Occurrences

Khādiragṛhyasūtra
Arthaśāstra
Kūrmapurāṇa
Liṅgapurāṇa
Tantrākhyāyikā
Rasaprakāśasudhākara
Rasendrasārasaṃgraha
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Khādiragṛhyasūtra
KhādGS, 3, 1, 6.0 sarvauṣadhenāpaḥ phāṇayet //
Arthaśāstra
ArthaŚ, 1, 21, 11.1 pānaṃ pānīyaṃ cauṣadhena vyākhyātam //
Kūrmapurāṇa
KūPur, 1, 41, 15.2 manuṣyānauṣadheneha svadhayā ca pitṝnapi /
Liṅgapurāṇa
LiPur, 1, 39, 41.2 tenauṣadhena vartante prajāstretāyuge tadā //
LiPur, 1, 59, 29.1 manuṣyānauṣadheneha svadhayā ca pitṝnapi /
LiPur, 1, 63, 82.2 tānetāñjīvayāmāsa kāruṇyādauṣadhena ca //
Tantrākhyāyikā
TAkhy, 2, 348.1 ahaṃ tena kṣīrākhyenauṣadhenordhvagatyanabhijñatayāñjasyā gatyā niṣpatito jālenākulīkṛtaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 96.2 ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //
RPSudh, 7, 15.2 duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //
RPSudh, 10, 45.1 mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /
Rasendrasārasaṃgraha
RSS, 1, 310.2 yathādoṣauṣadhenāpi sthālīpāko vidhīyate //
Ānandakanda
ĀK, 1, 17, 62.1 jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 10.0 maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ //
MuA zu RHT, 5, 12.2, 16.0 yenauṣadhena dhūpo niruktastenauṣadhenopalepaḥ kāryaḥ patreṣviti //
MuA zu RHT, 5, 12.2, 16.0 yenauṣadhena dhūpo niruktastenauṣadhenopalepaḥ kāryaḥ patreṣviti //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 9.3 vāsanayā vāsanauṣadhena vāsitaṃ bhāvitamityarthaḥ //