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ /
Hitop, 4, 104.5 dṛḍhatā mantraguptiś ca mantriṇaḥ paramo guṇaḥ //
Kathāsaritsāgara
KSS, 1, 4, 120.1 tasmānnāśaya yuktyainamiti mantre mayodite /
KSS, 1, 7, 74.2 mantrabhedabhayātsātha rājakanyā tato yayau //
KSS, 2, 1, 10.2 mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ //
KSS, 2, 1, 77.1 vipanne pannage pūrvaṃ mantrauṣadhibalādayam /
KSS, 2, 2, 104.2 bāhuśālī ca te 'nye ca mantraṃ sambhūya cakrire //
KSS, 2, 2, 213.1 svamantriputrāṃs tasmai sa mantrahetoḥ samarpayat /
KSS, 2, 3, 4.1 tattantrīkalanirhrādamohamantravaśīkṛtān /
KSS, 3, 1, 48.1 eko 'haṃ sādhaye mantramādāyaitāmihopari /
KSS, 3, 1, 113.2 mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā //
KSS, 3, 1, 118.2 gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ //
KSS, 3, 1, 122.1 evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
KSS, 3, 2, 88.1 mantrabhedamayādevaṃ magadheśvaramabhyadhāt /
KSS, 3, 3, 97.2 agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye //
KSS, 3, 3, 98.1 tena mantreṇa tasyātha japaṃ rahasi kurvataḥ /
KSS, 3, 3, 121.1 tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te /
KSS, 3, 3, 122.2 evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ //
KSS, 3, 3, 123.1 ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ /
KSS, 3, 3, 124.2 mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm //
KSS, 3, 3, 126.1 taddṛṣṭvaiva tamāhūya mantronmudritayā girā /
KSS, 3, 3, 130.2 āviṣṭayeva tanmantradūtadurgrahayāpi saḥ //
KSS, 3, 3, 132.1 itthaṃ tāṃ prāpya sapremāṃ mantrasiddhiprasādhitām /
KSS, 3, 4, 162.1 ityuktavantaṃ taṃ tīvramantrasādhanagarvitam /
KSS, 3, 4, 406.2 lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam //
KSS, 3, 6, 34.2 vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ //
KSS, 3, 6, 36.2 saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā //
KSS, 3, 6, 37.2 tam adhyāpya ca tān mantrān vaṭe vāṇī tirodadhe //
KSS, 3, 6, 104.1 imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
KSS, 3, 6, 111.1 abhiṣicya ca sā mahyaṃ tāṃstān mantrān nijān dadau /
KSS, 3, 6, 112.1 āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam /
KSS, 3, 6, 138.2 sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ //
KSS, 3, 6, 139.1 tanmantramohitā cātha taṃ dadarśa na sā tadā /
KSS, 3, 6, 140.1 athotpatanamantraṃ sā paṭhitvā sasakhījanā /
KSS, 3, 6, 141.1 taṃ ca mantraṃ sa jagrāha śrutvā sundarakas tadā /
KSS, 3, 6, 142.1 tatrāvatārya harmyaṃ sā mantrataḥ śākavāṭake /
KSS, 3, 6, 145.1 tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ /
KSS, 3, 6, 158.2 jānann utpatane vyomni mantraṃ govāṭaśikṣitam //
KSS, 3, 6, 161.1 tatrāvatārya mantreṇa govāṭaṃ śākavāṭake /
KSS, 3, 6, 162.1 taṃ ca sundarako mantraṃ bhūyaḥ śrutvāpi nāgrahīt /
KSS, 3, 6, 171.2 utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ //
KSS, 3, 6, 179.1 athaikadā dadau tasmai mantraṃ vyomāvarohaṇe /
KSS, 3, 6, 180.1 prāptāvatāramantraḥ sa gatvā sundarakas tataḥ /
KSS, 3, 6, 187.1 bhavantyevaṃvidhā deva ḍākinīmantrasiddhayaḥ /
KSS, 3, 6, 189.2 upahārāya puruṣaṃ mantreṇākraṣṭum udyatā //
KSS, 4, 2, 9.1 mantrasādhanasaṃnaddhasādhakendrakathāsu ca /
KSS, 4, 2, 12.2 yantramantrendrajālādiprayogaiḥ samapūrayat //
KSS, 4, 2, 93.2 sābhūt kumārī kaṃdarpamohamantrākṣarair iva //
KSS, 4, 3, 63.1 mantribhistantritānekamantratantrādirakṣitam /
KSS, 5, 1, 84.1 ekadā dvau ca tāvevaṃ mantraṃ vidadhatur mithaḥ /
KSS, 5, 1, 130.2 rātrau rātrau ca mantrāya śivena samagacchata //
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
Kālikāpurāṇa
KālPur, 52, 2.2 pārvatyā na hi jānīvo dhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 3.2 mahāmāyāvidhiṃ mantraṃ kalpaṃ ca bhavatoḥ sutau /
KālPur, 52, 4.2 ityuktvā sa mahāmāyādhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 6.2 kīdṛṅ mantraṃ purā śambhuravocadubhayostayoḥ /
KālPur, 52, 9.1 pṛcchantau pārvatīmantraṃ tadā vetālabhairavau /
KālPur, 52, 9.2 jagāda sa mahādevaḥ śṛṇutaṃ mantrakalpakau //
KālPur, 52, 10.2 śṛṇu mantraṃ pravakṣyāmi guhyād guhyatamaṃ param /
KālPur, 52, 11.1 asya śrīvaiṣṇavīmantrasya nāradaṛṣiḥ śambhurdevatā /
KālPur, 52, 13.1 ebhiraṣṭākṣarairmantraṃ śoṇapatrasamaprabham /
KālPur, 52, 14.1 mahāmantramidaṃ guhyaṃ vaiṣṇavīmantrasaṃjñakam /
KālPur, 52, 14.1 mahāmantramidaṃ guhyaṃ vaiṣṇavīmantrasaṃjñakam /
KālPur, 52, 14.2 mantraṃ kalevaragataṃ tasmādaṅgaṃ prakīrtitam //
KālPur, 52, 16.1 sabījaṃ kathitaṃ mantraṃ kalpaṃ ca śṛṇu bhairava /
KālPur, 52, 18.2 kareṇānena mantreṇa yūṃ saḥ kṣityā iti svayam //
KālPur, 52, 19.1 oṃ hrīṃ sa iti mantreṇa āśāpūraṇakena ca /
KālPur, 52, 20.2 mantraṃ likhet suvarṇena yājñikena kuśena vā //
KālPur, 52, 24.2 oṃ hīṃ śrīṃ sa iti mantreṇa maṇḍalaṃ pūjayet tataḥ //
KālPur, 52, 25.2 āśābandhanamantreṇa pūrvoktena yathākramam //
KālPur, 53, 1.2 tato laṃ iti mantreṇa arghapātrasya maṇḍalam /
KālPur, 53, 2.1 oṃ hrīṃ śrīṃ itimantreṇa arghapātraṃ tu maṇḍale /
KālPur, 53, 3.1 oṃ hrīṃ hrauṃ iti mantreṇa gandhapuṣpe tathā jalam /
KālPur, 53, 5.1 tato hrīṃ iti mantreṇa āsanaṃ pūjayetsvakam /
KālPur, 53, 5.2 tataḥ kṣauṃ iti mantreṇa ātmānaṃ pūjayed budhaḥ //
KālPur, 53, 6.2 oṃ hrīṃ sa iti mantreṇa puṣpaṃ hastatalasthitam //
KālPur, 53, 7.2 aiśānyāṃ nikṣipedetat pūrvamantreṇa kovidaḥ //
KālPur, 53, 15.2 ūṃ hūṃ phaḍiti mantreṇa bhittvā randhraṃ tu mastake //
KālPur, 53, 36.2 ebhirmantraiḥ svaraiḥ saha sumīsūmaiḥ kramānvitaiḥ //
KālPur, 53, 37.2 aṅguṣṭhādikaniṣṭhāntamantrasaṃveṣṭanaṃ phaṭ //
KālPur, 54, 1.2 tato'rghapātre tanmantram aṣṭadhākṛtya saṃjapet /
KālPur, 54, 2.2 oṃ aiṃ hrīṃ hrauṃ iti mantreṇa śabdaprāṃśuvivarjitam //
KālPur, 54, 9.2 hrīṃ mantreṇa tataḥ kūrmapṛṣṭhaṃ pāṇyornibadhya ca //
KālPur, 54, 13.1 nāsikāyā viniḥsārya krīṃ mantreṇa ca bhairava /
KālPur, 54, 40.1 etāḥ sampūjya madhye tu mantreṇāṅgāni pūjayet /
KālPur, 54, 41.2 ekaikaṃ vardhayet paścānmantrāṇyaṅgaughapūjane //
KālPur, 54, 42.1 siddhasūtraṃ ca khaḍgaṃ ca khaḍgamantreṇa pūjayet /
KālPur, 55, 7.1 pūjayet sādhako devīṃ balimantrairmuhur muhuḥ /
KālPur, 55, 8.1 nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet /
KālPur, 55, 11.2 oṃ aiṃ hīṃ śrīṃ iti mantreṇa taṃ baliṃ kāmarūpiṇam //
KālPur, 55, 14.1 aiṃ hrīṃ śrīṃ iti mantreṇa dhyātvā khaḍgaṃ prapūjayet /
KālPur, 55, 24.1 mantraṃ ca kaṇṭhato dhyātvā sitavarṇaṃ hiraṇmayam /
KālPur, 55, 25.1 ācakṣeta tataḥ paścād gurormantrasya cātmanaḥ /
KālPur, 55, 33.1 dhyānānāmatha mantrāṇāṃ cintanasya japasya ca /
KālPur, 55, 38.2 prativāraṃ paṭhenmantraṃ śanairoṣṭhaṃ ca cālayet //
KālPur, 55, 67.2 tatra natvā raktacaṇḍāṃ hrīṃ śrīṃ mantreṇa sādhakaḥ //
KālPur, 55, 79.1 sadā matsarasaṃyuktaṃ guruṃ mantreṣu varjayet /
KālPur, 55, 79.2 gururmantrasya mūlaṃ syānmūlaśuddhau tadudgatam //
KālPur, 55, 80.1 saphalaṃ jāyate yasmānmantraṃ yatnātparīkṣayet /
KālPur, 55, 81.1 kalpeṣu dṛṣṭvā vā mantraṃ gṛhṇīyācchadmanātha vā /
KālPur, 55, 81.2 sa mantrasteyapāpena tāmisre narake naraḥ //
KālPur, 55, 83.1 mantraṃ na dūṣite dadyāt subījaṃ vipine tathā /
KālPur, 55, 84.2 lakṣadvayena mantrasya japena narasattamau //
KālPur, 55, 89.1 avaśyaṃ tu smarenmantraṃ yo'tibhaktiyuto naraḥ /
KālPur, 55, 90.1 sarveṣāmeva mantrāṇāṃ smaraṇānnarakaṃ vrajet /
KālPur, 56, 1.2 asya mantrasya kavacaṃ śṛṇu vetālabhairava /
KālPur, 56, 2.1 tatra mantrādyakṣaraṃ tu vāsudevasvarūpadhṛk /
KālPur, 56, 34.1 vaiṣṇavī tantramantro māṃ nityaṃ rakṣaṃśca tiṣṭhatu /
KālPur, 56, 35.2 dvitīyāṣṭākṣaro mantraḥ kavacaṃ pātu sarvataḥ //
KālPur, 56, 36.2 ṣaḍakṣarastṛtīyo 'yaṃ mantro māṃ pātu sarvadā //
KālPur, 56, 47.1 śastrāstrebhyaḥ samastebhyo yantrebhyo'niṣṭamantrataḥ /
KālPur, 56, 49.1 ādhāre vāyumārge hṛdi kamaladale candravat smerasūrye vastau vahnau samiddhe viśatu varadayā mantramaṣṭākṣaraṃ tat /
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
Kṛṣiparāśara
KṛṣiPar, 1, 49.1 oṃ siddhiriti mantreṇa mantrayitvā śatadvayam /
KṛṣiPar, 1, 137.2 praṇamed vāsavaṃ devaṃ mantreṇānena karṣakaḥ //
KṛṣiPar, 1, 178.2 prāṅmukhaḥ kalasaṃ dhṛtvā paṭhenmantramanuttamam //
KṛṣiPar, 1, 195.1 atha dhānyavyādhikhaṇḍanamantraḥ /
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
KṛṣiPar, 1, 201.1 tadarthamantraḥ /
KṛṣiPar, 1, 204.1 propayitvā nalaṃ kṣetre mantreṇānena ca kramāt /
KṛṣiPar, 1, 228.1 tataśca harṣitāḥ sarve mantraṃ ślokacatuṣṭayam /
KṛṣiPar, 1, 232.1 mantraśāsanavṛddhiśca dhanavṛddhiraharniśam /
KṛṣiPar, 1, 243.3 likhitvā tu svayaṃ mantraṃ dhānyāgāreṣu nikṣipet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 45.2 te bhinnadehāḥ praviśanti viṣṇuṃ havir yathā mantrahutaṃ hutāśe //
KAM, 1, 63.1 nārāyaṇeti mantro 'sti vāg asti vaśavartinī /
Mahācīnatantra
Mahācīnatantra, 7, 27.3 vidhinā kena sevyeyaṃ ko vā mantro viśodhane //
Mahācīnatantra, 7, 28.1 tarpaṇe svīkṛtau mantraḥ saṃvidaḥ kṛpayā vibho /
Maṇimāhātmya
MaṇiMāh, 1, 16.2 mayāpi sthāpitā mantrāḥ kathitaṃ te varānane //
MaṇiMāh, 1, 25.1 mantrasaṃnaddhakāyaś ca gojihvālepabhūṣitaḥ /
Mukundamālā
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
Mātṛkābhedatantra
MBhT, 1, 14.1 tatraiva prajapen mantraṃ sarvavandyanavātmakam /
MBhT, 1, 19.2 tasyopari japen mantraṃ mahāmāyāṃ hi caṇḍike //
MBhT, 3, 10.2 mantrasiddhir bhavet tasya jñānasiddhir na cānyathā //
MBhT, 3, 13.1 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet /
MBhT, 3, 41.1 mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādimocanam /
MBhT, 4, 3.2 mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ //
MBhT, 5, 10.1 ṣaḍakṣaraṃ mahāmantraṃ gajāntakasahasrakam /
MBhT, 5, 17.3 tasyopari japen mantraṃ sarvavandyanavātmakam //
MBhT, 5, 36.1 etan mantraṃ maheśāni gajāntakasahasrakam /
MBhT, 5, 39.3 mantrasiddhir bhavet tasya jāyate cirajīvitā //
MBhT, 6, 21.2 cāmuṇḍāyā mahāmantraṃ kīdṛśaṃ parameśvara /
MBhT, 6, 22.2 śṛṇu cārvaṅgi subhage cāmuṇḍāmantram uttamam /
MBhT, 6, 24.2 pūjānte prajapen mantraṃ trisahasraṃ varānane //
MBhT, 6, 25.2 tathā rātrau japen mantraṃ kulaśaktisamanvitam //
MBhT, 6, 46.1 prāṇāyāmaṃ tataḥ kṛtvā gurumantreṣṭadevatām /
MBhT, 6, 49.1 samāpte tu vilomena punar mantraṃ śataṃ japet /
MBhT, 6, 59.1 śṛṇu mantraṃ pravakṣyāmi trailokyeṣu ca durlabham /
MBhT, 6, 60.2 navākṣaraṃ mahāmantraṃ japed ādau śataṃ priye //
MBhT, 6, 61.1 viparītaṃ mahāmantraṃ pāṭhānte tu śataṃ japet /
MBhT, 7, 1.2 athātaḥ sampravakṣyāmi tripurāmantram uttamam /
MBhT, 7, 3.2 mahāmantraṃ śrutaṃ nātha vāmakeśvarayāmale /
MBhT, 7, 4.2 prātar utthāya mantrajñaḥ sahasrāre nijaṃ gurum /
MBhT, 7, 5.2 kathitaṃ ca mayā pūrvaṃ mantraṃ śṛṇu varānane //
MBhT, 7, 7.2 śrīguroś ca tathā śakter mantram etat sureśvari //
MBhT, 7, 11.1 tataś cāṣṭākṣaraṃ mantram aṣṭottaraśataṃ japet /
MBhT, 7, 36.1 gurumantraṃ japitvā tu kavacaṃ prapaṭhed yadi /
MBhT, 7, 37.1 pūjākāle paṭhed yas tu kavacaṃ mantravigraham /
MBhT, 8, 18.2 ādau pañcākṣaraṃ mantram aṣṭottaraśataṃ japet //
MBhT, 8, 22.2 tasyopari japen mantraṃ sarvavandyanavātmakam //
