Occurrences

Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrasāra

Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
Pāraskaragṛhyasūtra
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
Vārāhagṛhyasūtra
VārGS, 7, 16.0 etābhyām eva mantrābhyāṃ traividyakaṃ vratamupeyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
Liṅgapurāṇa
LiPur, 2, 44, 3.1 mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
Matsyapurāṇa
MPur, 68, 16.3 nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 3.2 pāṇigrahaṇamantrābhyāṃ niyataṃ dāralakṣaṇam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //