Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 143.1 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /
RRS, 5, 97.1 samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /
RRS, 6, 9.1 na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam /
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
RRS, 6, 64.2 rogiṇāṃ bahubhirjñātaṃ bhavennirvīryam auṣadham //
RRS, 7, 34.1 tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /
RRS, 8, 4.1 pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /
RRS, 8, 62.1 kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /
RRS, 8, 63.1 uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
RRS, 8, 67.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /
RRS, 8, 84.1 auṣadhādhmānayogena lohadhātvādikaṃ tathā /
RRS, 8, 97.1 kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /
RRS, 8, 98.1 rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /
RRS, 9, 25.1 tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /
RRS, 10, 47.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //
RRS, 10, 51.2 vanotpalasahasreṇa pūrite puṭanauṣadham //
RRS, 12, 122.2 drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān //
RRS, 16, 78.1 tattadauṣadhayogena sarvātīsāranāśanaḥ /
RRS, 22, 27.1 raso'yaṃ cakrikābandhas tattadrogaharauṣadhaiḥ /