MBhT, 8, 24.1 imaṃ mantraṃ maheśāni prajaped auṣadhopari /
MBhT, 8, 24.2 pārade prajapen mantram aṣṭottaraśataṃ yadi //
MBhT, 9, 9.2 pūjānte prajapen mantram aṣṭottaraśataṃ sudhīḥ //
MBhT, 9, 10.1 ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ /
MBhT, 9, 10.2 diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye //
MBhT, 9, 21.1 tataś ca helakīmantram aṣṭottaraśataṃ japet /
MBhT, 9, 24.1 sarvaprakāśakaṃ mantram aṣṭottaraśataṃ japet /
MBhT, 10, 1.2 narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā /
MBhT, 10, 2.2 guruvaktrān mahāmantro labhyate sādhakottamaiḥ /
MBhT, 11, 21.1 bhūrasītyādimantreṇa ghaṭayugmābhimantritam /
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 12, 11.2 dviguṇaṃ prajapen mantraṃ dviguṇaṃ homayet sudhīḥ //
MBhT, 12, 41.2 mantradhāraṇamātreṇa tadātmā tanmayo bhavet /
MBhT, 12, 44.2 evaṃ mantraś cānyathā vā ceti bhrāntyā ca vātulaḥ //
MBhT, 12, 46.2 kālikāyāś ca tārāyā mantro 'pi jvaladagnivat //
MBhT, 12, 47.2 yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam //
MBhT, 12, 52.2 akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet //
MBhT, 12, 53.2 luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet //
MBhT, 12, 54.2 ekoccāre japen mantraṃ lakṣam ekaṃ varānane /
MBhT, 12, 55.1 guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā /
MBhT, 12, 60.1 svapne 'pi mantrakathane śmaśāne caiva śailaje /
MBhT, 12, 69.1 pratyekaṃ pūjayen mantraṃ gajāntakasahasrakam /
MBhT, 13, 18.1 kampane yo japen mantraṃ yadi siddhiṃ prayacchati /
MBhT, 13, 22.1 pratyahaṃ prajapen mantraṃ pratyahaṃ balidānakam /
MBhT, 14, 1.2 mantradhāraṇamātreṇa tatkṣaṇe tanmayo bhavet /
MBhT, 14, 28.2 tasyā mantraṃ krodhayuktaṃ vipattiś ca pade pade //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 24.2 saptakoṭiprasaṃkhyātān mantrāṃś ca parame 'dhvani //
MṛgT, Vidyāpāda, 1, 27.1 śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ /
MṛgT, Vidyāpāda, 3, 8.2 tadvapuḥ pañcabhirmantraiḥ pañcakṛtyopayogibhiḥ //
MṛgT, Vidyāpāda, 4, 5.2 parasparaṃ viśiṣyante mantrāś caivam adhaḥ sthitāḥ //
MṛgT, Vidyāpāda, 5, 3.1 rudramantrapatīśānapadabhājo bhavanti te /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.2 śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 3.0 tatra vidyeśvarāṇāṃ vāmādiśaktiyogitvena svasamaprabhāvāvirbhāvanaṃ nāma karaṇaṃ mantrāṇāṃ tv āgamāpagamāt prakaṭīkṛtadṛkkriyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 5.0 tad evaṃ mantramaheśvarān mantrāṃś coktvā mantreśvarān vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 7.0 evaṃ parā muktiḥ parameśvarasāmyam aparā tu mantramantreśvaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 4.0 anyeṣāmapi saptakoṭisaṃkhyātānāṃ mantrāṇām ananteśādaya evāṣṭāv īśitāra iti vaktumārabhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 4.0 tāneva mantrān viśinaṣṭi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.2 jagati kṛte tatrārdhaṃ mantrāṇāṃ śivasamāhṛtān puṃsaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 4.0 itthaṃ mantrānuktvā mantreśvarānvaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.3 siddhibhāṅmantrasāmarthyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 4.0 īśānamūrdheti mantraliṅgam //
Narmamālā
KṣNarm, 1, 110.2 saṃpuṭīṭuppikākhaḍgāḥ pāduke mantrapustikā //
KṣNarm, 1, 112.2 stotramantrāṇi gaṅgāmṛdbilvamucchiṣṭaphālakam //
KṣNarm, 2, 86.2 apyasti kāmalā nūnaṃ tāṃ mantreṇa nudāmyaham //
KṣNarm, 2, 87.1 iti sādhāraṇajñānamantravaidyakamiśritam /
KṣNarm, 3, 17.1 gūthaliptastathonmatto mantravādī rasāyanī /
KṣNarm, 3, 74.1 tasmātpauṣpikamāsādya kriyatāṃ mantrasaṃpadā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 10.0 atharvavedapraṇītābhicārikamantraiḥ tatkṣaṇameva atharvavedapraṇītābhicārikamantraiḥ caturthādimāseṣvindriyārthaprārthanā tvabhūtaprādurbhāvaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.4 niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 85.3 mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 272.0 avadhāraṇamantrastu yajñopavītam ityādiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 287.1 mantrapūtaṃ sthitaṃ kāye yasya yajñopavītakam /
Rasahṛdayatantra
RHT, 1, 7.2 vandyāste rasasiddhā mantragaṇāḥ kiṃkarā yeṣām //
RHT, 19, 30.2 śastrakaṭorikasampuṭamadhyagataṃ pūjitaṃ mantraiḥ //
Rasamañjarī
RMañj, 1, 10.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RMañj, 1, 11.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
RMañj, 4, 26.1 viṣavegāṃśca vijñāya mantratantrair vināśayet /
RMañj, 4, 27.0 sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //
RMañj, 4, 31.2 viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt /
RMañj, 9, 30.1 pūrvoktamantreṇa saptabhiḥkṛtvā mantritadāpayet /
RMañj, 9, 72.2 pūjādravyaṃ diśo bhāgaṃ mantraṃ tadgrāhyalakṣaṇam //
RMañj, 9, 99.2 bālaṃ ca snapayetpaścācchāntitoyena mantravit //
Rasaratnasamuccaya
RRS, 1, 85.1 mantradhyānādinā tasya rudhyate pañcamī gatiḥ //
RRS, 2, 133.1 mantreṇānena mudrāmbho nipītaṃ saptamantritam /
RRS, 5, 99.0 ādau mantrastataḥ karma kartavyaṃ mantra ucyate //
RRS, 5, 99.0 ādau mantrastataḥ karma kartavyaṃ mantra ucyate //
RRS, 5, 100.1 oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /
RRS, 6, 3.2 mantrasiddho mahāvīro niścalaśivavatsalaḥ //
RRS, 6, 6.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ /
RRS, 6, 9.1 na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam /
RRS, 6, 25.3 pūjayen nāmamantraiś ca praṇavādinamo'ntakaiḥ //
RRS, 6, 36.2 susnātam abhiṣiñceta mantreṇa kalaśodakaiḥ //
RRS, 6, 38.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 50.2 anena mantreṇa bhairavaṃ tatra pūjayet /
RRS, 6, 58.1 anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
RRS, 7, 30.0 nigrahamantrajñāste yojyā nidhisādhane //
Rasaratnākara
RRĀ, R.kh., 1, 4.1 mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /
RRĀ, R.kh., 1, 32.2 aghoreṇa ca mantreṇa rasasaṃskārapūjanam //
RRĀ, R.kh., 4, 54.2 sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //
RRĀ, R.kh., 9, 12.2 ādau mantrastataḥ karma yathākartavyam ucyate //
RRĀ, R.kh., 10, 38.1 anena mantreṇa mardayedbhūmau na sthāpayet /
RRĀ, R.kh., 10, 61.1 prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi /
RRĀ, Ras.kh., 3, 150.1 pūjayedaṅkuśīmantrairnāmneyaṃ divyakhecarī /
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, Ras.kh., 3, 196.2 guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā //
RRĀ, Ras.kh., 3, 197.1 rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt /
RRĀ, Ras.kh., 4, 22.2 anena mantreṇa sarve abhrakayogā abhimantrya bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 64.2 anena mantreṇa sarvayogāḥ saptābhimantritā bhakṣaṇīyāḥ /
RRĀ, Ras.kh., 4, 67.2 iti auṣadhabhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 73.2 ayaṃ ca grahaṇamantraḥ /
RRĀ, Ras.kh., 4, 73.4 ayaṃ sādhakasya śikhābandhanamantraḥ /
RRĀ, Ras.kh., 4, 73.6 ayaṃ bhakṣaṇamantraḥ //
RRĀ, Ras.kh., 4, 77.2 ayaṃ bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 81.2 hastikarṇagrahaṇamantraḥ /
RRĀ, Ras.kh., 4, 81.6 bhakṣaṇamantraḥ //
RRĀ, Ras.kh., 4, 94.1 oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 103.2 āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim //
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 114.1 oṃ hrāṃ hrīṃ hrūṃ saḥ svāhā anena mantreṇa bhakṣayet /
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 7, 69.2 anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti /
RRĀ, Ras.kh., 8, 47.2 mantrayetkālīmantreṇa chāyāchattre niveśayet //
RRĀ, Ras.kh., 8, 50.1 vaṃśe baddhvā kṣipetkhaḍgaṃ pūrvamantreṇa mantritam /
RRĀ, Ras.kh., 8, 55.2 vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat //
RRĀ, Ras.kh., 8, 79.2 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaiḥ //
RRĀ, Ras.kh., 8, 84.1 taṃ dṛṣṭvā daṇḍavadbhūmau nipatenmantramuccaret /
RRĀ, Ras.kh., 8, 86.1 stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ /
RRĀ, Ras.kh., 8, 103.2 gacchettatra mahāvīraḥ sādhako mantramuccaran //
RRĀ, Ras.kh., 8, 106.1 nīlavarṇaṃ kṣetrapālaṃ dṛṣṭvā mantraṃ samuccaret /
RRĀ, Ras.kh., 8, 107.1 anena mantrapāṭhena kṣetrapālaḥ prasīdati /
RRĀ, Ras.kh., 8, 184.2 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japedanu //
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, V.kh., 1, 13.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
RRĀ, V.kh., 1, 16.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ //
RRĀ, V.kh., 1, 19.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RRĀ, V.kh., 1, 32.3 vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //
RRĀ, V.kh., 1, 38.1 pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /
RRĀ, V.kh., 1, 51.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRĀ, V.kh., 1, 74.1 anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā /
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 123.2 devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //
RRĀ, V.kh., 19, 127.3 sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ //
RRĀ, V.kh., 19, 138.2 tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //
RRĀ, V.kh., 20, 96.2 mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //
RRĀ, V.kh., 20, 143.1 siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /
RRĀ, V.kh., 20, 143.2 tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //
Rasendracintāmaṇi
RCint, 1, 16.2 satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam //
RCint, 3, 6.2 nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //
RCint, 3, 217.3 divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet //
RCint, 7, 40.0 viṣavegāniti jñātvā mantratantrairvināśayet //
RCint, 8, 170.2 idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //
Rasendracūḍāmaṇi
RCūM, 3, 29.1 bhūtavigrahamantrajñāste yojyā nidhisādhane /
RCūM, 10, 82.2 mantreṇānena mudrāmbho nipītaṃ saptamantritam //
Rasendrasārasaṃgraha
RSS, 1, 19.1 sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ /
Rasādhyāya
RAdhy, 1, 206.1 maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 9.0 tathā maṇimantramahauṣadhebhyo 'pi siddharasasya prabhāvātiśayo mahīyān //
Rasārṇava
RArṇ, 1, 14.1 śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /
RArṇ, 1, 22.2 tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //
RArṇ, 1, 44.2 uttamo mantravādastu rasavādo mahottamaḥ //
RArṇ, 1, 45.1 mantratantraparijñāne rasayogasya dūṣakāḥ /
RArṇ, 2, 7.2 lobhamāyāvinirmukto mantrānuṣṭhānatatparaḥ //
RArṇ, 2, 32.2 dāpayettvaritāmantraṃ japettaṃ darpavarjitā //
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 2, 67.0 raseśvarasya mantraṃ ca kathyamānaṃ nibodha me //
RArṇ, 2, 76.1 aghoramantrasaṃyuktam oṃkārādinamo'ntakam /
RArṇ, 2, 81.2 abhiṣicya vidhānena kumbhatoyena mantravit //
RArṇ, 2, 93.3 yathāśakti japenmantraṃ rasendrasya samāhitaḥ //
RArṇ, 2, 99.0 tasyopari ghṛtadīpaṃ vartīṃ mantraiśca mantrayet //
RArṇ, 2, 101.0 ekaikasyā nyasenmantraṃ hṛdayādyāśca devatāḥ //
RArṇ, 2, 109.3 rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu //
RArṇ, 2, 133.1 dīkṣito rasakarmāṇi mantranyāsavidācaret /
RArṇ, 3, 1.3 mantranyāsaṃ samācakṣva rasakarmopakārakam //
RArṇ, 3, 2.2 punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm /
RArṇ, 3, 6.2 mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm //
RArṇ, 3, 19.1 tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam /
RArṇ, 3, 28.1 etanmantragaṇaṃ devi rasasthāne niyojayet /
RArṇ, 3, 29.2 anye ye yoginīmantrāḥ sarvānnārīśca jāpayet //
RArṇ, 3, 31.1 kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ /
RArṇ, 3, 33.1 mantranyāsamiti jñātvā yantramūṣāgnimānavit /
RArṇ, 4, 1.2 yantramūṣāgnimānāni na jñātvā mantravedyapi /
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 4, 23.2 mantro'ghoro'tra japtavyo japānte pūjayedrasam //
RArṇ, 4, 61.2 mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //
RArṇ, 10, 16.0 mantradhyānādinā tasya kṣīyate pañcamī gatiḥ //
RArṇ, 12, 185.2 vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //
RArṇ, 12, 186.3 ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet //
RArṇ, 12, 194.2 candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /
RArṇ, 12, 242.0 tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //
RArṇ, 12, 243.2 tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /
RArṇ, 12, 245.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
RArṇ, 14, 20.2 tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //
RArṇ, 14, 23.0 śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //
RArṇ, 15, 38.2 rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare /
RArṇ, 15, 38.4 bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ /
RArṇ, 18, 55.2 yogīndrān yoginīrmantraiḥ pūjayitvā kṣamāpayet /
RArṇ, 18, 60.2 japenmṛtyuñjayaṃ mantraṃ rasasiddhiḥ prajāyate //
RArṇ, 18, 100.1 mantrahīnena subhage na sa gamyo bhaviṣyati /
RArṇ, 18, 130.0 divārātraṃ japenmantraṃ snātavyaṃ ca dine dine //
Rājanighaṇṭu
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
RājNigh, Rogādivarga, 54.1 vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 8.3 vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti //
SDS, Rāseśvaradarśana, 32.1 jñānajñeyamidaṃ viddhi sarvamantreṣu saṃmatam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
Skandapurāṇa
SkPur, 13, 71.2 puṇyānvaivāhikānmantrāñjepuḥ saṃhṛṣṭamānasāḥ //
SkPur, 18, 14.1 abhidravantaṃ vegena mantrairastambhayanmuniḥ /
SkPur, 18, 25.2 pitaraṃ tapasā mantrairīje rakṣaḥkratau tadā //
SkPur, 18, 28.2 devatāste patanti sma yajñairmantrapuraskṛtaiḥ /
SkPur, 23, 41.1 rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha /
Smaradīpikā
Smaradīpikā, 1, 14.2 tathāṣṭanāyikāyāś ca mantrauṣadhisutodayaḥ //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 1.1 tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 48.2 tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 7.1 viṣāpahārimantrādisaṃnaddho bhakṣayannapi /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 9.0 ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 18.0 evaṃ ca mantrāṇāmudayapralayakoṭivyāpi pravṛttāv api bhittibhūtamiti abhihitam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 19.0 evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.3 kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati //
Tantrasāra
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 34.0 atrāpi pūrvavat na mantrādiyantraṇā kācid iti //
TantraS, 6, 3.1 tatra kriyāśaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ parasūkṣmasthūlarūpatvāt //
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 9, 2.0 tatra śivāḥ mantramaheśāḥ mantreśāḥ mantrāḥ vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ //
TantraS, 9, 8.0 vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya //
TantraS, 9, 22.0 mantrasya svarūpatve trayāṇāṃ pramātṛtve sapta //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 9, 52.0 tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 19.0 atra ca sarvatra vāsanāgrahaṇam eva bhedakam mantrāṇāṃ vāsanānuguṇyena tattatkāryakāritvāt //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 11.1 paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 33.2 tattatsaṃvidgarbhe mantras tattatphalaṃ sūte //
Tantrāloka
TĀ, 1, 63.1 bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca /
TĀ, 1, 81.1 mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
TĀ, 1, 81.1 mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 283.1 rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ /
TĀ, 1, 288.2 mantrādyabhinnarūpatvaṃ paropāye vivicyate //
TĀ, 1, 290.1 saṃviccakrodayo mantravīryaṃ japyādi vāstavam /
TĀ, 1, 293.2 cakrabhinmantravidyābhid etaccakrodaye bhavet //
TĀ, 1, 309.1 dīkṣābhedaḥ paro nyāso mantrasattāprayojanam /
TĀ, 1, 311.1 jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ /
TĀ, 1, 325.1 mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam /
TĀ, 2, 26.1 na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 3, 223.2 ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat //
TĀ, 3, 225.2 tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati //
TĀ, 3, 270.2 mantramudrākriyopāsāstadanyā nātra kāścana //
TĀ, 3, 289.1 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
TĀ, 4, 32.1 mantratvameti saṃbodhādananteśena kalpitāt /
TĀ, 4, 56.1 jñānadharmopadeśena mantrairvā dīkṣayāpi vā /
TĀ, 4, 58.1 dhyānādyogājjapājjñānān mantrārādhanato vratāt /
TĀ, 4, 67.1 mantradravyādiguptatve phalaṃ kimiti codite /
TĀ, 4, 193.1 etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam /
TĀ, 4, 220.2 viṣāpahārimantrādisaṃnaddho bhakṣayannapi //
TĀ, 4, 225.2 bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā //
TĀ, 4, 226.1 mantrāḥ svabhāvataḥ śuddhā yadi te 'pi na kiṃ tathā /
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 4, 258.2 vratacaryā ca mantrārthatādātmyapratipattaye //
TĀ, 4, 259.1 tanniṣedhastu mantrārthasārvātmyapratipattaye /
TĀ, 4, 260.1 mantrādyārādhakasyātha tallābhāyopadiśyate /
TĀ, 4, 274.2 samatā sarvadevānām ovallīmantravarṇayoḥ //
TĀ, 5, 82.1 tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale /
TĀ, 5, 86.2 śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam //
TĀ, 5, 115.2 vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam //
TĀ, 5, 136.2 śrīmattraiśirase 'pyuktaṃ mantroddhārasya pūrvataḥ //
TĀ, 5, 137.2 mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam //
TĀ, 5, 152.1 upalakṣaṇametacca sarvamantreṣu lakṣayet /
TĀ, 6, 34.2 varṇamantrapadābhikhyamatrāste 'dhvatrayaṃ sphuṭam //
TĀ, 6, 119.1 āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane /
TĀ, 6, 125.1 caitre mantroditiḥ so 'pi tālunyukto 'dhunā punaḥ /
TĀ, 6, 125.2 hṛdi caitroditistena tatra mantrodayo 'pi hi //
TĀ, 6, 216.1 prāṇacāre 'tra yo varṇapadamantrodayaḥ sthitaḥ /
TĀ, 6, 227.1 yadvaśādbhagavān ekāśītikaṃ mantramabhyadhāt /
TĀ, 7, 4.2 ekānusaṃdhānabalājjāte mantrodaye 'niśam //
TĀ, 7, 16.1 udayaṃ piṇḍayogajñaḥ piṇḍamantreṣu lakṣayet /
TĀ, 7, 41.1 padamantrākṣare cakre vibhāgaṃ śaktitattvagam /
TĀ, 7, 41.2 padeṣu kṛtvā mantrajño japādau phalabhāgbhavet //
TĀ, 7, 42.2 iti śaktisthitā mantrā vidyā vā cakranāyakāḥ //
TĀ, 7, 46.1 padamantreṣu sarveṣu yāvattatpadaśaktigam /
TĀ, 7, 55.2 mantravidyācakragaṇāḥ siddhibhājo bhavanti hi //
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 7, 58.1 piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam /
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā vā cakrameva vā //
TĀ, 8, 34.2 adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ //
TĀ, 8, 39.1 mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt /
TĀ, 8, 43.1 etāni yātanāsthānaṃ gurumantrādidūṣiṇām /
TĀ, 8, 339.2 saptakoṭyo mukhyamantrā vidyātattve 'tra saṃsthitāḥ //
TĀ, 8, 348.1 avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ /
TĀ, 8, 352.1 saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ /
TĀ, 8, 373.2 mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam //
TĀ, 8, 387.1 pararūpeṇa yatrāste pañcamantramahātanuḥ /
TĀ, 11, 45.1 tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā /
TĀ, 11, 47.1 mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane /
TĀ, 11, 51.2 padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ /
TĀ, 11, 51.3 tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā //
TĀ, 11, 52.1 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
TĀ, 11, 52.2 agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā //
TĀ, 11, 53.1 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
TĀ, 11, 87.1 ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ /
TĀ, 11, 88.1 anuttaratrikānāmakramamantrāstu ye kila /
TĀ, 11, 89.2 parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ //
TĀ, 11, 91.2 lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam //
TĀ, 12, 21.2 mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam //
TĀ, 16, 23.1 mantranāḍīprayogeṇa te viśantyadvaye pathi /
TĀ, 16, 55.1 śivajñānaṃ mantralokaprāptistatparivāratā /
TĀ, 16, 65.1 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
TĀ, 16, 65.2 samayānkutsayeddevīrdadyānmantrānvinā nayāt //
TĀ, 16, 66.1 dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ /
TĀ, 16, 73.1 tato 'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ /
TĀ, 16, 77.2 svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā //
TĀ, 16, 79.1 tejorūpeṇa mantrāṃśca śivahaste samarcayet /
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 16, 97.2 nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ //
TĀ, 16, 146.1 padamantrakalādīnāṃ pūrvasūtrānusārataḥ /
TĀ, 16, 147.1 uktaṃ tatpadamantreṣu kalāsvatha nirūpyate /
TĀ, 16, 151.2 adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ //
TĀ, 16, 155.2 mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ //
TĀ, 16, 158.1 itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā /
TĀ, 16, 159.2 athavaikākṣarāmantrair athavā mātṛkākramāt //
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 162.2 śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet //
TĀ, 16, 191.1 mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt /
TĀ, 16, 207.2 śodhakaṃ mantramupari nyasyettattvānusārataḥ //
TĀ, 16, 221.1 mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet /
TĀ, 16, 227.2 proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu //
TĀ, 16, 231.1 kevalaśodhakamantranyāsābhiprāyato mahādevaḥ /
TĀ, 16, 238.1 evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ /
TĀ, 16, 243.2 yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā //
TĀ, 16, 246.1 yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ /
TĀ, 16, 248.2 tattanmantreṇa juhuyājjanmayogaviyogayoḥ //
TĀ, 16, 249.2 tanmantrasaṃjalpabalāt paśyed ā cāvikalpakāt //
