Occurrences

Gautamadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mahācīnatantra
Narmamālā
Skandapurāṇa
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
Buddhacarita
BCar, 8, 42.2 adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanairidaṃ chandaka uttaraṃ jagau //
Mahābhārata
MBh, 1, 1, 5.1 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ /
MBh, 1, 4, 2.4 paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca /
MBh, 1, 43, 31.2 kṛtāñjalir varārohā paryaśrunayanā tataḥ /
MBh, 1, 54, 17.2 idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ //
MBh, 1, 68, 11.11 śakuntalā ca pitaram abhivādya kṛtāñjaliḥ /
MBh, 1, 68, 15.6 śākuntalo 'pi rājānam abhivādya kṛtāñjaliḥ /
MBh, 1, 96, 53.134 so 'bhivādya pituḥ pādau maheṣvāsaḥ kṛtāñjaliḥ /
MBh, 1, 104, 18.4 karṇaḥ kuṇḍale bhittvā prāyacchat sa kṛtāñjaliḥ //
MBh, 1, 104, 19.2 karṇastu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ /
MBh, 1, 105, 16.1 taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ /
MBh, 1, 123, 6.27 tathetyeva ca bībhatsur uvāca ca kṛtāñjaliḥ /
MBh, 1, 123, 78.1 tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ /
MBh, 1, 143, 5.2 hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ /
MBh, 1, 162, 11.1 tatastasmin girivare śucir bhūtvā kṛtāñjaliḥ /
MBh, 1, 162, 17.1 sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ /
MBh, 1, 168, 7.1 pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ /
MBh, 1, 191, 3.2 kṛtābhivādanā śvaśrvāstasthau prahvā kṛtāñjaliḥ //
MBh, 1, 200, 14.2 kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā //
MBh, 2, 64, 17.2 pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ //
MBh, 3, 25, 23.2 viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 69, 8.2 kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam //
MBh, 3, 70, 30.1 tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ /
MBh, 3, 77, 25.2 puṇyaślokaṃ tadā rājann abhivādya kṛtāñjaliḥ //
MBh, 3, 80, 53.1 sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ /
MBh, 3, 98, 6.1 kṛtāñjalīṃstu tān sarvān parameṣṭhī uvāca ha /
MBh, 3, 115, 3.1 tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ /
MBh, 3, 144, 25.4 kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān //
MBh, 3, 149, 11.2 kṛtāñjalir adīnātmā hanūmantam avasthitam //
MBh, 3, 164, 51.2 devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ //
MBh, 3, 170, 53.1 uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ /
MBh, 3, 180, 36.2 praśasya viprekṣya ca dharmarājaḥ kṛtāñjaliḥ keśavam ityuvāca //
MBh, 3, 194, 1.3 uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt //
MBh, 3, 206, 29.2 bāḍham ityeva taṃ vyādhaḥ kṛtāñjalir uvāca ha /
MBh, 3, 244, 3.1 tān abravīt sa rājendro vepamānān kṛtāñjalīn /
MBh, 3, 266, 14.2 sa tat sarvam aśeṣeṇa śrutvā prahvaḥ kṛtāñjaliḥ //
MBh, 3, 273, 8.2 uvāca vijvaraṃ dṛṣṭvā kṛtāñjalir idaṃ vacaḥ //
MBh, 3, 277, 30.2 kṛtāñjalir varārohā nṛpateḥ pārśvataḥ sthitā //
MBh, 3, 281, 10.2 kṛtāñjalir uvācārtā hṛdayena pravepatā //
MBh, 5, 58, 3.1 pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ /
MBh, 5, 142, 30.2 dṛṣṭvā kuntīm upātiṣṭhad abhivādya kṛtāñjaliḥ /
MBh, 5, 179, 26.1 tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ /
MBh, 5, 187, 30.1 sainām athābravīd rājan kṛtāñjalir aninditā /
MBh, 6, BhaGī 11, 35.2 etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī /
MBh, 6, 41, 7.2 avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ //
MBh, 6, 73, 20.1 viśokastam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ /
MBh, 6, 86, 11.2 abhyavādayad avyagro vinayena kṛtāñjaliḥ /
MBh, 7, 57, 48.1 tatastad vacanaṃ śrutvā pratyutthāya kṛtāñjalī /
MBh, 7, 57, 70.1 tataḥ kṛṣṇaśca pārthaśca saṃspṛśyāpaḥ kṛtāñjalī /
MBh, 7, 66, 2.2 kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt //
MBh, 7, 85, 50.1 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ /
MBh, 7, 87, 64.1 yudhiṣṭhirasya caraṇāvabhivādya kṛtāñjaliḥ /
MBh, 7, 148, 59.1 na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn /
MBh, 8, 1, 33.1 tam evaṃvādinaṃ rājā sūtaputraṃ kṛtāñjalim /
MBh, 8, 49, 113.3 kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ //
MBh, 8, 66, 62.1 prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau /
MBh, 8, 69, 13.2 yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ //
MBh, 9, 28, 38.1 dvaipāyanavacaḥ śrutvā śiner naptā kṛtāñjaliḥ /
MBh, 9, 42, 14.2 kṛtāñjalīstato rājan rākṣasāḥ kṣudhayārditāḥ /
MBh, 9, 43, 21.2 vedaścainaṃ caturmūrtir upatasthe kṛtāñjaliḥ //
MBh, 9, 59, 37.2 abhivādyāgrataḥ sthitvā samprahṛṣṭaḥ kṛtāñjaliḥ //
MBh, 9, 61, 6.2 kṛtāñjalipuṭā rājan kāṣāyamalināmbarāḥ //
MBh, 9, 61, 16.1 kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca /
MBh, 10, 7, 53.2 abhiṣṭutya mahātmānam ityuvāca kṛtāñjaliḥ //
MBh, 10, 8, 101.1 viśastrayantrakavacānmuktakeśān kṛtāñjalīn /
MBh, 10, 8, 118.2 na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim /
MBh, 10, 12, 16.1 sa rājan prīyamāṇena mayāpyuktaḥ kṛtāñjaliḥ /
MBh, 11, 10, 8.2 śastreṇa nidhanaṃ prāpto na ca kaścit kṛtāñjaliḥ //
MBh, 11, 15, 2.1 tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ /
MBh, 12, 30, 35.2 kṛtāñjalim upāsīnaṃ dīnaṃ dīnataraḥ svayam //
MBh, 12, 45, 12.2 vāsudevaṃ mahātmānam abhyagacchat kṛtāñjaliḥ //
MBh, 12, 46, 35.2 suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha //
MBh, 12, 47, 9.1 kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum /
MBh, 12, 47, 72.2 kṛtāñjaliṃ praṇatam athāparaṃ janaṃ sa keśihā muditamanābhyanandata //
MBh, 12, 52, 1.3 śrutvā śāṃtanavo bhīṣmaḥ pratyuvāca kṛtāñjaliḥ //
MBh, 12, 97, 3.2 kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet //
MBh, 12, 104, 3.1 bṛhaspatiṃ devapatir abhivādya kṛtāñjaliḥ /
MBh, 12, 106, 5.3 pratyamitraṃ niṣevasva praṇipatya kṛtāñjaliḥ //
MBh, 12, 139, 46.1 sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ /
MBh, 12, 216, 3.1 pitāmaham upāgatya praṇipatya kṛtāñjaliḥ /
MBh, 12, 250, 31.1 saivam uktā mahārāja kṛtāñjalir uvāca ha /
MBh, 12, 291, 9.2 maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ //
MBh, 12, 312, 30.1 pūjayitvā yathānyāyam abhivādya kṛtāñjaliḥ /
MBh, 12, 312, 32.1 taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ /
MBh, 12, 313, 8.2 udārasattvābhijano bhūmau rājā kṛtāñjaliḥ //
MBh, 12, 319, 25.2 kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ //
MBh, 12, 324, 11.1 sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ /
MBh, 13, 2, 46.1 tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ /
MBh, 13, 31, 23.2 jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama //
MBh, 13, 94, 41.1 sā kṛtyā kālarātrīva kṛtāñjalir upasthitā /
MBh, 13, 98, 3.2 kṛtāñjalir viprarūpī praṇamyedaṃ viśāṃ pate //
MBh, 13, 107, 16.2 utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ //
MBh, 13, 107, 33.2 kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt //
MBh, 13, 119, 10.2 pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ //
MBh, 13, 123, 19.2 svasti prāpnotu bhagavān ityuvāca kṛtāñjaliḥ //
MBh, 14, 29, 4.1 taṃ samudro namaskṛtya kṛtāñjalir uvāca ha /
MBh, 15, 22, 2.2 kathaṃcinniryayau dhīmān vepamānaḥ kṛtāñjaliḥ //
MBh, 16, 4, 11.1 taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim /
Manusmṛti
ManuS, 4, 154.2 kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt //
ManuS, 7, 91.1 na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
Rāmāyaṇa
Rām, Bā, 3, 2.1 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ /
Rām, Bā, 41, 16.2 bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ //
Rām, Bā, 49, 10.1 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata /
Rām, Bā, 56, 15.3 abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ //
Rām, Bā, 66, 7.1 teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata /
Rām, Bā, 70, 1.1 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 71, 13.1 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ /
Rām, Su, 33, 28.2 rūpalakṣaṇasampannau kṛtāñjalir upasthitaḥ //
Rām, Yu, 16, 14.2 kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ //
Rām, Yu, 21, 10.1 haribhir vadhyamānaśca yācamānaḥ kṛtāñjaliḥ /
Rām, Yu, 23, 33.2 abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ //
Rām, Yu, 36, 40.1 tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ /
Rām, Yu, 38, 34.2 kṛtāñjalir uvācedam evam astviti maithilī //
Rām, Yu, 43, 1.2 balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam //
Rām, Yu, 48, 61.2 yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha //
Rām, Yu, 48, 70.2 mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe //
Rām, Yu, 107, 26.1 sa tatheti mahārājo rāmam uktvā kṛtāñjalim /
Rām, Yu, 108, 3.1 evam uktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Yu, 114, 46.1 tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ /
Rām, Yu, 115, 43.1 abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ /
Rām, Utt, 1, 10.1 dṛṣṭvā prāptānmunīṃstāṃstu pratyutthāya kṛtāñjaliḥ /
Rām, Utt, 9, 14.1 evam uktā tu sā kanyā kṛtāñjalir athābravīt /
Rām, Utt, 26, 20.1 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ /
Rām, Utt, 43, 3.1 rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 43, 4.1 uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ /
Rām, Utt, 43, 8.1 dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ /
Rām, Utt, 48, 13.2 śirasā vandya caraṇau tathetyāha kṛtāñjaliḥ //
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 54, 1.1 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Utt, 57, 3.2 kṛtāñjalir atho bhūtvā vākyam etad uvāca ha //
Rām, Utt, 62, 4.1 devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ /
Rām, Utt, 87, 9.2 kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam //
Rām, Utt, 95, 11.2 kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata //
Rām, Utt, 96, 15.1 sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ /
Saundarānanda
SaundĀ, 10, 49.2 sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ //
SaundĀ, 18, 39.2 staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ //
Bodhicaryāvatāra
