Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 19, 10.2 praṇipatya sthitaṃ mūrdhnā kṛtāñjalipuṭaṃ smayan //
LiPur, 1, 24, 150.1 tamuddiśya tadā brahmā namaskṛtya kṛtāñjaliḥ /
LiPur, 1, 26, 5.2 kṛtāñjalipuṭo bhūtvā prārthayedbhāskaraṃ tathā //
LiPur, 1, 41, 54.1 uvāca bhagavān brahmā samutthāya kṛtāñjaliḥ /
LiPur, 1, 41, 58.1 kṛtāñjalipuṭo bhūtvā harṣagadgadayā girā /
LiPur, 1, 96, 75.2 nīyamānaḥ paravaśo dīnavaktraḥ kṛtāñjaliḥ //
LiPur, 1, 100, 47.2 dakṣo'pi labdhasaṃjñaś ca samutthāya kṛtāñjaliḥ //
LiPur, 1, 100, 50.1 nārāyaṇaś ca bhagavān tuṣṭāva ca kṛtāñjaliḥ /
LiPur, 1, 101, 33.1 ratyā samaṃ samāgamya namaskṛtya kṛtāñjaliḥ /
LiPur, 1, 103, 1.2 atha brahmā mahādevamabhivandya kṛtāñjaliḥ /
LiPur, 1, 103, 59.2 jvalanaś ca svayaṃ tatra kṛtāñjalirupasthitaḥ //
LiPur, 1, 107, 23.1 dṛṣṭvā devaṃ praṇamyaivaṃ provācedaṃ kṛtāñjaliḥ /
LiPur, 1, 107, 31.1 evamuktvā sthitaṃ vīkṣya kṛtāñjalipuṭaṃ dvijam /
LiPur, 1, 107, 33.2 varayāmi śive bhaktimityuvāca kṛtāñjaliḥ //
LiPur, 2, 1, 5.2 tasya tadvacanaṃ śrutvā samutthāya kṛtāñjaliḥ /
LiPur, 2, 19, 26.1 kṛtāñjalipuṭāḥ sarve munayo devatāstathā /
LiPur, 2, 47, 1.2 iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ /