Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 173.1 muniśāpaparitrastaḥ parīkṣinmantriṇāṃ dhiyā /
BhāMañj, 1, 175.1 sa dadarśa puro vipraṃ kaśyapaṃ viṣamantriṇam /
BhāMañj, 1, 177.2 saṃjīvayainaṃ jānāmi tatte 'haṃ viṣamantritām //
BhāMañj, 1, 185.2 rājye vṛto mantrivarairbhāryāṃ bheje vapuṣṭamām //
BhāMañj, 1, 273.1 suhṛdbandhurbhiṣagdāso gururmantrī samāśrayaḥ /
BhāMañj, 1, 441.1 iti tadvākyamākarṇya gāṅgeyo mantriṇāṃ girā /
BhāMañj, 1, 569.1 atrāntare vijayamanmatharājamantrī saṃbhogabhaṅginavanāṭakasūtradhāraḥ /
BhāMañj, 1, 727.2 sanmantripraṇidhānena ciraṃ tiṣṭhanti bhūbhujām //
BhāMañj, 1, 938.1 tato vanaṃ samanviṣya sasainyeṣvatha mantriṣu /
BhāMañj, 1, 940.1 tato mantrigirā rājā vaśiṣṭhaṃ śreyasāṃ nidhim /
BhāMañj, 1, 1182.1 mantrī tasya mahākarṇiḥ sarvamāvṛtya maṇḍalam /
BhāMañj, 5, 27.1 mantrimantraparityaktamanyuhālāhalaḥ paraiḥ /
BhāMañj, 5, 105.2 aho nu vallabho mantrī hitamābhāṣase prabhoḥ //
BhāMañj, 5, 201.1 mantriṇaḥ sūtaputrasya sarveṣāṃ ca mahībhujām /
BhāMañj, 5, 303.2 mantriṇo vartmani hariṃ pratyudyantu madājñayā //
BhāMañj, 7, 520.1 ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ /
BhāMañj, 11, 95.2 mantriṇaśca priyānputrāñśocantaṃ vyathitendriyam //
BhāMañj, 13, 346.1 mantraśrāvamakāryaṃ ca kośalopaṃ ca mantriṇām /
BhāMañj, 13, 424.3 ūcuścauryeṇa tannītaṃ śucinā tava mantriṇā //
BhāMañj, 13, 1095.1 dhanaṃ kośe gajāḥ śāle svagṛheṣu ca mantriṇaḥ /
BhāMañj, 13, 1127.2 mantripraveśitastasthau pūjito 'ntaḥpure muniḥ //
BhāMañj, 13, 1592.2 mantribhirhemagarbhāṇi kārayitvākṣipatpuraḥ //