Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Mugdhāvabodhinī

Mahābhārata
MBh, 1, 85, 11.1 vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MBh, 3, 199, 21.2 vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija //
MBh, 12, 326, 50.2 vedān yajñāṃśca śataśaḥ paśyāmṛtam athauṣadhīḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 27.1 dhārayed auṣadhīḥ śreṣṭhāḥ brāhmyaindrījīvakādikāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 2.2 bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm //
Liṅgapurāṇa
LiPur, 1, 39, 44.2 matvā dharāṃ praviṣṭāstā ityauṣadhyaḥ pitāmahaḥ //
Suśrutasaṃhitā
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Garuḍapurāṇa
GarPur, 1, 48, 49.1 āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.2 puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ //
Skandapurāṇa
SkPur, 23, 39.1 tathā kumudvatīṃ caiva prākṣipaṃs teṣvathauṣadhīḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 10.0 sapattramūlasaṃyuktā auṣadhīstatra niḥkṣipet //