Occurrences

Kātyāyanaśrautasūtra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 16.0 mantre svarakriyā yathāmnātam aviśeṣāt //
KātyŚS, 15, 4, 15.0 nāmāsya gṛhṇāti mantre yathāsthānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 80.0 mantre ghasahvaranaśavṛdahādvṛckṛgamijanibhyo leḥ //
Aṣṭādhyāyī, 3, 1, 35.0 kāspratyayād ām amantre liṭi //
Aṣṭādhyāyī, 3, 2, 71.0 mantre śvetavahokthaśaspuroḍāśo ṇvin //
Aṣṭādhyāyī, 3, 3, 96.0 mantre vṛṣeṣapacamanavidabhūvīrā udāttaḥ //
Aṣṭādhyāyī, 6, 1, 151.0 hrasvāccandrottarapade mantre //
Aṣṭādhyāyī, 6, 1, 210.0 nityaṃ mantre //
Aṣṭādhyāyī, 6, 3, 131.0 mantre somāśvendriyaviśvadevyasya matau //
Aṣṭādhyāyī, 6, 4, 53.0 janitā mantre //
Buddhacarita
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
Mahābhārata
MBh, 1, 115, 15.3 kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā /
MBh, 2, 17, 25.2 mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau /
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 7, 3, 11.1 kośasaṃjanane mantre vyūhapraharaṇeṣu ca /
MBh, 12, 41, 9.1 mantre ca niścaye caiva ṣāḍguṇyasya ca cintane /
MBh, 12, 92, 28.1 yaścāmātyaṃ mānayitvā yathārhaṃ mantre ca yuddhe ca nṛpo niyuñjyāt /
MBh, 12, 129, 9.3 kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate //
MBh, 12, 308, 139.2 mantre cāmātyasamitau kuta eva svatantratā //
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
Rāmāyaṇa
Rām, Yu, 59, 28.2 bhede sāntve ca dāne ca naye mantre ca saṃmataḥ //
Liṅgapurāṇa
LiPur, 1, 85, 9.1 tasminvedāś ca śāstrāṇi mantre pañcākṣare sthitāḥ /
LiPur, 1, 85, 33.2 mantre ṣaḍakṣare sūkṣme pañcākṣaratanuḥ śivaḥ //
LiPur, 1, 85, 81.1 nyaste mantre 'tha subhage śaṅkarapratimo bhavet /
LiPur, 2, 21, 43.1 yasminmantre patetpuṣpaṃ tanmantrastasya sidhyati /
Matsyapurāṇa
MPur, 60, 33.1 prāśane dānamantre ca viśeṣo'yaṃ nibodha me /
Bhāratamañjarī
BhāMañj, 5, 144.1 mantre matirbhaye dhairyaṃ vyavahāre pragalbhatā /
BhāMañj, 13, 576.2 asaṃvṛttiḥ svamantre vā mūlacchedo 'rthasaṃpadām //
Kathāsaritsāgara
KSS, 1, 4, 120.1 tasmānnāśaya yuktyainamiti mantre mayodite /
Kālikāpurāṇa
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
Tantrāloka
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
TĀ, 26, 23.2 ye tu pustakalabdhe 'pi mantre vīryaṃ prajānate //
Ānandakanda
ĀK, 1, 15, 60.1 samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ /
Haribhaktivilāsa
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 1, 235.1 mantre mūlatrayaṃ mantrī vimalīkaraṇaṃ tv idam /
HBhVil, 5, 299.2 snigdhā siddhikarī mantre kṛṣṇā kīrtiṃ dadāti ca /
Rasasaṃketakalikā
RSK, 3, 16.1 āhlādinī buddhirūpā yoge mantre ca siddhidā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 20.1 mantre tīrthe dvije deve daivajñe bheṣaje gurau /
Uḍḍāmareśvaratantra
UḍḍT, 8, 10.1 sakṛd uccarite mantre mahāpuṇyaṃ prajāyate /