TĀ, 16, 250.2 mantrātmāsau vimarśaśca śuddho 'pāśavatātmakaḥ //
TĀ, 16, 253.1 sā eva mantraśaktistu vitatā mantrasantatau /
TĀ, 16, 253.1 sā eva mantraśaktistu vitatā mantrasantatau /
TĀ, 16, 253.2 parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā //
TĀ, 16, 254.1 parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ /
TĀ, 16, 256.2 ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ //
TĀ, 16, 265.2 tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam //
TĀ, 16, 266.1 śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ /
TĀ, 16, 268.1 lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ /
TĀ, 16, 268.2 tena mantrārthasaṃbodhe mantravārtikamādarāt //
TĀ, 16, 268.2 tena mantrārthasaṃbodhe mantravārtikamādarāt //
TĀ, 16, 269.2 mantrārthavidabhāve tu sarvathā mantratanmayam //
TĀ, 16, 269.2 mantrārthavidabhāve tu sarvathā mantratanmayam //
TĀ, 16, 270.2 tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt //
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
TĀ, 16, 274.1 naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ /
TĀ, 16, 275.1 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
TĀ, 16, 275.2 tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat //
TĀ, 16, 277.1 tathā tanmantrasaṃjalpabhāvito 'nyadapi bruvan /
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 16, 280.1 tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ /
TĀ, 16, 287.2 siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām //
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
TĀ, 16, 290.2 sabījayogasaṃsiddhyai mantralakṣaṇamapyalam //
TĀ, 16, 293.1 api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
TĀ, 16, 294.1 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
TĀ, 16, 294.2 mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan //
TĀ, 16, 295.2 tena mantrajñānayogabalādyadyatprasādhayet //
TĀ, 16, 302.1 gurudīkṣāmantraśāstrādhīnasarvasthitis tataḥ /
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
TĀ, 17, 8.2 tatra svamantrayogena dharāmāvāhayetpurā //
TĀ, 17, 10.1 māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet /
TĀ, 17, 13.1 ityūhamantrayogena tattatkarma pravartayet /
TĀ, 17, 27.1 mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat /
TĀ, 17, 39.1 mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt /
TĀ, 17, 40.2 aparāmantramuktvā prāgamukātmana ityatha //
TĀ, 17, 41.1 garbhādhānaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 42.1 paraṃ parāparāmantramamukātmana ityatha /
TĀ, 17, 43.2 uccārya pivanīmantramamukātmana ityatha //
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 45.2 pūrvaṃ parātmakaṃ mantramamukātmana ityatha //
TĀ, 17, 46.1 pāśācchedaṃ karomīti parāmantraḥ punastataḥ /
TĀ, 17, 47.1 saṃskārāṇāṃ catuṣke 'sminye mantrāḥ kathitā mayā /
TĀ, 17, 51.1 aparāmantrataḥ prāgvattisrastisrastadāhutīḥ /
TĀ, 17, 52.1 evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ /
TĀ, 17, 53.2 aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet //
TĀ, 17, 66.2 pūrṇāhutyā samaṃ vahnimantratejasi nirdahet //
TĀ, 17, 67.1 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
TĀ, 17, 81.2 śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm //
TĀ, 17, 115.2 samastamantrairdīkṣāyāṃ niyamastveṣa kathyate //
TĀ, 17, 119.1 kramānmantrakalāmārge dviguṇā dviguṇā kramāt /
TĀ, 18, 3.2 parāmantrastato 'syeti tattvaṃ saṃśodhayāmyatha //
TĀ, 18, 4.2 evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat //
TĀ, 18, 7.2 yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 18, 7.2 yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 19, 26.1 mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare /
TĀ, 19, 27.1 jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ /
TĀ, 19, 34.1 yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam /
TĀ, 19, 42.2 mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam //
TĀ, 19, 44.1 svacitsamānajātīyamantrāmarśanasaṃnidheḥ /
TĀ, 19, 48.2 yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām //
TĀ, 19, 51.1 makṣikāśrutamantro 'pi prāyaścittaucitīṃ caret /
TĀ, 20, 5.2 malamāyākhyakarmāṇi mantradhyānakriyābalāt //
TĀ, 20, 15.1 bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam /
TĀ, 21, 15.1 mantrasaṃnidhisaṃtṛptiyogāyātra tu maṇḍalam /
TĀ, 21, 16.1 kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ /
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
TĀ, 21, 21.2 ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ //
TĀ, 21, 29.1 tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam /
TĀ, 21, 34.1 yogamantrakriyājñānabhūyobalavaśātpunaḥ /
TĀ, 21, 40.1 dārbhādidehe mantrāgnāvarpite pūrṇayā saha /
TĀ, 21, 41.2 tatra prāṇamanomantrārpaṇayogāttathā bhavet //
TĀ, 26, 16.1 mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām /
TĀ, 26, 18.2 puṣpapātavaśātsiddho mantro 'rpyaḥ sādhyasiddhaye //
TĀ, 26, 21.1 mantrā varṇātmakāste ca parāmarśātmakāḥ sa ca /
TĀ, 26, 22.1 lipisthitastu yo mantro nirvīryaḥ so 'tra kalpitaḥ /
TĀ, 26, 23.2 ye tu pustakalabdhe 'pi mantre vīryaṃ prajānate //
TĀ, 26, 27.2 tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam //
TĀ, 26, 31.1 śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam /
TĀ, 26, 39.1 arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ /
TĀ, 26, 43.2 arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet //
TĀ, 26, 51.2 āvāhite mantragaṇe puṣpāsavanivedanaiḥ //
TĀ, 26, 52.2 dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ //
TĀ, 26, 53.2 āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi //
TĀ, 26, 67.2 vacasā mantrayogena vapuṣā saṃniveśataḥ //
TĀ, 26, 69.2 kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.2 bahu kiṃ kathyate devi mantracaitanyakāraṇam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.3 mantramārgeṇa deveśa kālikāyāḥ sudurlabham //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 9.2 śṛṇu devi sadānande kālikāmantramuttamam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 13.2 dvāviṃśatyakṣaraṃ mantraṃ vidyārājñī sudurlabhā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 21.1 iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 21.3 śrutaṃ mahākālikāyā mantraṃ paramagopanam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 23.1 tanmantraṃ vada īśāna yadi sneho'sti māṃ prati /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 33.1 prātarutthāya mantrajñaḥ sahasrāre guruṃ yajet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 38.2 rudrasaṃkhyaṃ japenmantramācchādya mīnamudrayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 42.1 vahnijāyānvitā mantrā vijñeyāḥ praṇavādikāḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 57.2 mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset //
ToḍalT, Caturthaḥ paṭalaḥ, 2.3 mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 3.2 mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet //
ToḍalT, Caturthaḥ paṭalaḥ, 27.2 digjapānnāśayeddhīmān tato mantratrayaṃ japet //
ToḍalT, Caturthaḥ paṭalaḥ, 37.1 prāṇāyāmaṃ tataḥ kṛtvā mantradhyānaṃ samācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 39.2 pratipātre japenmantramaṣṭottaraśataṃ sudhīḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 3.2 asya mantrasya māhātmyam ūrdhvāmnāye mayoditam //
ToḍalT, Pañcamaḥ paṭalaḥ, 5.1 ayaṃ pañcākṣaro mantraḥ pañcāmnāyaphalapradaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 5.2 praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram //
ToḍalT, Pañcamaḥ paṭalaḥ, 6.2 punaḥ prāsādamuddhṛtya mantraṃ paramagopanam //
ToḍalT, Pañcamaḥ paṭalaḥ, 12.2 nīlakaṇṭhasya yanmantraṃ yadi kuryāt puraskriyām //
ToḍalT, Pañcamaḥ paṭalaḥ, 30.2 evaṃ pūjā prakartavyā śaktimantrān yajed yadi //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 1.2 śrutaṃ mahākālikāyā mantraṃ paramagopanam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.3 yasyāḥ śravaṇamātreṇa mantrāḥ siddhā bhavanti hi //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.1 divā lakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.1 tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 28.2 bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.1 tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.3 idānīṃ tāriṇīmantravāsanāṃ vada śaṃkara /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 35.1 asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 44.2 ekākṣarīvihīno yo mantraṃ gṛhṇāti pārvati //
ToḍalT, Saptamaḥ paṭalaḥ, 18.2 sadguror upadeśena mantramārgeṇa pārvati //
ToḍalT, Navamaḥ paṭalaḥ, 1.2 tripurāyā mahāmantraṃ nityātantre śrutaṃ mayā /
ToḍalT, Navamaḥ paṭalaḥ, 12.1 kumbhakena japenmantraṃ mālāṣaṭke sureśvari /
ToḍalT, Navamaḥ paṭalaḥ, 19.1 tadaiva prajapenmantram amaratvaṃ sa vindati /
ToḍalT, Navamaḥ paṭalaḥ, 20.1 na tatra prajapenmantraṃ japānmṛtyumavāpnuyāt /
ToḍalT, Navamaḥ paṭalaḥ, 23.2 sahasraṃ prajapenmantraṃ pratyahaṃ yadi pārvati //
ToḍalT, Navamaḥ paṭalaḥ, 29.2 bhūmikāmī japen mantraṃ mūlādhāre catuṣṭaye /
ToḍalT, Navamaḥ paṭalaḥ, 35.1 yanmālāyāṃ japenmantramabhyāsārthaṃ hi pārvati /
ToḍalT, Navamaḥ paṭalaḥ, 45.2 pratyahaṃ prajapenmantraṃ gajāntakasahasrakam //
ToḍalT, Navamaḥ paṭalaḥ, 46.2 tataśca prajapenmantraṃ pitṛbhūmau dinatrayam //
Vetālapañcaviṃśatikā
VetPV, Intro, 26.1 siddhamantrauṣadhaṃ dharmaṃ gṛhachidraṃ ca maithunam /
VetPV, Intro, 27.1 ṣaṭkarṇo bhidyate mantraś caturkarṇaḥ sthiro bhavet /
VetPV, Intro, 27.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na gacchati //
VetPV, Intro, 28.2 araṇye nirjane sthāne tatra mantro vidhīyate //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 32.2 yasmād adhīro mantrasya siddhasyāpi vināśakaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
Ānandakanda
ĀK, 1, 2, 4.2 mantrasiddho mahāvīro devatāyāgatatparaḥ //
ĀK, 1, 2, 5.1 rasadīkṣāvidhānajño mantrauṣadhamahārasān /
ĀK, 1, 2, 9.2 atyantasādhakaḥ śānto mantrānuṣṭhānatatparaḥ //
ĀK, 1, 2, 57.2 īśānādyaiḥ pañcamantraistattatsthāneṣu nikṣipet //
ĀK, 1, 2, 67.1 rasendrabhairavasyāyaṃ mantro dvātriṃśadarṇakaḥ /
ĀK, 1, 2, 68.1 rasāṅkuśāmantramahaṃ vakṣyāmi śṛṇu bhairavi /
ĀK, 1, 2, 69.2 mantro rasāṅkuśāyāśca tava devyāḥ prakīrtitaḥ //
ĀK, 1, 2, 72.1 namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam /
ĀK, 1, 2, 76.2 anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet //
ĀK, 1, 2, 95.4 anenaiva tu mantreṇa cāsane kusumaṃ kṣipet //
ĀK, 1, 2, 152.8 etanmantraṃ samuccārya prāṇānāvāhayetpriye /
ĀK, 1, 2, 152.9 asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ /
ĀK, 1, 2, 170.2 mantrāḥ śastrāṇi cāstrāṇi sampūjya kramaśaḥ priye //
ĀK, 1, 2, 194.1 tāṃstānmantrānsamuccārya baliṃ dadyāttato naraḥ /
ĀK, 1, 2, 257.2 anenaiva ca mantreṇa rasendrāya samarpayet //
ĀK, 1, 2, 267.2 tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye //
ĀK, 1, 3, 31.2 śiṣyadakṣiṇakarṇe ca kuryānmantropadeśakam //
ĀK, 1, 3, 32.1 pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ /
ĀK, 1, 3, 64.1 rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām /
ĀK, 1, 3, 86.1 gurukumbhamimaṃ viddhi gurumantreṇa pūjayet /
ĀK, 1, 3, 104.1 jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
ĀK, 1, 3, 105.2 rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja //
ĀK, 1, 3, 107.1 mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ /
ĀK, 1, 3, 116.1 yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet /
ĀK, 1, 7, 111.2 ādau mantrastataḥ karma kartavyo mantra ucyate //
ĀK, 1, 7, 111.2 ādau mantrastataḥ karma kartavyo mantra ucyate //
ĀK, 1, 7, 112.2 svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ //
ĀK, 1, 7, 115.2 tataḥ svāheti mantro'yaṃ balikarmaṇi kīrtitaḥ //
ĀK, 1, 10, 141.4 pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt //
ĀK, 1, 12, 19.2 japenmṛtyuñjayaṃ mantraṃ rātrau vāsovivarjitaḥ //
ĀK, 1, 12, 60.2 mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare //
ĀK, 1, 12, 67.2 chāyācchatre sthāpayettatkālīmantreṇa mantrayet //
ĀK, 1, 12, 93.1 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ /
ĀK, 1, 12, 97.2 uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet //
ĀK, 1, 12, 98.2 tatra snātvā japenmantraṃ lakṣamekaṃ varānane /
ĀK, 1, 12, 101.1 namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ /
ĀK, 1, 12, 121.2 vandeta mantramuccārya stotrairvighnanivāraṇam //
ĀK, 1, 12, 122.2 kṣetrapālo'pyanenaiva mantreṇāśu prasīdati //
ĀK, 1, 12, 125.1 oṃ huṅkāreṇa mantreṇa pūjayecca tamīśvaram /
ĀK, 1, 12, 200.1 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum /
ĀK, 1, 12, 201.22 anena mantreṇa devatāmāvāhayet /
ĀK, 1, 12, 201.24 anena mantreṇa tatkṣetradevatāṃ pūjayet /
ĀK, 1, 12, 201.40 mantraṃ yathā /
ĀK, 1, 12, 201.42 amuṃ mantraṃ lakṣaṃ japet /
ĀK, 1, 14, 42.2 lāṃ proṃ lāṃ anena mantreṇa stambhanam /
ĀK, 1, 14, 42.5 yāṃ proṃ yāṃ anena stobhanamantreṇa viṣāturasya śikhinamandhayet /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 14, 42.7 hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati /
ĀK, 1, 15, 59.2 mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi //
ĀK, 1, 15, 60.1 samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ /
ĀK, 1, 15, 60.1 samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ /
ĀK, 1, 15, 63.1 samāharetkṛtasnāno maunī mantraṃ samuccaran /
ĀK, 1, 15, 63.3 mantraṃ dvādaśasāhasraṃ puraścaryāṃ samācaret //
ĀK, 1, 15, 73.2 śubhāhe śubhanakṣatre cāharenmantrapūrvakam //
ĀK, 1, 15, 74.4 sādhakasya śikhābandhanamantraḥ /
ĀK, 1, 15, 91.3 etanmantraṃ japedādau devadālyupayogake //
ĀK, 1, 15, 97.2 oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 102.2 ayaṃ grahaṇamantraḥ /
ĀK, 1, 15, 102.4 anena mantreṇa pūjayet /
ĀK, 1, 15, 102.6 ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 131.2 ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 228.2 ayaṃ grahaṇamantraḥ /
ĀK, 1, 15, 228.4 ayam āloḍanamantraḥ /
ĀK, 1, 15, 228.6 ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 270.2 abhīṣṭadevatāmantraistārāmantreṇa vārcayet //
ĀK, 1, 15, 281.2 māsātsūryasamaḥ sākṣāttejasā mantraśāstravit //
ĀK, 1, 15, 354.2 ādau vā paramaṃ mantraṃ paścāt sevanamantrakam //
ĀK, 1, 15, 355.2 ayaṃ sthāpanamantraḥ /
ĀK, 1, 15, 355.4 ayaṃ sevanamantraḥ /
ĀK, 1, 15, 357.1 tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate /
ĀK, 1, 15, 357.3 ayaṃ tantubandhanamantraḥ /
ĀK, 1, 15, 361.3 ayaṃ lāvanamantraḥ /
ĀK, 1, 15, 370.2 ayam agnipākamantraḥ /
ĀK, 1, 15, 376.1 japanmantram imaṃ bhaktyā dehasiddhyai sureśvari /
ĀK, 1, 15, 376.3 iti sūryapākamantraḥ /
ĀK, 1, 15, 380.1 asya mantraṃ punarvacmi sarvasiddhipradāyakam /
ĀK, 1, 15, 380.3 iti candrapākamantraḥ /
ĀK, 1, 15, 380.4 evaṃvidhasya kalpasya trividhaṃ mantramīritam //
ĀK, 1, 15, 381.1 ekaikamantramayutaṃ puraścaraṇamācaret /
ĀK, 1, 15, 389.2 mantratrayaṃ ca prajapetpratimāseṣu sādhakaḥ //
ĀK, 1, 15, 393.2 mahāvaṭukamantraṃ ca japellakṣāvadhi priye //
ĀK, 1, 15, 397.1 mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet /
ĀK, 1, 15, 538.2 etadrasāyanajñaiśca prītairmantraviduttamaiḥ //
ĀK, 1, 15, 593.1 mantreṇānena seveta sarvo doṣo vinaśyati /
ĀK, 1, 15, 628.2 juhuyācchāradāmantraistadrasaiśca sahasrakam //
ĀK, 1, 16, 119.4 anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam //
ĀK, 1, 16, 122.1 samantrakaṃ khaneddhīmānmantro 'yamapi kathyate /
ĀK, 1, 16, 123.2 tvāmevāhaṃ khaniṣyāmi mantrapūtena pāṇinā //
ĀK, 1, 16, 124.1 evaṃ samprārthayitvādau paścānmantraṃ samuccaret /
ĀK, 1, 16, 124.3 anenaiva tu mantreṇa nikhanet siddhimūlikām //
ĀK, 1, 16, 125.4 utpāṭayedanenaiva mantreṇa parameśvari /
ĀK, 1, 16, 127.2 anenaiva tu mantreṇa gṛhītvā gṛhamānayet //
ĀK, 1, 20, 71.1 haṃsamantrasya saṃkhyā syādahorātreṇa sarvadā /
ĀK, 1, 20, 71.2 haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ //
ĀK, 1, 20, 183.1 na śastrairbādhyate mantrairyantraistantrairna gṛhyate /
ĀK, 1, 21, 21.2 mūrtidvayorayaṃ mantraḥ kathitaḥ suravandite //
ĀK, 1, 21, 22.1 mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet /
ĀK, 1, 21, 30.1 pratilomaṃ samuccārya mantraṃ mṛtyuñjayaṃ japet /
ĀK, 1, 21, 36.1 idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham /
ĀK, 1, 21, 40.2 eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ //
ĀK, 1, 21, 41.2 daśārṇaśāradāmantro vāgvilāsapradāyakaḥ //
ĀK, 1, 21, 53.1 tatastvaṣṭadale mantravarṇānguṇamitān likhet /
ĀK, 1, 21, 56.1 ṛtubhiḥ śiṣṭamantrārṇair amībhir vilikhettataḥ /
ĀK, 1, 21, 65.2 mantraṃ mahāgaṇapater mṛtyudāridryanāśanam //
ĀK, 1, 21, 67.2 tato'ṣṭadalamadhyeṣu mantrāṇi gaṇaśo likhet //
ĀK, 1, 22, 9.2 nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet //
ĀK, 1, 23, 12.2 rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit //
ĀK, 1, 23, 420.2 candrodakaṃ tu saṃgṛhya mantrayuktaḥ sumantritam //
ĀK, 1, 23, 427.3 iti digbandhamantraḥ /
ĀK, 1, 23, 427.5 iti pānamantraḥ /
ĀK, 1, 23, 445.4 iti viṣodakagrahaṇapānamantraḥ /
ĀK, 1, 23, 454.2 tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān /
ĀK, 1, 23, 456.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
ĀK, 2, 5, 23.2 kramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam //
ĀK, 2, 5, 24.2 svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ //
ĀK, 2, 5, 27.2 tatastvāheti mantro'yaṃ balikarmaṇi pūjitaḥ //
Āryāsaptaśatī
Āsapt, 2, 81.1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
Āsapt, 2, 378.1 pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca /
Āsapt, 2, 580.2 bhramitā bahumantravidā bhavatā kāśmīramāleva //
Āsapt, 2, 583.2 avagaṇitauṣadhimantrā bhujaṅgi raktaṃ virañjayasi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 10.0 mantravīryasya sarveṣāṃ mantrāṇāṃ prāṇarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 10.0 mantravīryasya sarveṣāṃ mantrāṇāṃ prāṇarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 17.0 mantravīryam iti proktaṃ pūrṇāhaṃtāvimarśanam //
ŚSūtraV zu ŚSūtra, 2, 1.1, 4.0 svasvarūpam aneneti mantras tenāsya daiśikaiḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 7.0 tanmantradevatāmarśaprāptatatsāmarasyakam //
ŚSūtraV zu ŚSūtra, 2, 1.1, 8.0 ārādhakasya cittaṃ ca mantras taddharmayogataḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 9.0 asya coktasya mantrasya mananatrāṇadharmiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 1.0 uktamantrānusaṃdhānāvaṣṭambhodyantṛtātmakaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 3.0 yato mantrayitur mantradevataikyapradaḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 4.0 īdṛksādhakasādhyasya mantrasya prathamoditam //
ŚSūtraV zu ŚSūtra, 2, 3.1, 4.0 sphurattā saiva mantrāṇāṃ mananatrāṇadharmiṇām //
ŚSūtraV zu ŚSūtra, 2, 3.1, 8.0 samyag evaṃvidhaṃ mantravīryaṃ yeṣāṃ yathātatham //
ŚSūtraV zu ŚSūtra, 2, 5.1, 8.0 evaṃprabhāvayor vīryāsādane mantramudrayoḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 3.0 sa eva mantramudrāṇāṃ vīryavyāptiprakāśanāt //
ŚSūtraV zu ŚSūtra, 2, 6.1, 7.0 sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 8.0 ādimāntyavihīnās tu mantrāḥ syuḥ śaradabhravat //
ŚSūtraV zu ŚSūtra, 2, 7.1, 1.0 mantramudrānusaṃdhānasaṃtatodyuktacetasaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 10.0 sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini //
ŚSūtraV zu ŚSūtra, 3, 27.1, 1.0 mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam //
ŚSūtraV zu ŚSūtra, 3, 27.1, 7.0 japaḥ so 'tra svayaṃ nādo mantrātmā japya īdṛśaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 10.0 ayam eva mahāyogī mahāmantradhuraṃdharaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 4.0 mantramantreśatādātmyasvamāhātmyaprakāśanāt //
Śukasaptati
Śusa, 5, 14.2 madhyamantramupāyaṃ ca so 'vaśyaṃ tāta na sthiraḥ //
Śāktavijñāna
ŚāktaVij, 1, 12.1 juṣadrecakavṛttyā tu mantraṃ caiva samuccaret /
Abhinavacintāmaṇi
ACint, 2, 20.2 aghoramantroccāraiś ca ṣoḍaśena prapūjayet //
Dhanurveda
DhanV, 1, 19.3 aṅganyāse ca mantraḥ /
DhanV, 1, 21.2 kāṇḍātkāṇḍeti mantreṇa dadyādvedavidhānataḥ //
DhanV, 1, 170.1 tatastu sādhayenmantrān vedoktān āgamoditān /
DhanV, 1, 186.1 śastrāṇi cāpi sampūjya rakṣāmantraṃ japettataḥ /
Gheraṇḍasaṃhitā
GherS, 5, 92.1 yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 8.1 aṣṭākṣaraṃ japen mantram ṛṣichandaḥ sadaivatam /
GokPurS, 2, 94.1 imaṃ mantraṃ samuccārya snāyāt tīrtheṣu ca kramāt /
GokPurS, 8, 28.2 aṣṭākṣaraṃ japen mantraṃ tatra māsaṃ nṛpottama //
GokPurS, 12, 48.2 mantrapūtaṃ jalaṃ vipra pāpahānir abhūt tataḥ //
Gorakṣaśataka
GorŚ, 1, 41.2 haṃsa haṃsety amuṃ mantraṃ jīvo japati sarvadā //
GorŚ, 1, 42.2 etat saṃkhyānvitaṃ mantraṃ jīvo japati sarvadā //
Haribhaktivilāsa
HBhVil, 1, 6.1 mantrādhikārī siddhyādiśodhanaṃ mantrasaṃskriyāḥ /
HBhVil, 1, 6.1 mantrādhikārī siddhyādiśodhanaṃ mantrasaṃskriyāḥ /
HBhVil, 1, 26.2 puraścaraṇakṛtyāni mantraṃ siddhasya lakṣaṇam //
HBhVil, 1, 41.1 nigrahānugrahe śakto homamantraparāyaṇaḥ /
HBhVil, 1, 43.2 tattvajño yantramantrāṇāṃ marmabhettā rahasyavit //
HBhVil, 1, 44.1 puraścaraṇakṛddhomamantrasiddhaḥ prayogavit /
HBhVil, 1, 79.3 abdatrayaṃ kamalanābhadhiyātidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām //
HBhVil, 1, 120.3 viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam //
HBhVil, 1, 122.2 mantrān śrīmantrarājādīn vaiṣṇavān gurvanugrahāt /
HBhVil, 1, 123.2 japanti vaiṣṇavān mantrān narās te lokapāvanāḥ //
HBhVil, 1, 124.2 prajapan vaiṣṇavān mantrān yaṃ yaṃ paśyati cakṣuṣā /
HBhVil, 1, 125.1 likhyate viṣṇumantrāṇāṃ mahimātha viśeṣataḥ /
HBhVil, 1, 125.2 tātparyataḥ śrīgopālamantramāhātmyapuṣṭaye //
HBhVil, 1, 127.1 aṣṭākṣaraṃ ca mantreśaṃ ye japanti narottamāḥ /
HBhVil, 1, 136.2 evam aṣṭākṣaro mantro jñeyaḥ sarvārthasādhakaḥ /
HBhVil, 1, 136.3 sarvaduḥkhaharaḥ śrīmān sarvamantrātmakaḥ śubhaḥ //
HBhVil, 1, 137.2 kim anyair bahubhir mantraiḥ kim anyair bahubhir vrataiḥ /
HBhVil, 1, 137.3 namo nārāyaṇeti mantraḥ sarvārthasādhakaḥ //
HBhVil, 1, 139.2 aṣṭākṣaro mahāmantraḥ sarvapāpaharaḥ paraḥ /
HBhVil, 1, 139.3 sarveṣāṃ viṣṇumantrāṇāṃ rājatve parikīrtitaḥ //
HBhVil, 1, 140.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
HBhVil, 1, 143.1 nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ /
HBhVil, 1, 144.2 he putraśiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ //
HBhVil, 1, 145.3 namo nārāyaṇeti mantraikaśaraṇo bhavet //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 148.2 sarveṣu mantravargeṣu śreṣṭhaṃ vaiṣṇavam ucyate /
HBhVil, 1, 149.1 vaiṣṇaveṣv api mantreṣu rāmamantrāḥ phalādhikāḥ /
HBhVil, 1, 149.1 vaiṣṇaveṣv api mantreṣu rāmamantrāḥ phalādhikāḥ /
HBhVil, 1, 149.2 gāṇapatyādimantrebhyaḥ koṭikoṭiguṇādhikāḥ //
HBhVil, 1, 151.1 mantreṣv aṣṭasv anāyāsaphalado 'yaṃ ṣaḍakṣaraḥ /
HBhVil, 1, 151.2 ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ //
HBhVil, 1, 154.3 sarvāṇy api praṇaśyanti rāmamantrānukīrtanāt //
HBhVil, 1, 156.1 mantrās tu kṛṣṇadevasya sākṣād bhagavato hareḥ /
HBhVil, 1, 157.2 sarveṣāṃ mantravaryāṇāṃ śreṣṭho vaiṣṇava ucyate /
HBhVil, 1, 158.1 yasya yasya ca mantrasya yo yo devas tathā punaḥ /
HBhVil, 1, 160.2 tasya śreṣṭhatamā mantrās teṣv apy aṣṭādaśākṣaraḥ //
HBhVil, 1, 180.2 amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat /
HBhVil, 1, 184.2 tasya mantraṃ pravakṣyāmi sāṅgopāṅgam anuttamam //
HBhVil, 1, 188.2 yathā dvijo yathā gaṅgā tathāsau mantra uttamaḥ //
HBhVil, 1, 189.2 yathā susaṃskṛtā vāṇī tathāsau mantra uttamaḥ //
HBhVil, 1, 191.2 gopālaviṣayā mantrās trayastriṃśat prabhedataḥ /
HBhVil, 1, 191.3 teṣu sarveṣu mantreṣu mantrarājam imaṃ śṛṇu //
HBhVil, 1, 191.3 teṣu sarveṣu mantreṣu mantrarājam imaṃ śṛṇu //
HBhVil, 1, 192.1 suprasannam imaṃ mantraṃ tantre sammohanāhvaye /
HBhVil, 1, 192.2 gopanīyas tvayā mantro yatnena munipuṅgava //
HBhVil, 1, 193.1 anena mantrarājena mahendratvaṃ purandaraḥ /
HBhVil, 1, 197.1 tāntrikeṣu ca mantreṣu dīkṣāyāṃ yoṣitām api /
HBhVil, 1, 201.1 agastyasaṃhitāyāṃ śrīrāmamantrarājam uddiśya /
HBhVil, 1, 202.1 guruś ca siddhasādhyādimantradāne vicārayet /
HBhVil, 1, 213.1 tathā ca tantre asya ca mantraviśeṣe'pavādaḥ /
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 1, 216.2 tādṛkśaktiṣu mantreṣu nahi kiṃcid vicāryate //
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 1, 218.2 aṣṭādaśākṣaramantram adhikṛtya śrīśivenoktam /
HBhVil, 1, 224.1 sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ /
HBhVil, 1, 228.1 etadanyeṣu mantreṣu doṣāḥ santi pare ca ye /
HBhVil, 1, 228.2 tadarthaṃ mantrasaṃskārā lipyante tantrato daśa //
HBhVil, 1, 229.4 tarpaṇaṃ dīpanaṃ guptir daśaitā mantrasaṃskriyāḥ //
HBhVil, 1, 230.1 mantrāṇāṃ mātṛkāmadhyād uddhāro jananaṃ smṛtam /
HBhVil, 1, 230.2 praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ //
HBhVil, 1, 231.1 etaj jīvanam ity āhur mantratantraviśāradāḥ /
HBhVil, 1, 232.2 vilikhya mantraṃ taṃ mantrī prasūnaiḥ karavīrajaiḥ //
HBhVil, 1, 233.1 tanmantrākṣarasaṃkhyātair hanyād yat tena rodhanam /
HBhVil, 1, 233.2 svatantroktavidhānena mantrī mantrārṇasaṅkhyayā //
HBhVil, 1, 234.1 aśvatthapallavair mantram abhiṣiñced viśuddhaye /
HBhVil, 1, 234.2 saṃcintya manasā mantraṃ yotir mantreṇa nirdahet //
HBhVil, 1, 234.2 saṃcintya manasā mantraṃ yotir mantreṇa nirdahet //
HBhVil, 1, 235.1 mantre mūlatrayaṃ mantrī vimalīkaraṇaṃ tv idam /
HBhVil, 1, 236.1 tena mantreṇa vidhivad etad āpyāyanaṃ smṛtam /
HBhVil, 1, 236.2 mantreṇa vāriṇā yantre tarpaṇaṃ tarpaṇaṃ smṛtam //
HBhVil, 1, 237.2 japyamānasya mantrasya gopanaṃ tv aprakāśanam //
HBhVil, 1, 238.1 balitvāt kṛṣṇamantrāṇāṃ saṃskārāpekṣaṇaṃ nahi /
HBhVil, 2, 4.1 tathātrādīkṣitānāṃ tu mantradevārcanādiṣu /
HBhVil, 2, 10.2 gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ //
HBhVil, 2, 13.2 mantrasvīkaraṇaṃ caitre bahuduḥkhaphalapradam /
HBhVil, 2, 17.2 mantrārambhas tu caitre syāt samastapuruṣārthadaḥ /
HBhVil, 2, 19.1 kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet /
HBhVil, 2, 21.1 śrīmadgopālamantrāṇāṃ dīkṣāyāṃ tu na duṣyati /
HBhVil, 2, 24.3 jyeṣṭhottarātrayeṣv eva kuryān mantrābhiṣecanam //
HBhVil, 2, 28.3 mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet //
HBhVil, 2, 29.2 labdho 'tra mantro dīrghāyuḥsampatsantativardhanaḥ //
HBhVil, 2, 93.1 vaiśvānareti mantreṇācchādyāgniṃ taṃ sadindhanaiḥ /
HBhVil, 2, 99.2 saṃskārān ācared uktamantreṇāṣṭāhutais tathā //
HBhVil, 2, 117.2 nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet //
HBhVil, 2, 133.2 ṛṣyādiyuktaṃ vidhivan mantraṃ vāratrayaṃ vadet //
HBhVil, 2, 134.1 dīrghamantraṃ ca śiṣyasya yāvad āgrahaṇaṃ paṭhet /
HBhVil, 2, 134.2 gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet //
HBhVil, 2, 135.2 kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti //
HBhVil, 2, 139.2 svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi /
HBhVil, 2, 145.2 prabhāte ca pravāse ca svamantraṃ bahuśaḥ smaret //
HBhVil, 2, 150.3 gopayec ca nijaṃ mantraṃ gopayen nijamālikām //
HBhVil, 2, 180.1 saṅkhyāṃ vinā mantrajapas tathā mantraprakāśanam /
HBhVil, 2, 180.1 saṅkhyāṃ vinā mantrajapas tathā mantraprakāśanam /
HBhVil, 2, 182.2 devapūjāṃ kārayitvā dakṣakarṇe mantraṃ japet //
HBhVil, 2, 184.2 sāṣṭaṃ sahasraṃ tanmantraṃ svaśaktyakṣataye japet //
HBhVil, 2, 187.1 iti dīkṣāvidhānena yo mantraṃ labhate guroḥ /
HBhVil, 2, 193.2 ācāryadarśitaṃ devaṃ mantramūrtim ayonijam //
HBhVil, 2, 227.1 ṣoḍaśākṣaramantreṇa homayej jvalitānalaḥ /
HBhVil, 2, 228.3 prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet //
HBhVil, 2, 232.2 tena vedāḥ purāṇāni sarve mantrāḥ susaṅgrahāḥ //
HBhVil, 2, 244.2 deyamantreṇa sāṣṭaṃ tu sahasram abhimantrayet //
HBhVil, 2, 247.3 mantramātraprakathanam upadeśaḥ sa ucyate //
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
HBhVil, 3, 208.3 parijapya ca mantreṇa bhakṣayed dantadhāvanam //
HBhVil, 3, 209.1 mantraś cāyam /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 3, 242.3 prātaḥsnānāt tato 'rhaḥ syān mantrastotrajapādiṣu //
HBhVil, 3, 263.1 imaṃ mantraṃ samuccārya tīrthasnānaṃ samācaret /
HBhVil, 3, 274.1 prakalpyāvāhayed gaṅgāṃ mantreṇānena mānavaḥ /
HBhVil, 3, 331.1 aṅganyāsaṃ svamantreṇa kṛtvāthābjaṃ jalāntare /
HBhVil, 3, 331.2 saṃcintya pīṭhamantreṇa tarpayec ca sakṛt sakṛt //
HBhVil, 3, 333.1 tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca /
HBhVil, 3, 346.2 saṃtarpya vidhinā sarvān imaṃ mantram udīrayet //
HBhVil, 4, 102.1 āvāhanamantraś cāyam /
HBhVil, 4, 108.2 svasthitaṃ puṇḍarīkākṣaṃ mantramūrtiṃ prabhuṃ smaret /
HBhVil, 4, 175.2 nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye //
HBhVil, 4, 233.1 kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam /
HBhVil, 4, 236.2 nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ //
HBhVil, 4, 251.3 svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam //
HBhVil, 4, 294.1 dvādaśākṣaramantrais tu niyuktāni kalevare /
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
HBhVil, 4, 353.2 yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ /
HBhVil, 4, 366.2 avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet /
HBhVil, 5, 2.4 aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate /
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 15.1 tatpūjāmantraś coktaḥ /
HBhVil, 5, 15.3 pūjāmantram idaṃ proktaṃ sarvatrārcanakarmaṇi //
HBhVil, 5, 16.2 puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ //
HBhVil, 5, 17.1 tataś cāsanamantreṇābhimantryābhyarcya cāsanam /
HBhVil, 5, 20.1 āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ /
HBhVil, 5, 71.2 tatas tasmāt samākṛṣya praṇavena tu mantravit /
HBhVil, 5, 75.1 tatra praṇavam abhyasyan bījaṃ vā mantram ūrdhvagam /
HBhVil, 5, 140.1 nyaset tadupariṣṭāc ca pīṭhamantraṃ yathoditam /
HBhVil, 5, 145.16 pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ /
HBhVil, 5, 146.2 vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ //
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 159.1 tato 'ṣṭādaśavarṇāṃś ca mantrasyāsya yathākramam /
HBhVil, 5, 162.1 tāraṃ śirasi vinyasya pañca mantrapadāni ca /
HBhVil, 5, 226.2 tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam //
HBhVil, 5, 237.2 mantrārṇaiḥ svarahaṃsādyair bhūṣaṇeṣu prabhoḥ kramāt //
HBhVil, 5, 256.1 sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani /
HBhVil, 5, 261.1 gopālamantroddiṣṭatvāt tacchrīmūrtir apekṣitā /
HBhVil, 5, 292.1 sevyā nijanijair eva mantraiḥ svasveṣṭamūrtayaḥ /
HBhVil, 5, 299.2 snigdhā siddhikarī mantre kṛṣṇā kīrtiṃ dadāti ca /
HBhVil, 5, 374.1 dīkṣāvidhānamantrajñaś cakre yo balim āharet /
HBhVil, 5, 416.1 vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 113.2 agrāhyo mantrayantrāṇāṃ yogī yuktaḥ samādhinā //
Janmamaraṇavicāra
JanMVic, 1, 24.1 mantrāḥ saptavidhās tadvat pañcadhā mantranāyakāḥ /
JanMVic, 1, 25.2 sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 42.0 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ //
JanMVic, 1, 43.0 tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā //
JanMVic, 1, 44.0 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanam aparakalā //
JanMVic, 1, 45.0 agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā //
JanMVic, 1, 46.0 ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam //
JanMVic, 1, 160.3 mantrajño bhagavadbhaktaḥ śraddadhānaḥ sadāstikaḥ //
JanMVic, 1, 161.2 svadehasthaṃ smaren nityaṃ svamantraṃ nyastavigrahaḥ //
JanMVic, 1, 163.3 tīrtham ekaṃ śrayen mantram anyatīrthāni varjayet /
JanMVic, 1, 170.3 api mantram anāhūya maṇḍale vidhicodite //
JanMVic, 1, 171.1 saṃnidhānaṃ prakurvanti mantrāṇāṃ saptakoṭayaḥ /
JanMVic, 1, 173.2 tanuvittāś ca ye martyā gurumantraparāyaṇāḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 7, 3.0 evaṃ tarhi yajamānaḥ syān mantraliṅgāt //
KauśSDār, 5, 8, 15, 5.0 prayogasya mantrasaṃbandhaḥ pradhānakartṛtvāt //
KauśSDār, 5, 8, 22, 1.0 sakṛnmantraḥ //
KauśSDār, 5, 8, 28, 3.0 sarve mantrāḥ kartuḥ praiṣatvāt //
KauśSDār, 5, 8, 30, 1.0 pūrvatretikaraṇabhāve tu mantraḥ śastrapradānaṃ māraṇārthaṃ mā bhūt //
KauśSDār, 5, 8, 31-33, 1.0 prathamena mantreṇa nābhideśaṃ chinatti saha darbheṇa darbhasyādhareṇa khaṇḍena tallohitaṃ spṛṣṭvā //
KauśSDār, 5, 8, 31-33, 2.0 dvitīyena mantreṇa darbhakhaṇḍaṃ lohitaliptaṃ śleṣmaśrapaṇaṃ nihitam //
KauśSDār, 5, 8, 31-33, 6.0 evaṃ dvitīyo'pi mantro yojya iti //
KauśSDār, 5, 8, 35, 6.0 padādeśamantrasaṃpratyayārtham iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
KauśSKeśava, 5, 8, 19-27, 1.0 mukhaṃ śundhasva devayajyāyā iti mantraṃ kartā brūyāt //
KauśSKeśava, 5, 8, 19-27, 8.0 caritrāṇīti mantreṇa pādān samāharati //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
KauśSKeśava, 5, 8, 31, 1.0 idam ahaṃ mahumadasya bhūtikarṇaputrasyety anena mantreṇa darbhasahitaṃ nābhideśaṃ chinatti //