BoCA, 2, 27.2 mahākāruṇikāṃścāpi bodhisattvānkṛtāñjaliḥ //
BoCA, 2, 65.2 kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ //
BoCA, 3, 4.1 sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ /
BoCA, 3, 5.1 nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ /
BoCA, 8, 41.1 yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 115.2 hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ //
BKŚS, 10, 174.1 athopagamya saṃbhrāntas tāṃ kṛtāñjalir abravam /
BKŚS, 16, 41.1 kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām /
Daśakumāracarita
DKCar, 2, 1, 65.1 niśamyaivaṃ sa pumānupoḍhaharṣo nirgatya kṛtāñjalir ākramya saṃjñāsaṃkucitaṃ kuñjaragātram asaktam adhyarukṣat //
DKCar, 2, 7, 6.0 tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat //
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
Harivaṃśa
HV, 5, 46.2 kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhiḥ sadā //
HV, 11, 28.1 ity uktavantaṃ tam aham abhivādya kṛtāñjaliḥ /
Kūrmapurāṇa
KūPur, 1, 1, 54.2 saṃstūya vividhaiḥ stotraiḥ kṛtāñjalirabhāṣata //
KūPur, 1, 7, 27.1 oṅkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ /
KūPur, 1, 9, 66.2 atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ //
KūPur, 1, 11, 60.2 bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm //
KūPur, 1, 11, 211.2 bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ //
KūPur, 1, 14, 40.2 sa jātamātro deveśamupatasthe kṛtāñjaliḥ //
KūPur, 1, 14, 71.2 stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ //
KūPur, 1, 15, 24.2 vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata //
KūPur, 1, 24, 57.1 kṛtāñjaliṃ dakṣiṇataḥ sureśaṃ haṃsādhirūḍhaṃ puruṣaṃ dadarśa /
KūPur, 1, 25, 46.2 snātvā śuklāmbaro bhānum upatiṣṭhat kṛtāñjaliḥ //
KūPur, 2, 12, 29.1 guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ /
KūPur, 2, 22, 22.1 tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ /
KūPur, 2, 33, 116.2 kṛtāñjalī rāmapatnī sākṣāt patimivācyutam //
KūPur, 2, 37, 58.2 dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata //
Liṅgapurāṇa
LiPur, 1, 19, 10.2 praṇipatya sthitaṃ mūrdhnā kṛtāñjalipuṭaṃ smayan //
LiPur, 1, 24, 150.1 tamuddiśya tadā brahmā namaskṛtya kṛtāñjaliḥ /
LiPur, 1, 26, 5.2 kṛtāñjalipuṭo bhūtvā prārthayedbhāskaraṃ tathā //
LiPur, 1, 41, 54.1 uvāca bhagavān brahmā samutthāya kṛtāñjaliḥ /
LiPur, 1, 41, 58.1 kṛtāñjalipuṭo bhūtvā harṣagadgadayā girā /
LiPur, 1, 96, 75.2 nīyamānaḥ paravaśo dīnavaktraḥ kṛtāñjaliḥ //
LiPur, 1, 100, 47.2 dakṣo'pi labdhasaṃjñaś ca samutthāya kṛtāñjaliḥ //
LiPur, 1, 100, 50.1 nārāyaṇaś ca bhagavān tuṣṭāva ca kṛtāñjaliḥ /
LiPur, 1, 101, 33.1 ratyā samaṃ samāgamya namaskṛtya kṛtāñjaliḥ /
LiPur, 1, 103, 1.2 atha brahmā mahādevamabhivandya kṛtāñjaliḥ /
LiPur, 1, 103, 59.2 jvalanaś ca svayaṃ tatra kṛtāñjalirupasthitaḥ //
LiPur, 1, 107, 23.1 dṛṣṭvā devaṃ praṇamyaivaṃ provācedaṃ kṛtāñjaliḥ /
LiPur, 1, 107, 31.1 evamuktvā sthitaṃ vīkṣya kṛtāñjalipuṭaṃ dvijam /
LiPur, 1, 107, 33.2 varayāmi śive bhaktimityuvāca kṛtāñjaliḥ //
LiPur, 2, 1, 5.2 tasya tadvacanaṃ śrutvā samutthāya kṛtāñjaliḥ /
LiPur, 2, 19, 26.1 kṛtāñjalipuṭāḥ sarve munayo devatāstathā /
LiPur, 2, 47, 1.2 iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ /
Matsyapurāṇa
MPur, 72, 35.3 samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram //
MPur, 140, 61.1 uvāca śatapattrākṣī sāsrākṣīva kṛtāñjaliḥ /
