Occurrences

Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Ayurvedarasāyana
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 10, 5, 32.1 viṣṇoḥ kramo 'si sapatnahauṣadhīsaṃśito somatejāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 10.0 prayājān me anuyājāṃśca kevalān ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnām iti //
Taittirīyasaṃhitā
TS, 4, 5, 2, 2.3 namo bhuvantaye vārivaskṛtāyauṣadhīnām pataye namaḥ /
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Mahābhārata
MBh, 1, 2, 105.5 annauṣadhīnāṃ ca kṛte pāṇḍavena mahātmanā /
MBh, 1, 60, 39.1 aśvibhyāṃ guhyakān viddhi sarvauṣadhyastathā paśūn /
MBh, 1, 85, 11.1 vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MBh, 3, 161, 8.1 svatejasā tasya nagottamasya mahauṣadhīnāṃ ca tathā prabhāvāt /
MBh, 3, 199, 21.2 vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija //
MBh, 12, 326, 50.2 vedān yajñāṃśca śataśaḥ paśyāmṛtam athauṣadhīḥ //
MBh, 13, 66, 13.1 annauṣadhyo mahārāja vīrudhaśca jalodbhavāḥ /
MBh, 13, 101, 51.1 haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 27.1 dhārayed auṣadhīḥ śreṣṭhāḥ brāhmyaindrījīvakādikāḥ /
Bodhicaryāvatāra
BoCA, 10, 40.1 śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām /
Daśakumāracarita
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
Divyāvadāna
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 221.0 tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīram aviheṭhayatā auṣadhī grahītavyā //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 238.0 tāṃ gṛhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam //
Divyāv, 8, 279.0 tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā //
Divyāv, 8, 280.0 auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti //
Divyāv, 8, 280.0 auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti //
Divyāv, 8, 283.0 auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ //
Divyāv, 8, 361.0 ye 'pyete dīpā iva dīpyante ete 'ntargatā auṣadhyo dīpyante //
Divyāv, 8, 397.0 sphaṭikaparvatamatikrāntasya te prabhāsvarā auṣadhyantardhāsyati //
Divyāv, 8, 401.0 atikrāntasya cāsya prabhāsvarā auṣadhyantarhitā //
Kumārasaṃbhava
KumSaṃ, 1, 2.2 bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm //
Kūrmapurāṇa
KūPur, 1, 7, 53.3 auṣadhyaḥ phalamūlinyo romabhyastasya jajñire //
Liṅgapurāṇa
LiPur, 1, 39, 44.2 matvā dharāṃ praviṣṭāstā ityauṣadhyaḥ pitāmahaḥ //
Matsyapurāṇa
MPur, 7, 44.2 sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret //
MPur, 23, 12.2 tejovitānādabhavadbhuvi divyauṣadhīgaṇaḥ //
MPur, 121, 14.2 kailāsātpaścimodīcyāṃ kakudmānauṣadhīgiriḥ //
MPur, 122, 56.1 caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau /
MPur, 126, 38.2 vṛṣṭyābhivṛṣṭābhir athauṣadhībhirmartyā athānnena kṣudhaṃ jayanti //
Suśrutasaṃhitā
Su, Nid., 5, 32.2 auṣadhīnāṃ viśiṣṭānāṃ tapasaśca niṣevaṇāt /
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Su, Cik., 30, 9.1 atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak /
Su, Cik., 30, 16.1 kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī /
Su, Cik., 30, 18.1 ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā /
Su, Cik., 30, 26.1 saptādau sarparūpiṇyo hy auṣadhyo yāḥ prakīrtitāḥ /
Su, Cik., 30, 36.1 malaye nalasetau ca vegavatyauṣadhī dhruvā /
Su, Utt., 39, 268.2 auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 79.1 samastā yā mayā jīrṇā naranātha mahauṣadhīḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 7.2 maṇimantrauṣadhīnāṃ ca yatkarma vividhātmakam //
Garuḍapurāṇa
GarPur, 1, 48, 49.1 āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 1.0 yaduktaṃ jijñāsyamāha bālānāmaśnatāmapi śabdārcirjalasaṃtānavad mahauṣadhīnāṃ vyādhīnāmityādi //
Rasaprakāśasudhākara
RPSudh, 1, 10.1 auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /
Rasaratnākara
RRĀ, V.kh., 6, 70.1 auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /
RRĀ, V.kh., 8, 19.1 gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /
RRĀ, V.kh., 18, 3.2 drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //
Rasārṇava
RArṇ, 2, 89.2 divyauṣadhyaśca tasyaiva sidhyanti suravandite //
RArṇ, 4, 21.1 auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate /
RArṇ, 15, 142.2 mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //
Rājanighaṇṭu
RājNigh, Gr., 10.1 atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi /
RājNigh, 2, 28.2 vanaspatiś cāpi sa eva vānaspatyaḥ kṣupo vīrud athauṣadhīś ca //
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Rogādivarga, 54.1 vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm /
Skandapurāṇa
SkPur, 23, 39.1 tathā kumudvatīṃ caiva prākṣipaṃs teṣvathauṣadhīḥ /
Ānandakanda
ĀK, 1, 23, 527.2 amṛte kandake vātha uktakandauṣadhīṣu ca //
ĀK, 1, 23, 592.1 divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
Abhinavacintāmaṇi
ACint, 1, 56.2 jātā vidhināpihṛtā auṣadhyaḥ siddhidā na syuḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 10.0 sapattramūlasaṃyuktā auṣadhīstatra niḥkṣipet //
MuA zu RHT, 3, 4.2, 13.2 vijñeyamauṣadhīvargaṃ yathā śāstrairudāhṛtam /
MuA zu RHT, 3, 4.2, 22.1 catuḥṣaṣṭigaṇo hy eṣa auṣadhīnāṃ prakīrtitaḥ /
MuA zu RHT, 14, 8.1, 4.1 punaḥ oṣadhīnāṃ svarasena auṣadhyo granthāntare yathā /
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
MuA zu RHT, 19, 56.2, 3.0 tāḥ kā auṣadhyaḥ śarapuṅkhā prasiddhā suradālī devadālī paṭolaṃ pratītaṃ nāma bimbī golā kākamācī prasiddhā etā ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 33.1 kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam /
RKDh, 1, 2, 25.3 auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /
Rasārṇavakalpa
RAK, 1, 116.1 kaṅkālakhecarī nāma auṣadhī parameśvari /
RAK, 1, 296.0 sarvāsām auṣadhīnāṃ tu rasāyanamanuttamam //
RAK, 1, 302.3 sarvāsām auṣadhīnāṃ ca śvetārkaṃ cottamauṣadham //
RAK, 1, 429.2 eṣu sthāneṣu vikhyātā auṣadhī surapūjitā //
RAK, 1, 445.2 auṣadhīṃ bhakṣayet pathyam ajādugdhena bhojanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 6.1 auṣadhīnāṃ kṣaye ghore devadānavavarjite /
Uḍḍāmareśvaratantra
UḍḍT, 7, 1.1 athauṣadhīkaraṇaṃ nirūpyate /