KauśSKeśava, 5, 8, 32-33, 1.0 idam aham iti mantreṇāvaradarbhakhaṇḍaṃ lohitaliptam āsyasthāne 'pahanti //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 177.0 [... au1 letterausjhjh] nama ṛṣibhyo mantrakṛdbhyo mantravidbhya iti //
KaṭhĀ, 3, 4, 177.0 [... au1 letterausjhjh] nama ṛṣibhyo mantrakṛdbhyo mantravidbhya iti //
KaṭhĀ, 3, 4, 178.0 [... au1 letterausjhjh] mā mām ṛṣayo mantrakṛto mantravidaḥ parādur iti //
KaṭhĀ, 3, 4, 178.0 [... au1 letterausjhjh] mā mām ṛṣayo mantrakṛto mantravidaḥ parādur iti //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 15.0 punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ //
MuA zu RHT, 1, 7.2, 15.0 punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ //
MuA zu RHT, 19, 33.2, 7.0 kiṃviśiṣṭaṃ mantraiśca sampūjitam //
MuA zu RHT, 19, 33.2, 8.1 tathā mantrastu /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 8.1 mantrāṇām acintyaśaktitā //
Paraśurāmakalpasūtra, 1, 32.2 māntrī mantropadiṣṭayā sarvāś ca kuryāt //
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 8.1 sarveṣāṃ mantrāṇām ādau tritārīsaṃyogaḥ /
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 11.1 dahet taṃ brāhmaṇaṃ vipro lokāgnau mantravarjitam /
ParDhSmṛti, 8, 19.2 brāhmaṇyam api tadvaddhi saṃskārair mantrapūrvakaiḥ //
Rasasaṃketakalikā
RSK, 3, 3.1 nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /
RSK, 3, 16.1 āhlādinī buddhirūpā yoge mantre ca siddhidā /
RSK, 5, 40.1 sarvadevapriyaḥ sarvaḥ mantrasiddhipradāyakaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 18, 147.1 ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā sarvāṃstān dharmanayena saṃsyandayiṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.1 ṛgyajuḥsāmavihitair mantrair homaparāyaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 24.1 arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 50.1 snātvā samarcaya tvaṃ hi vidhinā mantrapūrvakam /
SkPur (Rkh), Revākhaṇḍa, 9, 13.2 stuvantastatra deveśaṃ mantrairīśvarasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 55.1 paṭha pañcānanaṃ śāstraṃ mantraṃ pañcākṣaraṃ japa /
SkPur (Rkh), Revākhaṇḍa, 11, 66.2 tathā lāṅgalamantro 'pi na tiṣṭhati gatāyuṣi //
SkPur (Rkh), Revākhaṇḍa, 13, 34.2 snātvā ca mantrapūtābhiratha cādbhir jitavratāḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 2.1 maheśvaraḥ sarvasureśvarāṇāṃ mantrair anekekhabaddhamālī /
SkPur (Rkh), Revākhaṇḍa, 16, 21.2 tvayā stuto'haṃ vividhaiśca mantraiḥ puṣṇāmi śāntiṃ tava padmayone /
SkPur (Rkh), Revākhaṇḍa, 20, 28.1 tvaṃ hautram agnihotrāṇāṃ sūtramantrastvameva ca /
SkPur (Rkh), Revākhaṇḍa, 26, 136.2 pūjayed vidhinā devaṃ mantrayuktena bhāminī //
SkPur (Rkh), Revākhaṇḍa, 26, 140.3 iti arghyamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 142.3 iti karakadānamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 143.1 mantreṇānena viprāya dadyāt karakamuttamam /
SkPur (Rkh), Revākhaṇḍa, 28, 22.2 dhyātvā taṃ paramaṃ mantram ātmānaṃ ca nirudhya saḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 85.2 jaya nirmalabhasmaviliptagātra jaya mantramūla jagadekapātra //
SkPur (Rkh), Revākhaṇḍa, 28, 130.2 tatra snātvā mahārāja vidhinā mantrasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 26.1 mantracchidram athānyadvā naiva kiṃcidadakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 33, 27.1 annahīno dahed rāṣṭraṃ mantrahīnastu ṛtvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 28.2 na mantrahīnā hi vayaṃ na ca rājanvrataistathā /
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 42, 38.2 kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti //
SkPur (Rkh), Revākhaṇḍa, 42, 60.2 kaṭisthaṃ yājñavalkyaṃ ca mantrayāmāsa mantravit //
SkPur (Rkh), Revākhaṇḍa, 42, 69.1 tatra tīrthe naro bhaktyā snātvā mantrayutaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 8.1 akṣaraṃ vā japen mantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 43, 31.1 etanmantraṃ japettāta snānasya labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 46, 9.2 mantrān paṭhanti viprāśca maṅgalānyapi yoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 35.1 dīkṣāmantravihīno 'pi mucyate cābdikādaghāt /
SkPur (Rkh), Revākhaṇḍa, 49, 35.2 ye punarvidhivatsnānti mantraiḥ pañcabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 49, 36.1 vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 38.2 daśākṣareṇa mantreṇa ye pibanti jalaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 8.1 śūdrānnaṃ mantrasaṃyuktaṃ yo vipro bhakṣayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 51, 12.1 ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 21.1 svaśākhotpannamantraiśca japaṃ kuryur dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 28.2 vidhimantrasamāyuktas tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 42.2 vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm //
SkPur (Rkh), Revākhaṇḍa, 59, 13.1 yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 62, 10.1 bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 7.1 snāpanaṃ cārabhettatra mantraśāstraviduttamaḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 2.2 japed ekākṣaraṃ mantramūrdhvabāhurdivākare //
SkPur (Rkh), Revākhaṇḍa, 78, 24.2 citrabhānuṃ śubhairmantraiḥ prīṇayet tatra bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 14.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 110.2 mitraghne ca kṛtaghne ca mantrahīne tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 95, 13.2 yenauṃ namaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 153.2 mantroktena vidhānena sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 97, 156.1 akṣaraṃ ca japenmantraṃ sauraṃ vā śivadaivatam /
SkPur (Rkh), Revākhaṇḍa, 97, 156.2 athavā vaiṣṇavaṃ mantraṃ dvādaśākṣarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 103, 22.1 japastapastīrthayātrā mṛḍejyāmantrasādhanam /
SkPur (Rkh), Revākhaṇḍa, 120, 21.2 ṛgyajuḥsāmamantraiśca stūyamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 120, 23.2 tatphalaṃ samavāpnoti gāyatrīmātramantravit //
SkPur (Rkh), Revākhaṇḍa, 122, 16.2 na mantro na ca saṃskāro na vidyāparisevanam //
SkPur (Rkh), Revākhaṇḍa, 122, 18.2 mantrasaṃskārasampannāstrayo varṇā dvijātayaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 19.2 sahasrakiraṇaṃ devaṃ nāmamantravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 23.1 tena pūtaśarīrāste mantreṇa gatapātakāḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 25.1 mantramūlam idaṃ sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 125, 25.2 tena mantravihīnaṃ tu kāryaṃ loke na sidhyati //
SkPur (Rkh), Revākhaṇḍa, 125, 27.2 niṣphalaṃ jāyate dānaṃ tathā mantravivarjitam //
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 29.2 mantrayuktanamaskārātsakṛttallabhate phalam //
SkPur (Rkh), Revākhaṇḍa, 125, 34.2 vidhinā mantrayuktena sa labhet puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 125, 36.2 pūjayitvā jagannāthaṃ tato mantramudīrayet //
SkPur (Rkh), Revākhaṇḍa, 125, 40.1 evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 41.1 mantrahīnāṃ tu yaḥ kuryād bhaktiṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 126, 8.2 vijñāpayaṃśca satataṃ mantreṇānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 126, 11.1 kiṃ tasya bahubhirmantraiḥ kaṃṭhaśoṣaṇatatparaiḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 12.2 yenauṃnamaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 10.1 kiṃ tasya bahubhir mantrair bhaktir yasya janārdane /
SkPur (Rkh), Revākhaṇḍa, 132, 10.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 18.1 tarpaṇaṃ vidadhuḥ sarve mantraiśca vividhaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 6.2 ekasya mantrayuktasya kalāṃ nārhati ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 146, 58.2 karoti manujaḥ śrāddhaṃ vidhivanmantrasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 146, 92.2 tataḥ samuccaran mantraṃ gāyatryā vātha vaiṣṇavam //
SkPur (Rkh), Revākhaṇḍa, 148, 11.1 mantrapūtaṃ mahābhāga dadyād arghyaṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 13.2 śīghraṃ prapaśya bhuñjāno mantrahīnaṃ samudgiret //
SkPur (Rkh), Revākhaṇḍa, 159, 79.2 imamuccārayenmantraṃ saṃgṛhyāsyāśca pucchakam //
SkPur (Rkh), Revākhaṇḍa, 159, 80.3 ityadhivāsanamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 85.3 ityanuvrajamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 24.2 ṛgyajuḥsāmamantrāṃśca japedatra prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 28.1 rudraikādaśabhirmantraiḥ snāpayet kalaśāmbhasā /
SkPur (Rkh), Revākhaṇḍa, 171, 35.2 idaṃ jalaṃ mantrapūtaṃ kasminsthāne kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /
SkPur (Rkh), Revākhaṇḍa, 190, 22.1 mantraiḥ pañcabhir īśānaṃ puruṣastryambakaṃ yajet /
SkPur (Rkh), Revākhaṇḍa, 200, 12.2 āpohiṣṭheti mantreṇa prokṣayedātmanastanum //
SkPur (Rkh), Revākhaṇḍa, 200, 16.1 drupadākhyaśca yo mantro vede vājasaneyake /
SkPur (Rkh), Revākhaṇḍa, 200, 17.1 udutyam iti mantreṇa pūjayitvā divākaram /
SkPur (Rkh), Revākhaṇḍa, 209, 62.2 iti tau mantrayitvā tu mantravat samabhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 119.2 śucipradeśācca mṛdaṃ mantreṇānena gṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 209, 121.2 dadarśa bhāskaraṃ paścānmantreṇānena cālabhet //
SkPur (Rkh), Revākhaṇḍa, 209, 123.1 tata evaṃ vigāhyāpo mantrametamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 209, 128.2 argheṇānena deveśaṃ mantreṇānena śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 209, 130.1 vittānurūpato dattaṃ suvarṇaṃ mantrakalpitam /
SkPur (Rkh), Revākhaṇḍa, 209, 136.2 tiladroṇapradānaṃ ca kuryānmantramudīrayan //
SkPur (Rkh), Revākhaṇḍa, 218, 47.2 anena tatra mantreṇa snātavyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 218, 48.3 iti sparśanamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 50.2 mantreṇānena rājendra dadyādarghaṃ mahodadheḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 52.3 iti visarjanamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 26.3 ityāmantraṇamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 27.3 iti snānamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 10.1 nānopacārair vidhivan mantrapūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 227, 20.1 mantre tīrthe dvije deve daivajñe bheṣaje gurau /
SkPur (Rkh), Revākhaṇḍa, 228, 9.1 japastapastīrthayātrā pravrajyā mantrasādhanam /
Sātvatatantra
SātT, 5, 13.1 praṇavenaiva mantreṇa pūrakumbhakarecakaiḥ /
SātT, 5, 36.1 pītavarṇaṃ vedamantrair nāmnāṃ dvādaśabhiḥ samam /
SātT, 5, 41.1 indranīlasamaḥ śyāmas tantramantrair ya ijyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 190.2 smṛtamātrākhilatrātā yantramantraprabhañjakaḥ //
SātT, 9, 8.2 yantrair mantraiś ca tantraiś ca darśitāḥ phaladā dvija //
Uḍḍāmareśvaratantra
UḍḍT, 1, 5.2 mantradhyānaṃ viśeṣeṇa tat sarvaṃ vada me prabho //