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 134.1 vavande gūḍhavadanā pāṇipadmakṛtāñjaliḥ /
MPur, 171, 11.2 śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ //
MPur, 172, 41.2 te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 52.2 upasthito 'haṃ brahmāṇaṃ prayogārthaṃ kṛtāñjaliḥ //
NāṭŚ, 1, 81.1 proktavāndruhiṇaṃ gatvā sabhāyāṃ tu kṛtāñjaliḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 51.2 śaṅkhaprāntena govindas taṃ pasparśa kṛtāñjalim /
ViPur, 1, 13, 54.1 tatas tāv ūcatur viprān sarvān eva kṛtāñjalī /
ViPur, 4, 1, 59.1 tataḥ sa bhagavān kiṃcidavanamrakandharaṃ kṛtāñjalibhūtaṃ sarvalokagurur abjayonir āha //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 31.2 praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat //
BhāgPur, 3, 21, 12.2 gīrbhis tv abhyagṛṇāt prītisvabhāvātmā kṛtāñjaliḥ //
BhāgPur, 3, 31, 11.1 nāthamāna ṛṣir bhītaḥ saptavadhriḥ kṛtāñjaliḥ /
BhāgPur, 4, 9, 4.2 kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole //
BhāgPur, 4, 12, 1.3 tatrāgataścāraṇayakṣakinnaraiḥ saṃstūyamāno nyavadatkṛtāñjalim //
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 11, 17, 29.2 yānaśayyāsanasthānair nātidūre kṛtāñjaliḥ //
Bhāratamañjarī
BhāMañj, 1, 192.1 tasmin avasare bhītaḥ kampamānaḥ kṛtāñjaliḥ /
BhāMañj, 1, 321.1 guruputrīṃ prasādyātha vṛṣaparvā kṛtāñjaliḥ /
BhāMañj, 1, 506.1 tacchrutvā lajjitā bālā tamuvāca kṛtāñjaliḥ /
BhāMañj, 1, 1325.2 taṃ dṛṣṭvottasthatuḥ kṛṣṇau ratnapīṭhātkṛtāñjalī //
BhāMañj, 6, 128.2 dṛṣṭvā pulakitaḥ pārthastamuvāca kṛtāñjaliḥ //
BhāMañj, 6, 135.1 tacchrutvā kāliyārātervacaḥ pārthaḥ kṛtāñjaliḥ /
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 6, 492.2 karṇaḥ prasādayāmāsa tadabhyarcya kṛtāñjaliḥ //
BhāMañj, 7, 15.1 etadguruvaco rājā pratigṛhya kṛtāñjaliḥ /
BhāMañj, 13, 391.2 gatvā tameva sevasva maunaṃ kṛtvā kṛtāñjaliḥ //
BhāMañj, 13, 1498.1 kṛtapraṇāmaṃ nahuṣaṃ munirvīkṣya kṛtāñjalim /
BhāMañj, 13, 1587.2 vyagrānmunīnviṣaṇṇātmā tānuvāca kṛtāñjaliḥ //
BhāMañj, 13, 1623.2 raviḥ prasādayāmāsa bhayādetya kṛtāñjaliḥ //
BhāMañj, 14, 150.2 yuddhārthī śakratanayo nābhyanandatkṛtāñjalim //
BhāMañj, 19, 20.1 paritrāṇam apaśyantī sā tamūce kṛtāñjaliḥ /
Garuḍapurāṇa
GarPur, 1, 43, 38.2 devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ //
GarPur, 1, 89, 63.1 praṇipatya rucirbhaktyā punareva kṛtāñjaliḥ /
GarPur, 1, 100, 14.2 ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ //
Mahācīnatantra
Mahācīnatantra, 7, 18.2 āgatya śuddhabhāvo 'sau praṇamya ca kṛtāñjaliḥ //
Narmamālā
KṣNarm, 3, 47.1 atha vyajijñapadbhūminyastajānuḥ kṛtāñjaliḥ /
Skandapurāṇa
SkPur, 13, 132.1 jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitam /
Ānandakanda
ĀK, 1, 3, 42.1 prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho /
Śukasaptati
Śusa, 7, 5.3 tatra ca paryaṅkāsanasthaṃ tāpasaṃ dadarśa sa ca viprastasyāgre kṛtāñjalipuṭastasthau /
Haribhaktivilāsa
HBhVil, 1, 91.2 yatra yatra guruṃ paśyet tatra tatra kṛtāñjali /
HBhVil, 2, 132.1 sāmpradāyikamudrādibhūṣitaṃ taṃ kṛtāñjalim /
HBhVil, 5, 59.1 tataḥ kṛtāñjalir vāme śrīguruṃ paramaṃ gurum /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 36.1 kṛtāñjalipuṭo bhūtvā praṇamya śirasā vibhum /
SkPur (Rkh), Revākhaṇḍa, 32, 8.2 vepamānaḥ suraśreṣṭhaḥ kṛtāñjaliruvāca ha //
SkPur (Rkh), Revākhaṇḍa, 97, 95.1 kṛtāñjalipuṭo bhūtvā vākyametad uvāca ha /