UḍḍT, 1, 8.1 auṣadhair mantrajāpaiś ca ripuṃ hanyān na saṃśayaḥ /
UḍḍT, 1, 18.2 vidyāmantraprayogādīn auṣadhāṃś cābhicārikān //
UḍḍT, 1, 28.2 bhūto gṛhṇāti taṃ śīghraṃ mantreṇānena mantritaḥ //
UḍḍT, 1, 30.2 mantreṇa mantrayitvā tu tataḥ svāsthyaṃ bhavet kila //
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 1, 31.2 iti svāsthyamantraḥ /
UḍḍT, 1, 34.2 atha japamantraḥ uoṃ bakāmukhā cāmuṇḍā amukasya kṣīramāṃsaśoṇitabhojinī amukaṃ khaḥ khaḥ jvareṇa gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 54.1 mantram etat prayoktavyaṃ siddhaye siddhikāmyayā /
UḍḍT, 1, 67.1 agado 'yaṃ mahāmantro bhūtānāṃ ca bhayāvahaḥ /
UḍḍT, 1, 68.2 pīḍyamānaṃ japen mantraṃ śucir bhūtvā samāhitaḥ /
UḍḍT, 1, 68.3 aṣṭottarasahasraṃ tu tato mantram imaṃ japet //
UḍḍT, 2, 6.2 abhimantrya ca mantreṇa mṛttikāsnānadakṣiṇam //
UḍḍT, 2, 13.2 mantrābhimantritaṃ kṛtvā tataḥ svastho bhaviṣyati /
UḍḍT, 2, 17.2 vedanājātamātreṇa mantrajāpaṃ tu pūrvavat //
UḍḍT, 2, 20.1 māhendreṇa kṣipet tatra prayogeṇa tu mantravit /
UḍḍT, 2, 20.2 atha mantraṃ punar vakṣye prayogeṣu prayojakam //
UḍḍT, 2, 21.1 aṣṭottaraśatenaiva mantreṇānena mantrayet /
UḍḍT, 2, 29.2 ekaviṃśativāraṃ hi mantreṇānena mantritām //
UḍḍT, 2, 30.3 prasthitānāṃ ca karaṇe mantreṇānena mantravit //
UḍḍT, 2, 30.3 prasthitānāṃ ca karaṇe mantreṇānena mantravit //
UḍḍT, 2, 33.2 ekaviṃśativāraṃ ca mantreṇānena mantritam //
UḍḍT, 2, 36.1 karavīrakakāṣṭhāgnau mantrair dhūmena pācayet /
UḍḍT, 2, 37.1 khāne pāne pradātavyaṃ mantreṇānena mantritam /
UḍḍT, 2, 50.1 saptavāraṃ mantrayitvā mantreṇānena mantravit /
UḍḍT, 2, 50.1 saptavāraṃ mantrayitvā mantreṇānena mantravit /
UḍḍT, 2, 52.2 saptāhaṃ mantritaṃ kṛtvā mantreṇānena mantravit //
UḍḍT, 2, 52.2 saptāhaṃ mantritaṃ kṛtvā mantreṇānena mantravit //
UḍḍT, 2, 56.2 dadāti daśamīnā ca mantraḥ kaścit pragṛhyate //
UḍḍT, 2, 62.1 eteṣāṃ yogamantro 'yaṃ manuhīno na sidhyati /
UḍḍT, 2, 64.1 tataḥ sidhyanti mantrāṇi cāñjanāni samantataḥ /
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 4, 2.2 idaṃ mantraṃ pūrvaṃ sahasradaśakaṃ japet /
UḍḍT, 4, 2.5 anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti /
UḍḍT, 4, 2.6 etanmantreṇa yadi nyagrodhasamidhaṃ ghṛtāktāṃ sahasraikaṃ homayet tadā strīvaśyaṃ bhavati /
UḍḍT, 4, 2.8 anena mantreṇa sahasrajaptena kavitvaṃ karoti nātra saṃdehaḥ /
UḍḍT, 4, 2.10 anena mantreṇa daśasahasrajaptena kavitvaṃ karoti //
UḍḍT, 7, 4.6 tatra mantraḥ yena tvāṃ khanate brahmā hṛṣīkeśo maheśvaraḥ /
UḍḍT, 7, 4.10 śucir ārabhya ekānte prabhāte mantramuktitaḥ //
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 7, 7.9 tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt /
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 8, 1.5 abhimantrya tu mantreṇa sāpi putravatī bhavet //
UḍḍT, 8, 7.3 atha mantraḥ kṣaṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ /
UḍḍT, 8, 7.4 anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 8, 8.1 mantrauṣadhīprayogāś ca ye cānye cūrṇakīrṇakāḥ /
UḍḍT, 8, 10.1 sakṛd uccarite mantre mahāpuṇyaṃ prajāyate /
UḍḍT, 8, 11.11 adhunā sampravakṣyāmi mantrān me phaladāyakāḥ /
UḍḍT, 8, 11.12 ye sidhyati daśānyūnaṃ mantrasādhanamuktidāḥ //
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 8, 12.8 atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā /
UḍḍT, 8, 12.9 anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 3.12 iti mantraḥ /
UḍḍT, 9, 3.15 mantreṇānena mantrayet uoṃ aiṃ hrīṃ śrīṃ klīṃ hūṃ phaṭ svāhā /
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /
UḍḍT, 9, 21.7 anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati /
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
UḍḍT, 9, 21.11 drīṃ bandhūkapuṣpasaṃkāśaṃ dhyātavyaṃ mantradīpake /
UḍḍT, 9, 23.3 anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ //
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 9, 26.8 anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam /
UḍḍT, 9, 31.1 atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ /
UḍḍT, 9, 31.3 iti sarvabhūtaḍākinīdamanamantraḥ /
UḍḍT, 9, 31.4 damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca /
UḍḍT, 9, 32.4 tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 9, 33.4 atha yakṣiṇīmantrasādhanaṃ surasundarīmanohāriṇīkanakāvatīratikarīkāmeśvarīnaṭyanurāgiṇīpadminī etā aṣṭau yakṣiṇyaḥ kāmanāyāṃ sādhanam /
UḍḍT, 9, 34.2 iha nadīsaṃgame gatvā candanena maṇḍalaṃ kṛtvā agurudhūpaṃ dattvā sahasraikaṃ mantraṃ māsaparyantaṃ pratyahaṃ japet /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
UḍḍT, 9, 47.1 lakṣadvayaṃ japen mantraṃ vaṭavṛkṣatale śuciḥ /
UḍḍT, 9, 49.2 iti mantraḥ /
UḍḍT, 9, 49.3 lakṣadvayaṃ japen mantraṃ śmaśāne nibhṛte niśi /
UḍḍT, 9, 53.2 tripathastho japen mantraṃ lakṣasaṃkhyaṃ daśāṃśataḥ /
UḍḍT, 9, 53.4 madhūkavṛkṣatale mantraṃ caturdaśadināvadhi /
UḍḍT, 9, 54.2 guhāntaḥstho 'dhare māsatrayaṃ mantraṃ japen naraḥ /
UḍḍT, 9, 58.3 śatapattravane yas tu mantralakṣaṃ japen muniḥ /
UḍḍT, 9, 62.3 lakṣadvayaṃ japen mantraṃ kapālaṃ labhate muniḥ //
UḍḍT, 9, 64.2 sarittīre japen mantram ardhaṃ lakṣasya deśikaḥ /
UḍḍT, 9, 66.1 mantram ārādhayen māsaṃ naktaṃbhojī rasaḥ sadā /
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //
UḍḍT, 9, 67.2 dadāti mantriṇe mantraṃ divyayogaṃ ca siddhidam //
UḍḍT, 9, 68.3 māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet //
UḍḍT, 9, 69.2 rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ //
UḍḍT, 9, 71.3 vidhāya pūjayed devīṃ tato mantrāyutaṃ japet //
UḍḍT, 9, 79.2 āvartayed ekacitto mantrī mantraṃ susaṃyataḥ //
UḍḍT, 9, 83.2 śaśamāṃsaṃ ghṛtaṃ cīraṃ mantram āvartayet tataḥ //
UḍḍT, 9, 84.2 athāgatya sadā tasmai mantram añjanamuttamam //
UḍḍT, 9, 87.1 saptāhaṃ mantravit tasyāḥ kuryād arcāṃ śubhāṃ tataḥ /
UḍḍT, 9, 88.2 vāñchitaṃ manasas tasmai mantrajñāya na saṃśayaḥ //
UḍḍT, 10, 1.3 kāmātureṇa cittena niśi mantraṃ japet sadā /
UḍḍT, 10, 1.4 japto 'vaśyaṃ vaśyakaro mantro 'yaṃ nātra saṃśayaḥ //
UḍḍT, 10, 2.2 japen māsatrayaṃ mantraṃ kambalaḥ suprasannadhīḥ /
UḍḍT, 10, 3.2 caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 4.2 sahasrāṣṭam imaṃ mantraṃ japet saptadināvadhi /
UḍḍT, 10, 6.3 rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 7.2 sahasradaśakaṃ nityaṃ rātrau mantraṃ japet sudhīḥ //
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //
UḍḍT, 10, 9.2 sakṛd uccāramātreṇa nṛsiṃhaceṭakākhyo mantro ḍākinyādidoṣaṃ nāśayati /
UḍḍT, 11, 1.1 atha digbandhanamantraḥ /
UḍḍT, 11, 10.1 vidarbhamantramukhyena tatkūṭaṃ parimaṇḍale /
UḍḍT, 12, 3.1 devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ /
UḍḍT, 12, 12.2 vidyāmantraprayogāṃś ca auṣadhaṃ cābhicārikam //
UḍḍT, 12, 20.2 mantreṇānena mantrajñaḥ kumbhakāramṛdā tathā /
UḍḍT, 12, 20.2 mantreṇānena mantrajñaḥ kumbhakāramṛdā tathā /
UḍḍT, 12, 27.1 oṃ klīṃ mantreṇānena deveśi sādhakaḥ japam ārabhet /
UḍḍT, 12, 32.2 mantreṇānena pūrvāhṇe pūjayann upacārakaiḥ /
UḍḍT, 12, 33.1 samantraṃ kṣipyati pumān puruṣaṃ yadi paśyati /
UḍḍT, 12, 34.2 mantreṇa mṛttikāṃ japtvā pratārya saptadhā jale /
UḍḍT, 12, 35.1 tena siddho bhaven mantraḥ sādhakasya na saṃśayaḥ /
UḍḍT, 12, 37.1 jvarābhibhūtā jāyante apūrvā mantrasampadaḥ /
UḍḍT, 12, 38.3 ayaṃ sarvadalanamantraḥ //
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
UḍḍT, 12, 39.6 anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet //
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 41.2 imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 12, 41.2 imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 12, 42.2 imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ //
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 12, 45.4 anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet /
UḍḍT, 12, 46.3 iti vṛścikamantraḥ /
UḍḍT, 12, 46.5 iti sarvaviṣāpaharaṇamantraḥ /
UḍḍT, 13, 1.2 imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 9.2 ayaṃ jvaragrahaṇamantraḥ //
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 13, 10.4 imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /
UḍḍT, 14, 1.5 imaṃ mantraṃ trisaṃdhyaṃ japet śatrunāśo bhavati /
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 3.2 anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 5.1 sarvasaṃjīvanīmantraḥ oṃ huṃ drīṃ draṃ drauṃ draḥ huṃ huṃ /
UḍḍT, 14, 5.2 anena mantreṇa sarvajvaranāśanaṃ bhavati //
UḍḍT, 14, 6.2 anena mantreṇa sarvajanavaśīkaraṇam //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 14, 8.2 imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati //
UḍḍT, 14, 9.2 imaṃ mantraṃ pūrvakrameṇa japed vetālasiddhir bhavati //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 11.5 hrāṃ śivāvedhamantraḥ /
UḍḍT, 14, 13.0 oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati //
UḍḍT, 14, 14.2 anena mantreṇa kākapakṣaṃ sahasraikaṃ hunet yasya nāmnā tam uccāṭayati //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
UḍḍT, 14, 17.2 sahasrajapādadhikādhikaṃ kavitvado 'yaṃ mantraḥ /
UḍḍT, 14, 17.6 hrīṃ sarvavedhanamantraḥ /
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 19.2 huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati //
UḍḍT, 14, 20.3 manasā smaret sarvakāmaprado 'yaṃ mantraḥ //
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 14, 22.2 ayaṃ samastaviṣanāśanamantraḥ /
UḍḍT, 14, 22.4 imaṃ mantram aṣṭottarasahasraṃ śataṃ vā japtvā saptame divase siddhiḥ samākarṣaṇaṃ bhavati //
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
UḍḍT, 14, 25.4 anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti //
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //
UḍḍT, 15, 1.1 ṣaṭkoṇaṃ yantraṃ likhitvā tatra ṣaṭkoṇe oṃ kurukulle svāhā iti mantraṃ pūrvakoṇe likhet /
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
Yogaratnākara
YRā, Dh., 395.2 mantreṇānena mantrajño jalaṃ culakamātrakam /
YRā, Dh., 395.2 mantreṇānena mantrajño jalaṃ culakamātrakam /
YRā, Dh., 397.3 trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 22.0 svāhākāro 'nte homamantrāṇām //
ŚāṅkhŚS, 1, 2, 23.0 samidādhānamantrāṇāṃ ca //
ŚāṅkhŚS, 1, 2, 24.0 mantrapṛthaktvāt karmapṛthaktvam //
ŚāṅkhŚS, 1, 2, 25.0 itikaraṇaś ca mantrānte //
ŚāṅkhŚS, 1, 2, 26.0 mantrāntena karaṇeṣu karmaṇaḥ saṃnipātanam //
ŚāṅkhŚS, 2, 8, 18.0 sruve sruve ca mantraḥ //
ŚāṅkhŚS, 2, 17, 2.0 sakṛt sakṛn mantreṇa dvirdvis tūṣṇīm //
ŚāṅkhŚS, 2, 17, 4.0 sakṛt sakṛn mantreṇa dvir dvis tūṣṇīm //
ŚāṅkhŚS, 4, 11, 5.0 sakṛtsakṛn mantreṇa dvir dvis tūṣṇīm //
ŚāṅkhŚS, 4, 16, 6.5 sakṛt sakṛn mantreṇa dvir dvis tūṣṇīm //
ŚāṅkhŚS, 4, 21, 13.0 sakṛt sakṛn mantreṇa dvir dvis tūṣṇīm //
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //
ŚāṅkhŚS, 5, 15, 9.0 tenaiva mantreṇa yathārthaṃ pratigṛhya dakṣiṇena hotāraṃ dakṣiṇāvṛt pūrvaḥ pratipadyate //
ŚāṅkhŚS, 6, 1, 2.0 ārṣam āmnānaṃ mantrāṇāṃ prakṛtau //
ŚāṅkhŚS, 15, 15, 13.3 iti bhakṣamantraḥ surāyāḥ //
ŚāṅkhŚS, 16, 17, 7.0 tenaiva mantreṇa pratyavarohati //